You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(039) [F._39] II. CŪLAVAGGA. 
1. Ratanasutta. 
222. Yānīdha bhūtāni samāgatāmi bhummāni vā yāni va antalikkhe, 
sabbe va bhūtā sumanā bhavantu, 
atho pi sakkacca suṇantu bhāsitaṃ. || Sn_II,1.1 || 
223. Tasmā hi bhūtā misāmetha sabbe, 
mettaṃ karotha mānusiyā pajāya, 
divā ca ratto ca haranti ye baliṃ, 
tasmā hi ne rakkhatha appamattā. || Sn_II,1.2 || 
224. Yaṃ kiñci vittaṃ idha vā huraṃ vā, 
saggesu vā yaṃ ratanaṃ panītaṃ, 
na no samaṃ atthi Tathāgatena, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.3 || 
225. Khayaṃ virāgaṃ amataṃ paṇītaṃ yad ajjhagā Sakyamunī samāhito, 
na tena dhammena sam’ atthi kiñci, -- 
idam pi Dhamme ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.4 || 
226. Yam buddhaseṭṭho parivaṇṇayī suciṃ samādhim ānantarikañ ñam āhu,| 
(040) samādhinā tena samo na vijjati, -- 
idam pi Dhamme ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.5 || 
227. Ye puggalā aṭṭha satam pasatthā, 
cattāri etāni yugāni honti, 
te dakkhiṇeyyā Sugatassa sāvakā, 
[F._40] etesu dinnāni mahapphalāni, -- 
idam pi Saṃghe ratanaṃ panītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.6 || 
228. Ye suppayuttā manasā daḷhena nikkāmino Gotamasāsanamhi, 
te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.7 || 
229. Yath’ indakhīlo paṭhaviṃ sito siyā catubbhi vātehi asampakampiyo, 
tathūpamaṃ sappurisaṃ vadāmi yo ariyasaccāni avecca passati, -- 
idam pi Saṃghe ratanaṃ paṇītāṃ, 
etena saccena suvatthi hotu. || Sn_II,1.8 || 
230. Ye ariyasaccāni vibhāvayanti gambhīrapaññena sudesitāni, 
kiñcāpi te honti bhusappamattā, 
na te bhavaṃ aṭṭhamaṃ ādiyanti, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.9 || 
231. Sahā v' assa dassanasampadāya tayas su dhammā jahitā bhavanti:| 
(041) sakkāyadiṭṭhi vicikicchitañ ca sīlabbataṃ vā pi yad atthi kiñci, 
catūh’ apāyehi ca vippamutto cha cābhiṭhānāni abhabbo kātuṃ, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.10 || 
[F._41] 232. Kiñcāpi so kammaṃ karoti pāpakaṃ kāyena vācā uda cetasā vā, 
abhabbo so tassa paṭicchadāya, 
abhabbatā diṭṭhapadassa vuttā, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.11 || 
233. Vanappagumbe yathā phussitagge gimhāna māse paṭhamasmiṃ gimhe, 
tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃhitāya, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.12 || 
234. Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.13 || 
235. ‘Khīṇaṃ purāṇaṃ, navaṃ n’ atthi sambhavaṃ,' virattacittā āyatike bhavasmiṃ te khīṇabījā avirūḷhichandā11| 
(042) nibbanti dhīrā yathāyam padīpo, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. || Sn_II,1.14 || 
236. Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Buddhaṃ namassāma, suvatthi hotu. || Sn_II,1.15 || 
237. Yānīdha bhūtāni samāgatāmi bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Dhammaṃ namassāma, suvatthi hotu. || Sn_II,1.16 || 
[F._42] 238. Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Saṃghaṃ namassāma, suvatthi hotū ti4 || Sn_II,1.17 || 
RATANASUTTAṂ NIṬṬHITAṂ. 
2. Āmagandhasutta. 
239. "Sāmāka-ḍiṅgulaka5-cīnakāni pattapphalaṃ mūlapphalaṃ gavipphalaṃ dhammena laddhaṃ satam añhamānā na kāmakāmā alikaṃ bhaṇanti. || Sn_II,2.1 || 
240. Yad añhamāno sukataṃ suniṭṭhitaṃ parehi dinnaṃ payataṃ panītaṃ| 
(043) sālīnam annaṃ paribhuñjamāno so bhuñjatī Kassapa āmagandhaṃ. || Sn_II,2.2 || 
241. ‘Na āmagandho mama kappatī’ ti icc-eva tvaṃ bhāsasi brahmabandhu sālīnam annaṃ paribhuñjamāno sakuntamaṃsehi susaṃkhatehi, -- 
pucchāmi tam Kassapa etam atthaṃ: 
kathappakāro tava āmagandho". || Sn_II,2.3 || 
242. "Pāṇātipāto vadhachedabandhanaṃ theyyaṃ musāvādo nikatī vañcanāni ca ajjhenakujjaṃ paradārasevanā, 
esāmagandho, na hi maṃsabhojanaṃ. || Sn_II,2.4 || 
243. Ye idha dāmesu asaññatā janā rasesu giddhā asucīkamissitā [F._43] natthikadiṭṭhi visamā durannayā, 
esāmagandho, na hi maṃsabhojanaṃ. || Sn_II,2.5 || 
244. Ye lūkhasā dāruṇā piṭṭhimaṃsikā mittadduno nikkaruṇatimānino adānasīlā na ca denti kassaci, -- 
esāmagandho --pe--. || Sn_II,2.6 || 
(044) 245. Kodho mado thambho paccuṭṭhāpanā ca māyā usuyyā bhassasamussayo ca mānātimāno ca asabbhi santhavo, 
esāmagandho . . . || Sn_II,2.7 || 
246. Ye pāpasīlā iṇaghāta-sūcakā vohārakūṭā idha pāṭirūpikā narādhamā ye 'dha karonti kibbisaṃ, -- 
esāmagandho . . . || Sn_II,2.8 || 
247. Ye idha pāṇesu asaññatā janā paresam ādāya vihesam uyyutā dussīla-luddā pharusā anādarā, -- 
esāmagandho . . . || Sn_II,2.9 || 
248. Etesu giddhā viruddhātipātino nicc’ uyyutā, pecca tamaṃ vajanti ye, 
patanti sattā nirayaṃ avaṃsirā, -- 
esāmagandho . . . || Sn_II,2.10 || 
249. Na macchamaṃsaṃ nānāsakattaṃ na naggiyaṃ muṇḍiyaṃ jaṭā jallaṃ kharājināni vā nāggihuttass' upasevanā va yā ye vā pi loke amarā bahū tapā mantāhutī yañña-m-utūpasevanā sodhenti maccaṃ avitiṇṇakaṃkhaṃ. || Sn_II,2.11 || 
(045) [F._44] 250. Sotesu gutto vijitindriyo care dhamme ṭhito ajjavamaddave {rato}, 
saṅgātigo sabbadukkhappahīno na lippati diṭṭhasutesu dhīro". || Sn_II,2.12 || 
251. Icc-etam attham Bhagavā punappunaṃ akkhāsi, taṃ vedayi mantapāragū, 
citrāhi gāthāhi muni-ppakāsayi nirāmagandho asito durannayo. || Sn_II,2.13 || 
252. Sutvāna Buddhassa subhāsitam padaṃ nirāmagandhaṃ sabbadukkhappanūdanaṃ nīcamano vandi Tathāgatassa tatth’ eva pabbajjam arocayitthā ti || Sn_II,2.14 || 
ĀMAGANDHASUTTAṂ NIṬṬHITAṂ. 
