You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
1. Pabbajjāsutta. 
405. Pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā, 
yathā vīmaṃsamāno so pabbajjaṃ samarocayi, || Sn_III,1.1 || 
406. ‘Sambādho 'yaṃ gharāvāso rajassāyatanam’ iti ‘abbhokāso ca pabbajjā’ iti disvāna pabbaji, || Sn_III,1.2 || 
407. pabbajitvāna kāyena pāpakammaṃ {vivajjayi} 
vacīduccaritaṃ hitvā ājīvaṃ parisodhayi. || Sn_III,1.3 || 
408. Agamā Rājagahaṃ Buddho Magadhānaṃ Giribbajaṃ, 
piṇḍāya abhihāresi ākiṇṇavaralakkhaṇo. || Sn_III,1.4 || 
409. Tam addasā Bimbisāro pāsādasmiṃ patiṭṭhito, 
disvā lakkhaṇasampannaṃ imam atthaṃ abhāsatha: || Sn_III,1.5 || 
410. "Imaṃ bhonto nisāmetha: abhirūpo brahā suci caraṇena c’ eva sampanno, yugamattañ ca pekkhati || Sn_III,1.6 || 
[F._72] 411. okkhittacakkhu satimā, nāyaṃ nīcakulā-m-iva. 
Rājadūtā vidhāvantu, kuhiṃ bhikkhu gamissati". || Sn_III,1.7 || 
412. Te pesitā rājadūtā piṭṭhito anubandhisuṃ: 
‘kuhiṃ gamissati bhikkhu, katthavāso bhavissati.’ || Sn_III,1.8 || 
413. Sapadānañ caramāno guttadvāro susaṃvuto khippaṃ pattaṃ apūresi sampajāno patissato. || Sn_III,1.9 || 
(073) 414. Sa piṇḍacāraṃ caritvā nikkhamma nagarā muni Paṇḍavaṃ abhihāresi, etthavāso bhavissati. || Sn_III,1.10 || 
415. Disvāna vāsūpagataṃ tato dūtā upāvisuṃ, 
eko ca dūto āgantvā rājino paṭivedayi:7 || Sn_III,1.11 || 
416. "Esa bhikkhu mahārāja Paṇḍavassa puratthato nisinno vyagghusabho va sīho va girigabbhare". || Sn_III,1.12 || 
417. Sutvāna dūtavacanaṃ bhaddayānena khattiyo taramānarūpo niyyāsi yena Paṇḍavapabbato. || Sn_III,1.13 || 
[F._73] 418. Sa yānabhūmiṃ yāyitvā yānā oruyha khattiyo pattiko upasaṃkamma āsajja naṃ upāvisi. || Sn_III,1.14 || 
419. Nisajja rājā sammodi kathaṃ sārāṇiyaṃ tato, 
kathaṃ so vītisāretvā imam atthaṃ abhāsatha: || Sn_III,1.15 || 
420. "Yuvā ca daharo cāsi paṭhamuppattiko susu vaṇṇārohena sampanno jātimā viya khattiyo || Sn_III,1.16 || 
421. sobhayanto anīkaggaṃ nāgasaṃghapurakkhato, 
dadāmi bhoge, bhuñjassu, jātiṃ c’ akkhāhi pucchito". || Sn_III,1.17 || 
422. "Ujuṃ janapado rāja Himavantassa passato dhanaviriyena sampanno Kosalesu niketino. || Sn_III,1.18 || 
(074) 423. Ādiccā nāma gottena, Sākiyā nāma jātiyā, 
tamhā kulā pabbajito 'mhi rāja na kāme abhipatthayaṃ -- || Sn_III,1.19 || 
424. Kāmesv-ādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato [F._74] padhānāya gamissāmi, ettha me rañjatī mano" ti || Sn_III,1.20 || 
PABBAJJĀSUTTAṂ NIṬṬHITAṂ.