You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._147] 2. Guhaṭṭhakasutta. 
772. Satto guhāyaṃ bahunābhichanno tiṭṭhaṃ naro mohanasmiṃ pagāḷho,| 
(152) dūre vivekā hi tathāvidho so, 
kāmā hi loke na he suppahāyā. || Sn_IV,2.1 || 
773. Icchānidānā bhavasātabaddhā te duppamuñcā, na hi aññamokkhā pacchā pure vā pi apekhamānā ime va kāme purime va jappaṃ. || Sn_IV,2.2 || 
774. Kāmesu giddhā pasutā pamūḷhā avadāniyā te visame niviṭṭhā dukkhūpanītā paridevayanti: 
"kiṃ su bhavissāma ito cutāse". || Sn_IV,2.3 || 
775. Tasmā hi sikkhetha idh’ eva jantu: 
yaṃ kiñci jaññā ‘visaman’ ti loke, 
na tassa hetu visamaṃ careyya, 
appaṃ hi taṃ jīvitaṃ āhu dhīrā. || Sn_IV,2.4 || 
776. Passāmi loke pariphandamānaṃ pajaṃ imaṃ taṇhāgataṃ bhavesu, 
hīnā narā maccumukhe lapanti avītataṇhāse bhavābhavesu. || Sn_IV,2.5 || 
777. Mamāyite passatha phandamāne macche va appodake khīṇasote, 
etam pi disvā amamo careyya bhavesu āsattim akubbamāno. || Sn_IV,2.6 || 
778. Ubhosu antesu vineyya chandaṃ phassaṃ pariññāya anānugiddho, 
yad attagarahī, tad akubbamāno na lippatī diṭṭhasutesu dhīro. || Sn_IV,2.7 || 
(153) [F._148] 779. Saññaṃ pariññā vitareyya oghaṃ pariggahesu muni nopalitto abbūḷhasallo caraṃ appamatto nāsiṃsati lokam imaṃ parañ cā ti || Sn_IV,2.8 || 
GUHAṬṬHAKASUTTAṂ NIṬṬHITAṂ.