3. Hirisutta. 
253. Hirin tarantaṃ vijigucchamānaṃ "sakhāham asmi" iti bhāsamānaṃ sayhāni kammāni anādiyantaṃ ‘n’ eso manan’ ti iti naṃ vijaññā. || Sn_II,3.1 || 
254. Ananvayaṃ piyaṃ vācaṃ yo mittesu pakubbati, 
akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. || Sn_II,3.2 || 
(046) 255. Na so mitto yo sadā appamatto bhedāsaṃkī randham evānupassī, 
yasmiṃ ca seti urasīva putto, 
sa ve mitto yo parehi abhejjo. || Sn_II,3.3 || 
[F._45] 256. Pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ. || Sn_II,3.4 || 
257. Pavivekarasam pītvā rasaṃ upasamassa ca niddaro hoti nippāpo dhammapitirasaṃ pivan ti || Sn_II,3.5 || 
HIRISUTTAṂ NIṬṬHITAṂ. 
4. Mahāmaṅgalasutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi: 
258. "Bahū devā manussā ca maṅgalāni acintayuṃ ākaṃkhamānā sotthānaṃ, brūhi maṅgalam uttamaṃ". || Sn_II,4.1 || 
259. "Asevanā ca bālānaṃ paṇḍitānañ ca sevanā pūjā ca pūjanīyānaṃ, etam maṅgalam uttamaṃ. || Sn_II,4.2 || 
[F._46] 260. Patirūpadesavāso ca pubbe ca katapuññatā attasammāpaṇidhi ca, etam maṅgalam uttamaṃ. || Sn_II,4.3 || 
(047) 261. Bāhusaccañ ca sippañ ca vinayo ca susikkhito subhāsitā ca yā vācā, etaṃ . . . || Sn_II,4.4 || 
262. Mātāpitu-upaṭṭhānaṃ puttadārassa saṅgaho anākulā ca kammantā, etaṃ . . . || Sn_II,4.5 || 
263. Dānañ ca dhammacariyā ca ñātakānañ ca saṅgaho anavajjāni kammāni, etaṃ . . . || Sn_II,4.6 || 
264. Ārati viratī pāpā majjapānā ca suññamo appamādo ca dhammesu, etaṃ . . . || Sn_II,4.7 || 
265. Gāravo ca nivāto ca santuṭṭhī ca kataññutā kālena dhammasavanaṃ, etaṃ . . . || Sn_II,4.8 || 
266. Khantī ca sovacassatā samaṇānañ ca dassanaṃ kālena dhammasākacchā, etaṃ . . . || Sn_II,4.9 || 
267. Tapo ca brahmacariyā ca ariyasaccāna dassanaṃ [F._47] nibbānasacchikiriyā ca, etaṃ . . . || Sn_II,4.10 || 
268. Phuṭṭhassa lokadhammehi cittam yassa na kampati asokaṃ virajaṃ khemaṃ, etaṃ . . . || Sn_II,4.11 || 
269. Etādisāni katvāna sabbattha-m-aparājitā, 
sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalam uttaman" ti || Sn_II,4.12 || 
MAHĀMAṄGALASUTTAṂ NIṬṬHITAṂ. 
5. Sūcilomasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Gayāyaṃ viharati Ṭaṃkitamañce Sūcilomassa yakkhassa bhavane. 
Tena kho pana (048) samayena Kharo ca yakkho Sūcilomo ca yakkho Bhagavato avidūre atikkamanti. 
Atha kho Kharo yakkho Sūcilomaṃ yakkhaṃ etad avora: "eso samaṇo" ti. "N’ eso samaṇo, 
samaṇako eso, yāva jānāmi yadi vā so samaṇo yadi vā samaṇako" ti. 
Atha kho Sūcilomo yakkho yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavato kāyaṃ upanāmesi. 
Atha kho Bhagavā kāyaṃ apanāmesi. 
Atha kho Sūcilomo yakkho Bhagavantaṃ etad avoca: "bhāyasi maṃ samaṇā" ti. "Na khv-āhan taṃ āvuso bhāyāmi, api ca kho te samphasso pāpako" ti. "Pañhaṃ taṃ samaṇa pucchissāmi, sace me [F._48] na vyākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phāḷessāmi, pādesu vā gahetvā pāra-Gaṅgāya khipissāmī" ti. "Na khv-āhan taṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāḷeyya pādesu vā gahetvā pāra-Gaṅgāya khipeyya, api ca tvaṃ āvuso puccha yad ākaṃkhasī" ti. 
Atha kho Sūcilomo yakkho Bhagavantaṃ gāthāya ajjhabhāsi: 
270. "Rāgo ca doso ca kutonidānā, 
aratī ratī lomahaṃso kutojā, 
kuto samuṭṭhāya mano vitakkā kumārakā vaṃkam iv’ ossajanti". || Sn_II,5.1 || 
271. "Rāgo ca doso ca itonidānā, 
arati ratī lomahaṃso itojā, 
ito samuṭṭhāya mano vitakkā kumārakā vaṃkam iv’ ossajanti. || Sn_II,5.2 || 
(049) 272. Snehajā attasambhūtā nigrodhasseva khandhajā puthu visattā kāmesu māluvā va vitatā vane. || Sn_II,5.3 || 
273. Ye naṃ pajānanti yatonidānaṃ, 
te naṃ vinodenti, suṇohi yakkha, 
te duttaraṃ ogham imaṃ taranti atiṇṇapubbaṃ apunabbhavāyā" ti || Sn_II,5.4 || 
SŪCILOMASUTTAṂ NIṬṬHITAṂ. 
[F._49] 6. Dhammacariyasutta. 
274. Dhammacariyaṃ brahmacariyaṃ etad āhu vasuttamaṃ: 
pabbajito pi ce hoti agārasmā anagāriyaṃ, || Sn_II,6.1 || 
275. So ce mukharajātiko vihesābhirato mago, 
jīvitan tassa pāpiyo, rajaṃ vaḍḍheti attano. || Sn_II,6.2 || 
276. Kalahābhirato bhikkhu mohadhammena āvaṭo akkhātam pi na jānāti dhammaṃ Baddhena desitaṃ. || Sn_II,6.3 || 
277. Vihesaṃ bhāvitattānaṃ avijjāya purakkhato saṃkilesaṃ na jānāti maggaṃ nirayagāminaṃ, || Sn_II,6.4 || 
278. vinipātaṃ samāpanno gabbhā gabbhaṃ tamā tamaṃ, 
sa ve tādisako bhikkhu pecca dukkhaṃ nigacchati. || Sn_II,6.5 || 
279. Gūthakūpo yathā assa sampuṇṇo gaṇavassiko, 
yo evarūpo assa, dubbisodho hi saṅgaṇo. || Sn_II,6.6 || 
280. Yaṃ evarūpaṃ jānātha bhikkhavo gehanissitaṃ pāpicchaṃ pāpasaṃkappaṃ pāpāacāragocaraṃ, || Sn_II,6.7 || 
(050) [F._50] 281. sabbe samaggā hutvāna abhinibbijjayātha naṃ: 
kāraṇḍavaṃ niddhamatha, kasambuṃ apakassatha, || Sn_II,6.8 || 
282. tato palāpe vāhetha assamaṇe samaṇamānine. 
Niddhamitvāna pāpicche pāpāacāragocare || Sn_II,6.9 || 
283. suddhā suddhehi saṃvāsaṃ kappayavho patissatā, 
tato samaggā nipakā dukkhass’ antaṃ karissathā ti || Sn_II,6.10 || 
DHAMMACARIYASUTTAṂ NIṬṬHITAṂ. 
7. Brāhmaṇadhammikasuttaṃ. 
Evam me {sutaṃ}: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulā Kosalakā brāhmaṇamabāsālā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodaṇīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te brāhmaṇamahāsālā Bhagavantaṃ etad avocuṃ: "sandissanti nu kho bho Gotama etarahi brāhmaṇā porāṇānaṃ brāhmaṇabrāhmaṇadhamme" ti. "Na kho brāhmaṇā sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme" ti. "Sādhu no bhavaṃ Gotamo [F._51] porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu, sace bhoto Gotamassa agarū" ti. "Tena hi brāhmaṇā suṇātha sādhukaṃ manasikarotha, bhāsissāmi" ti. "Evam bho" 
ti kho te brāhmaṇamabāsālā Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
284. "Isayo pubbakā āsuṃ saññatattā tapassino, 
pañca kāmagume hitvā attadattham acārisuṃ. || Sn_II,7.1 || 
(051) 285. Na pasū brāhmaṇān’ āsuṃ, na hiraññaṃ na dhāniyaṃ, 
sajjhāyadha adhaññāsuṃ, brahmaṃ nidhim apālayuṃ. || Sn_II,7.2 || 
286. Yaṃ tesaṃ pakataṃ āsi dvārabhattaṃ upaṭṭhitaṃ saddhāpakatam esānaṃ dātave tad amaññisuṃ. || Sn_II,7.3 || 
287. Nānārattehi vatthehi sayaneh’ āvasathehi ca phitā janapadā raṭṭhā te namassiṃsu brāhmaṇe. || Sn_II,7.4 || 
288. Avajjhā brāhmaṇā āsuṃ ajeyyā dhammarakkhitā, 
na ne koci nivāresi kuladvāresu sabbaso. || Sn_II,7.5 || 
289. Aṭṭhacattārīsaṃ vassāni komārabrahmacariyaṃ cariṃsu te, 
vijjācaraṇapariyiṭṭhiṃ acaruṃ brāhmaṇā pure. || Sn_II,7.6 || 
[F._52] 290. Na brāhmaṇā aññam agamuṃ, na pi {bhariyaṃ} kiṇiṃsu te, 
sampiyen’ eva saṃvāsaṃ saṅgantvā samarocayuṃ. || Sn_II,7.7 || 
291. Aññatra tamhā samayā utuveramaṇim pati antarā methunaṃ dhammaṃ nāssu gacchanti brāhmaṇā. || Sn_II,7.8 || 
292. Brahmacariyañ ca sīlañ ca ajjavaṃ maddavaṃ tapaṃ soraccaṃ avihiṃsañ ca khantiñ cāpi avaṇṇayaṃ. || Sn_II,7.9 || 
(052) 293. Yo nesaṃ paramo āsi brahmā {daḷhaparakkamo}, 
sa vāpi methunaṃ dhammaṃ supinantena nāgamā. || Sn_II,7.10 || 
294. Tassa vattam anusikkhantā idh’ eke viññujātikā brahmacariyañ ca sīlañ ca khantiñ cāpi avaṇṇayuṃ. || Sn_II,7.11 || 
295. Taṇḍulaṃ sayanaṃ vatthaṃ sappitelañ ca yāciya dhammena samudānetvā tato yaññam akappayaṃ, 
upaṭṭhitasmiṃ yaññasmiṃ nāssu gāvo haniṃsu te. || Sn_II,7.12 || 
296. ‘Yathā mātā pitā bhātā aññe vā pi ca ñātakā gāvo no paramā mittā, yāsu jāyanti osadhā, || Sn_II,7.13 || 
[F._53] 297. annadā baladā c’ etā vaṇṇadā sukhadā tathā' 
etam atthavasaṃ ñatvā nāssu gāvo haniṃsu te. || Sn_II,7.14 || 
298. Sukhumālā mahākāyā vaṇṇavanto yasassino brāhmaṇā sehi dhammehi kiccākiccesu ussukā, 
yāva loke avattiṃsu, sukham edhittha ayam pajā. || Sn_II,7.15 || 
299. Tesaṃ āsi vipallāso: disvāna aṇuto aṇuṃ rājino ca viyākāraṃ nariyo ca samalaṃkatā || Sn_II,7.16 || 
300. rathe cājaññasaṃyutte sukate cittasibbane nivesane nivese ca vibhatte bhāgaso mite || Sn_II,7.17 || 
301. gomaṇḍalaparibbūḷhaṃ nārīvaragaṇāyutaṃ uḷāraṃ mānusaṃ bhogaṃ abhijjhāyiṃsu brāhmaṇā. || Sn_II,7.18 || 
302. Te tattha mante ganthetvā Okkākaṃ tad upāgamuṃ:| 
(053) "pahūtadhanadhañño si, 
yajassu, bahu te vittaṃ, yajassu, bahu te dhanaṃ". || Sn_II,7.19 || 
303. Tato ca rājā saññatto brāhmaṇehi rathesabho assamedhaṃ purisamedhaṃ sammāpāsaṃ [F._54] vācapeyyaṃ niraggaḷaṃ, 
ete yāge yajitvāna brāhmaṇānaṃ adā dhanaṃ: || Sn_II,7.20 || 
304. gāvo sayanañ ca vatthañ ca nariyo ca samalaṃkatā rathe cājaññasaṃyutte sukate cittasibbane, || Sn_II,7.21 || 
305. nivesanāni rammāni suvibhattāni bhāgaso nānādhaññassa pūretvā brāhmaṇānaṃ adā dhanaṃ. || Sn_II,7.22 || 
306. Te ca tattha dhanaṃ laddhā sannidhiṃ samarocayuṃ, 
tesaṃ icchāvatiṇṇānaṃ bhiyyo taṇhā pavaḍḍhatha, 
te tattha mante ganthetvā Okkākaṃ punam {upāgamuṃ:}8 || Sn_II,7.23 || 
307. "Yathā āpo ca paṭhavī ca hiraññaṃ dhanadhāniyaṃ, 
evaṃ gāvo manussānaṃ, parikkhāro so hi pāṇinaṃ, 
yajassu, bahu te vittaṃ, yajassu, bahu te {dhanaṃ"} || Sn_II,7.24 || 
308. Tato ca rājā saññatto brāhmaṇehi rathesabho nekā satasahassiyo gāvo yaññe aghātayi. || Sn_II,7.25 || 
309. Na pādā na visāṇena nāssu hiṃsanti kenaci gāvo eḷakasamānā [F._55] soratā kumbhadūhanā, 
tā visāṇe gahetvāna rājā satthena ghātayi. || Sn_II,7.26 || 
(054) 310. Tato ca devā pitaro Indo asurarakkhasā "adhammo" iti pakkanduṃ, yaṃ satthaṃ nipatī gave. || Sn_II,7.27 || 
311. Tayo rogā pure āsuṃ: icchā, anasanañ, jarā, 
pasūnañ ca samārambhā aṭṭhānavuti-m-āgamuṃ. || Sn_II,7.28 || 
312. Eso adhammo daṇḍānaṃ okkanto purāṇo ahū: 
adūsikāyo haññanti dhammā dhaṃsenti yājakā. || Sn_II,7.29 || 
313. Evam eso aṇudhammo porāṇo viññugarahito, 
yattha edisakaṃ passati, yājakaṃ garahatī jano. || Sn_II,7.30 || 
314. Evaṃ dhamme viyāpanne vibhinnā suddavessikā, 
puthu vibhinnā khattiyā, pati bhariyā avamaññatha. || Sn_II,7.31 || 
315. Khattiyā brahmabandhū ca ye c’ aññe gottarakkhitā jātivādaṃ niraṃkatvā kāmānaṃ vasam upāgamun" ti. || Sn_II,7.32 || 
Evaṃ vatte te brāhmaṇamahāsālā Bhagavantaṃ etad avocaṃ: "abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama, seyyathā pi bho Gotama nikkujjitaṃ vā (F._56) 
ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhintī’ ti, evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca 
(055) bhikkhusaṃghañ ca, upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate" ti BRĀHMAṆADHAMMIKASUTTAṂ NIṬṬHITAṂ. 
8. Nāvāsutta. 
316. Yasmā hi dhammaṃ puriso {vijaññā}, 
Indaṃ va naṃ devatā pūjayeyya, 
so pūjito tasmiṃ pasannacitto bahussuto pātukaroti dhammaṃ. || Sn_II,8.1 || 
317. Tad aṭṭhikatvāna nisamma dhīro dhammānudhammaṃ paṭipajjamāno viññū vibhāvī nipuṇo ca hoti, 
yo tādisaṃ bhajati appamatto. || Sn_II,8.2 || 
318. Khuddañ ca bālaṃ upasevamāno anāgatatthañ ca bālaṃ usūyakañ ca idh’ eva dhammaṃ avibhāvayitvā avitiṇṇakaṃkho maraṇaṃ upeti. || Sn_II,8.3 || 
319. Yathā naro āpagaṃ otaritvā mahodikaṃ salilaṃ sīghasotaṃ, 
so vuyhamāno anusotagāmī kiṃ so pare sakkhati tārayetuṃ, || Sn_II,8.4 || 
320. tath’ eva dhammaṃ avibhāvayitvā bahussutānaṃ anisāmay’ atthaṃ, 
[F._57] sayaṃ ajānaṃ avitiṇṇakaṃkho kiṃ so pare sakkhati nijjhapetuṃ. || Sn_II,8.5 || 
(056) 321. Yathā pi nāvaṃ daḷham āruhitvā piyen’ arittena samaṅgibhūto, 
so tāraye tattha bahū pi aññe tatrūpayaññū kusalo mutīmā, || Sn_II,8.6 || 
322. evam pi yo vedagu bhāvitatto bahussuto hoti avedhadhammo, 
so kho pare nijjhapaye pajānaṃ sotāvadhānūpanisūpapanne. || Sn_II,8.7 || 
323. Tasmā have sappurisaṃ bhajetha medhāvinañ c’ eva bahussutañ ca, 
aññāya atthaṃ paṭipajjamāno viññātadhammo so sukhaṃ labhethā ti || Sn_II,8.8 || 
NĀVĀSUTTAṂ NIṬṬHITAṂ. 
9. Kiṃsīlasutta. 
324. "Kiṃsīlo kiṃsamācāro kāni kammāni brūhayaṃ naro sammāviviṭṭh’ assa uttamatthañ ca pāpuṇe". || Sn_II,9.1 || 
325. "Vaddhāpacāyī anusuyyako siyā, 
kālaññu c’ assa garunaṃ dassanāya, 
dhammiṃ kathaṃ erayitaṃ khaṇaññū suṇeyya sakkacca subhāsitāni. || Sn_II,9.2 || 
326. Kālena gacche garunaṃ sakāsaṃ thambhaṃ niraṃkatvā nivātavutti,| 
(057) [F._58] atthaṃ dhammaṃ saññamaṃ brahmacariyaṃ anussare c’ eva samācare ca. || Sn_II,9.3 || 
327. Dhammārāmo dhammarato dhamme ṭhito dhammavinicchayaññū n’ evācare dhammasandosavādaṃ tacchehi niyyetha subhāsitehi. || Sn_II,9.4 || 
328. Hassaṃ jappaṃ paridevaṃ padosaṃ māyākataṃ kuhanaṃ giddhimānaṃ sārambha7-kakkassa8-kasāva9-mucchaṃ hitvā care vītamado ṭhitatto. || Sn_II,9.5 || 
329. Viññātasārāni subhāsitāni, 
sutañ ca viññātaṃ samādhisāraṃ, -- 
na tassa paññā ca sutañ ca vaḍḍhati, 
yo sāhaso hoti naro pamatto. || Sn_II,9.6 || 
330. Dhamme ca ye ariyapavedite ratā anuttarā te vacasā manasā kammanā ca, 
te santi-soracca-samādhisaṇṭhitā sutassa paññāya ca sāram ajjhagū" ti || Sn_II,9.7 || 
KIṂSĪLASUTTAṂ NIṬṬHITAṂ. 
10. Uṭṭhānasutta. 
331. Uṭṭhahatha nisīdatha, ko attho supitena vo, 
[F._59] āturānaṃ hi kā niddā sallaviddhāna ruppataṃ. || Sn_II,10.1 || 
(058) 332. Uṭṭhahatha nisīdatha daḷhaṃ sikkhatha santiyā, 
mā vo pamatte viññāya maccurājā amohayittha vasānuge. || Sn_II,10.2 || 
333. Yāya devā manussā ca sitā tiṭṭhanti atthikā, 
tarath’ etaṃ visattikaṃ, khaṇo ve mā upaccagā, 
khaṇātītā hi socanti nirayamhi samappitā. || Sn_II,10.3 || 
334. Pamādo rajo . . ., pamādānupatito rajo: 
appamādena vijjāya abbahe sallam attano ti || Sn_II,10.4 || 
UṬṬHĀNASUTTAṂ NIṬṬHITAṂ. 
11. Rāhulasutta. 
335. "Kacci{9} abhiṇhasaṃvāsā{10} nāvajānāsi paṇḍitaṃ, 
ukkādhāro{11} manussānaṃ kacci{9} apacito{12} tayā", || Sn_II,11.1 || 
336. "Nāhaṃ abhiṇhasaṃvāsā{10} avajānāmi paṇḍitaṃ, 
ukkādhāro{11} manussānaṃ niccaṃ apacito{12} mayā", 
Vatthugāthā{13} || Sn_II,11.2 || 
[F._60] 337. "Pañca kāmaguṇe hitvā piyarūpe manorame saddhāya gharā nikkhamma dukkhass’ antakaro{14} 
bhava. || Sn_II,11.3 || 
338. Mitte bhajassu kalyāṇe pantañ{15} ca sayanāsanaṃ vivittaṃ appanigghosaṃ, mattaññū hohi bhojane, || Sn_II,11.4 || 
(059) 339. cīvare piṇḍapāte ca paccaye sayanāsane1 - 
etesu taṇhaṃ mā kāsi, mā lokaṃ punar āgami. || Sn_II,11.5 || 
340. Saṃvuto pātimokkhasmiṃ indriyesu ca pañcasu, 
satī kāyagatā ty-atthu, nibbidābahulo bhava. || Sn_II,11.6 || 
341. Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ, 
asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ, || Sn_II,11.7 || 
342. animittañ ca bhāvehi, mānānusayam ujjaha: 
tato mānābhisamayā upasanto carissasī" ti. || Sn_II,11.8 || 
Itthaṃ sudaṃ Bhagavā āyasmantaṃ Rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatī ti RĀHULASUTTAṂ NIṬṬHITAṂ. 
[F._61] 12. Vaṅgīsasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati Aggāḷave cetiye. 
Tena kho pana samayena āyasmato Vaṅgīsassa upajjhāyo Nigrodhakappo nāma thero Aggāḷave cetiye aciraparinibbuto hoti. 
Atha kho āyasmato Vaṅgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ‘parinibbuto nu kho me upājjhāyo udāhu no parinibbuto’ ti. 
Atha kho āyasmā Vaṅgīso sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekaman- 
(060) taṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Vaṅgīso Bhagavantaṃ etad avoca: "idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ‘parinibbuto nu kho me upajjhāyo udāhu no parinibbuto"’ ti. 
Atha kho āyasmā Vaṅgīso uṭṭhāyāssanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjalim paṇāmitvā Bhagavantaṃ gāthāyā ajjhabhāsi: 
343. 6"Pucchāma Satthāraṃ anomapaññaṃ, 
diṭṭhe va dhamme yo vicikicchānaṃ chettā: 
Aggāḷave kālam akāsi bhikkhu ñāto yasassī abhinibbutatto. || Sn_II,12.1 || 
344. Nibrodhakappo iti tassa nāmaṃ tayā kataṃ Bhagavā brāhmaṇassa, 
so taṃ namassaṃ acari mutyapekho āraddhaviriyo daḷhadhammadassī. || Sn_II,12.2 || 
345. Taṃ sāvakaṃ Sakka mayam pi sabbe aññātum icchāma sumantacakkhu, 
samavaṭṭhitā no savanāya sotā, 
tuvan no satthā, tvam anuttaro si. || Sn_II,12.3 || 
[F._62] 346. Chind’ eva no vicikicchaṃ, brūhi m’ etaṃ, 
parinibbutaṃ vedaya bhūripañña, 
majjhe va no bhāsa samantacakkhu Sakko va devānaṃ sahassanetto. || Sn_II,12.4 || 
347. Ye keci ganthā idha mohamaggā aññāṇapakkhā vicikicchaṭhānā| 
(061) Tathāgataṃ patvā na te bhavanti, 
cakkhuṃ hi etaṃ paramaṃ narānaṃ. || Sn_II,12.5 || 
348. No ce hi jātu puriso kilese vāto yathā abbhaghanaṃ vihāne, 
tamo v’ assa nivuto sabbaloko, 
na jotimanto pi narā tapeyyuṃ. || Sn_II,12.6 || 
349. Dhīrā ca pajjotakarā bhavanti, 
taṃ taṃ ahaṃ dhīra tath’ eva maññe, 
vipassinaṃ jānam upāgamamha: 
parisāsu no āvikarohi Kappaṃ. || Sn_II,12.7 || 
350. Khippaṃ giraṃ eraya vagguvagguṃ haṃsā va paggayha saṇiṃ nikūja bindussarena suvikappitena sabbe va te ujjugatā suṇoma. || Sn_II,12.8 || 
351. Pahīnajātimaraṇaṃ asesaṃ niggayha dhonaṃ vadessāmi dhammaṃ, 
na kāmakāro hi puthujjanānaṃ saṃkheyyakāro ca tathāgatānaṃ. || Sn_II,12.9 || 
352. Sampannaveyyākaraṇan tava-y-idaṃ samujjupaññassa samuggahītaṃ, 
ayam añjalī pacchimo suppaṇāmito, 
mā mohayi jānam anomapañña. || Sn_II,12.10 || 
[F._63.] 353. Parovaraṃ ariyadhammaṃ viditvā mā mohayi jānam anomaviriya, | 
(062) vāriṃ yathā ghammani ghammatatto vācābhikaṃkhāmi sutassavassa. || Sn_II,12.11 || 
354. Yadatthiyaṃ brahmacariyaṃ acāri Kappāyano, kacci 'ssa taṃ amoghaṃ, 
nibbāyi so ādu saupādiseso, 
yathā vimutto ahu taṃ suṇāma". || Sn_II,12.12 || 
355. "Acchecchi tanhaṃ idha nāmarūpe ti Bhagavā Kaṇhassa sotaṃ dīgharattānusayitaṃ, 
atāri jātimaraṇaṃ asesaṃ" -- 
icc-abravī Bhagavā pañcaseṭṭho. || Sn_II,12.13 || 
356. {"Esa}12 sutvā pasīdāmi vaco te isisattama, 
amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo. || Sn_II,12.14 || 
357. Yathāvādī tathākārī ahū Buddhassa sāvako, 
acchidā Maccuno jālaṃ tataṃ māyāvino daḷhaṃ. || Sn_II,12.15 || 
358. Addasa Bhagavā ādiṃ upādānassa Kappiyo, 
accagā vata Kappāyano maccudheyyaṃ {suduttaran"}ti || Sn_II,12.16 || 
VAṄGĪSASUTTAṂ NIṬṬHITAṂ. 
(063) [F._64] 13. Sammāparibbājaniyasutta. 
359. "Pucchāmi muniṃ pahūtapaññaṃ tiṇṇam pāragataṃ parinibbutaṃ ṭhitattaṃ: 
nikkhamma gharā panujja kāme kathaṃ bhikkhu sammā so loke paribbajeyya". || Sn_II,13.1 || 
360. "Yassa maṅgalā samūhatā ti Bhagavā uppādā supinā ca lakkhaṇā ca, 
sa maṅgaladosavippahīno bhikkhu sammā so loke paribbajeyya. || Sn_II,13.2 || 
361. Rāgaṃ vinayetha nānusesu dibbesu kāmesu cāpi {bhikkhu}, 
atikkamma bhavaṃ samecca dhammaṃ sammā so loke paribbajeyya. || Sn_II,13.3 || 
362. Vipiṭṭhikatvā pesuṇāni kodhaṃ kadariyam jaheyya bhikkhu, 
anurodhavirodhavippahīno sammā so --pe--. || Sn_II,13.4 || 
363. Hitvāna pivañ ca appiyañ ca anupādāya anissito kuhiñci saṃyojaniyehi vippamutto sammā so . . . || Sn_II,13.5 || 
364. Na so upadhīsu sāram eti, 
ādānesu vineyya chandarāgaṃ so anissito anaññaneyyo, 
sammā so . . . || Sn_II,13.6 || 
(064) 365. Vacasā manasā ca kammanā ca aviruddho sammā viditvā dhamman nibbānapadābhipatthayāno sammā so . . . || Sn_II,13.7 || 
[F._65] 366. Yo ‘vandati man’ ti na uṇṇameyya akkuṭṭho pi na sandhiyetha bhikkhu laddhā parabhojanaṃ na majje, 
sammā so . . . || Sn_II,13.8 || 
367. Lobhañ ca bhavañ ca vippahāya virato chedanabandhanāto bhikkhu so tiṇṇakathaṃkatho visallo, 
sammā so . . . || Sn_II,13.9 || 
368. Sāruppam attano viditvā na ca bhikkhu hiṃseyya kañci loke, 
yathātathiyaṃ viditvā dhammaṃ sammā so . . . || Sn_II,13.10 || 
369. Yassānusayā na santi keci, 
mūlā akusalā samūhatāse, 
so nirāsayo anāsasāno, 
sammā so . . . || Sn_II,13.11 || 
(065) 370. Āsavakhīṇo pahīnamāno sabbaṃ rāgapathaṃ upātivatto danto parinibbuto ṭhitatto sammā so . . . || Sn_II,13.12 || 
371. Saddho sutavā niyāmadassī vaggagatesu na vaggasāri dhīro lobhaṃ dosaṃ vineyya paṭighaṃ sammā so . . . || Sn_II,13.13 || 
372. Saṃsuddhajino vivattacchaddo dhammesu vasī pāragū anejo saṃkhāranirodhañāṇakusalo sammā so . . . || Sn_II,13.14 || 
[F._66] 373. Atītesu anāgatesu cāpi kappātīto aticca suddhipañño sabbāyatanehi vippamutto sammā so . . . || Sn_II,13.15 || 
374. Aññāya padaṃ samecca dhammaṃ vivaṭaṃ disvāna pahānam āsavānaṃ sabbūpadhīnaṃ parikkhayā sammā so loke paribbajeyya". || Sn_II,13.16 || 
375. "Addhā hi Bhagavā tath’ eva etaṃ: 
yo so evaṃvihāri danto bhikkhu | (066) sabbasaṃyojaniye ca vītivatto, sammā so loke paribbajeyyā" ti || Sn_II,13.17 || 
SAMMĀPARIBBĀJANIYASUTTAṂ NIṬṬHITAṂ. 
14. Dhammikasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Dhammiko upāsako pañcahi upāsakasatehi saddhiṃ yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Dhammiko upāsako Bhagavantaṃ gāthāhi ajjhabhāsi: 
376. "Pucchāmi taṃ Gotama bhūripañña: 
kathaṃkaro sāvako sādhu hoti, 
yo vā agārā anagāram eti agārino vā pan’ upāsakāse. || Sn_II,14.1 || 
377. Tuvaṃ hi lokassa sadevakassa gatiṃ pajānāsi parāyanañ ca: 
[F._67] na t’ atthi tulyo nipuṇatthadassī, 
tuvaṃ hi Buddhaṃ pavaraṃ vadanti. || Sn_II,14.2 || 
378. Sabbaṃ tuvaṃ ñāṇam avecca dhammaṃ pakāsesi satte anukampamāno, 
vivattacchaddāsi samantacakkhu, 
virocasi vimalo sabbaloke. || Sn_II,14.3 || 
(067) 379. Āgacchi te santike nāgarājā Erāvaṇo nāma ‘Jino’ ti sutvā, 
so pi tayā mantayitvājjhagamā ‘sādhū’ ti sutvāna patītarūpo. || Sn_II,14.4 || 
380. Rājā pi taṃ Vessavaṇo Kuvero upeti dhammaṃ paripucchamāno, 
tassāpi tvaṃ pucchito brūsi dhīra, 
so cāpi sutvāna patītarūpo. || Sn_II,14.5 || 
381. Ye kec’ ime titthiyā vādasīlā, 
ājīvikā vā yadi vā nigaṇṭhā, 
paññāya taṃ nātitaranti sabbe ṭhito vajantaṃ viya sīghagāmiṃ. || Sn_II,14.6 || 
382. Ye kec’ ime brāhmaṇā vādasīlā vuddhā cāpi brāhmaṇā santi keci, 
sabbe tayi atthabaddhā bhavanti, 
ye vā pi c’ aññe vādino maññamānā. || Sn_II,14.7 || 
383. Ayaṃ hi dhammo nipuṇo sukho ca, 
yo 'yaṃ tayā Bhagavā suppavutto, 
tam eva sabbe sussūsamānā, 
tvan no vada pucchito baddhaseṭṭha. || Sn_II,14.8 || 
384. Sabbe c’ ime bhikkhavo sannisinnā upāsakā cāpi tath’ eva sotuṃ saṇantu dhammaṃ vimalenānubuddhaṃ subhāsitaṃ Vāsavasseva devā". || Sn_II,14.9 || 
[F._68] 385. "Suṇātha me bhikkhavo, sāvayāmi vo dhammaṃ dhutaṃ, tañ ca dharātha sabbe,| 
(068) iriyāpathaṃ pabbajitānulomikaṃ sevetha naṃ atthadassī mutīmā. || Sn_II,14.10 || 
386. Na ve vikāle vicareyya bhikkhu, 
gāmañ ca piṇḍāya careyya kāle, 
akālacāriṃ hi sajanti saṅgā, 
tasmā vikāle na caranti buddhā. || Sn_II,14.11 || 
387. Rūpā ca saddā ca rasā ca gandhā phassā ca ye sammadayanti satte, 
etesu dhammesu vineyya chandaṃ kālena so pavise pātarāsaṃ. || Sn_II,14.12 || 
388. Piṇḍañ ca bhikkhu samayena laddhā eko paṭikkamma raho nisīde, 
ajjhattacinti na mano bahiddhā nicchāraye saṅgahītattabhāvo. || Sn_II,14.13 || 
389. Sace pi so sallape sāvakena aññena vā kenaci bhikkhunā vā, 
dhammaṃ paṇītaṃ tam udāhareyya na pesuṇaṃ no pi parūpavādaṃ. || Sn_II,14.14 || 
390. Vādaṃ hi eke paṭiseniyanti, 
na te pasaṃsāma parittapaññe, 
tato tato ne pasajanti saṅgā, 
cittaṃ hi te tattha gamenti dūre. || Sn_II,14.15 || 
391. Piṇḍaṃ vihāraṃ sayanāsanañ ca āpañ ca saṃghāṭirajūpavāhanaṃ sutvāna dhammaṃ Sugatena desitaṃ saṃkhāya seve varapaññasāvako. || Sn_II,14.16 || 
[F._69] 392. Tasmā hi piṇḍe sayanāsane ca āpe ca saṃghāṭirajūpavābane, --| 
(069) etesu dhammesu anūpalitto bhikkhu yathā pokkhare vāribindu. || Sn_II,14.17 || 
393. Gahaṭṭhavattaṃ pana vo vadāmi, 
yathākaro sāvako sādhu hoti, 
na h’ eso labbhā sapariggahena phassetuṃ yo kevalo bhikkhudhammo. || Sn_II,14.18 || 
394. Pāṇaṃ na hane, na ca ghātayeyya, 
na cānujaññā hanataṃ paresaṃ, -- 
sabbesu bhūtesu nidhāya daṇḍaṃ, 
ye thāvarā ye ca tasanti loke. || Sn_II,14.19 || 
395. Tato adinnaṃ parivajjayeyya kiñci kvaci sāvako bujjhamāno, 
na hāraye, harataṃ nānujaññā: 
sabbaṃ adinnaṃ parivajjayeyya. || Sn_II,14.20 || 
396. Abrahmacariyaṃ parivajjayeyya aṅgārakāsuṃ jalitaṃ va viññū, 
asambhuṇanto pana brahmacariyaṃ parassa dāraṃ nātikkameyya. || Sn_II,14.21 || 
397. Sabhaggato vā parisaggato vā ekassa v’ eko na musā bhaṇeyya, 
na bhāṇaye, bhaṇataṃ nānujaññā: 
sabbaṃ abhūtaṃ parivajjayeyya. || Sn_II,14.22 || 
398. Majjañ ca pānaṃ na samācareyya, 
dhammaṃ imaṃ rocaye yo gahaṭṭho, 
na pāyaye, pipataṃ nānujaññā ‘ummādanantaṃ’ iti naṃ viditvā. || Sn_II,14.23 || 
399. Madā hi pāpāni karonti bālā, 
kārenti c’ aññe pi jane pamatte, | 
(070) [F._70] etaṃ apuññāyatanaṃ vivajjaye ummādanaṃ mohanaṃ bālakantaṃ. || Sn_II,14.24 || 
400. Pāṇaṃ na hane, na cādinnam ādiye, 
musā na bhāse, na ca majjapo siyā, 
abrahmacariyā virameyya methunā, 
rattiṃ na bhuñjeyya vikālabhojanaṃ, || Sn_II,14.25 || 
401. mālaṃ na dhāraye na ca gandham ācare, 
mañce chamāyaṃ va sayetha santhate, - 
etaṃ hi aṭṭhaṅgikam āh’ uposathaṃ Buddhena dukkhantagunā pakāsitaṃ. || Sn_II,14.26 || 
402. Tato ca pakkhass’ upavass’ uposathaṃ cātuddasiṃ pañcadasiñ ca aṭṭhamiṃ pāṭihāriyapakkhañ ca pasannamānaso aṭṭhaṅgupetaṃ susamattarūpaṃ. || Sn_II,14.27 || 
403. Tato ca pāto upavutthuposatho annena pānena ca bhikkhusaṃghaṃ pasannacitto anumodamāno yathārahaṃ saṃvibhajetha viññū. || Sn_II,14.28 || 
404. Dhammena mātāpitaro bhareyya payojaye dhammikaṃ so vaṇijjaṃ, 
etaṃ gihī vattayaṃ appamatto Sayampabhe nāma upeti deve" ti || Sn_II,14.29 || 
DHAMMIKASUTTAṂ NIṬṬHITAṂ. 
(071) Cūlavaggo dutiyo. 
Tassa vaggassa {uddānaṃ}: 
Ratanaṃ Āmagandhañ ca Hiriñ ca Maṅgaluttamaṃ Sūcilomo Dhammacariyā puna Brāhmaṇadhammikaṃ Nāvā-ca suttaṃ Kiṃsīlaṃ Uṭṭhānaṃ atha Rāhulo Kappo ca Paribbājo Dhammiko ca punāparaṃ, cuddas’ etāni suttāni Cūḷavaggo ti vuccati.