You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
6. Parābhavasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi: 
91. "Parābhavantaṃ purisaṃ mayaṃ pacchāma Gotamaṃ Bhagavantaṃ puṭṭhum āgamma: kim parābhavato mukham". || Sn_I,6.1 || 
92. "Suvijāno bhavaṃ hoti, suvijāno parābhavo: 
dhammakāmo bhavaṃ hoti, dhammadessī parābhavo". || Sn_I,6.2 || 
93. "Iti h’ etaṃ vijānāma, paṭhamo so parābbavo, 
dutiyaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.3 || 
94. "Asant’ assa piyā honti, sante na kurute piyaṃ, 
[F._18] asataṃ dhammaṃ roceti, tam parābhavato mukhaṃ". || Sn_I,6.4 || 
95. "Iti h’ etaṃ vijānāma, dutiyo so parābhavo, 
tatiyaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.5 || 
(019) 96. "Niddāsīlī sabhāsīlī anuṭṭhātā ca yo naro alaso kodhapaññāṇo, tam parābhavato mukhaṃ". || Sn_I,6.6 || 
97. "Iti h’ etaṃ vijānāma, tatiyo so parābhavo, 
catutthaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.7 || 
98. "Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ pahu santo na bharati, tam p; arābhavato mukham". || Sn_I,6.8 || 
99. "Iti h’ etaṃ vijānāma, catuttho so parābhavo, 
pañcamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.9 || 
100. "Yo brāhmaṇaṃ vā sammaṇaṃ vā aññaṃ vā pi vaṇibbakaṃ musāvādena vañceti, tam parābhavato mukhaṃ". || Sn_I,6.10 || 
101. "Iti h’ etaṃ vijānāma, pañcamo so parābhavo, 
chaṭṭhamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.11 || 
[F._19] 102. "Pahūtavitto puriso sahirañño sabhojano eko bhuñjati sādūni, tam parābhavato mukhaṃ". || Sn_I,6.12 || 
103. "Iti h’ etaṃ vijānāma, chaṭṭhamo so parābhavo sattamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.13 || 
104. "Jātitthaddho dhanatthaddho gottatthaddho ca yo naro saṃ ñātiṃ atimaññeti, tam parābhavato mukhaṃ". || Sn_I,6.14 || 
105. "Iti h’ etaṃ vijānāma, sattamo so parābhavo, 
aṭṭhamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.15 || 
106. "Itthidhutto surādhutto akkhadhutto ca yo naro laddhaṃ laddhaṃ vināseti, tam parābhavato mukhaṃ". || Sn_I,6.16 || 
(020) 107. "Iti h’ etaṃ vijānāma, aṭṭhamo so parābbavo, 
navamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.17 || 
108. "Sehi dārehi asantuṭṭho vesiyāsu padissati, 
dissati paradāresu, tam parābhavato mukhaṃ". || Sn_I,6.18 || 
109. "Iti h’ etaṃ vijānāma, navamo so parābhavo, 
[F._20] dasamaṃ Bhagavā brūhi: kim parābhavato mukham". || Sn_I,6.19 || 
110. "Atītayobbano poso āneti timbarutthaniṃ, 
tassā issā na supati, tam parābhavato mukhaṃ". || Sn_I,6.20 || 
111. "Iti h’ etaṃ vijānāma, dasamo so parābhavo, 
ekādasamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.21 || 
112. "Itthisoṇḍiṃ vikiraṇiṃ purisaṃ vā pi tādisaṃ issariyasmiṃ ṭhāpeti, tam parābhavato mukham". || Sn_I,6.22 || 
113. "Iti h’ etaṃ vijānāma, ekādasamo so parābhavo, 
dvādasamaṃ Bhagavā brūhi: kim parābhavato mukham". || Sn_I,6.23 || 
114. "Appabhogo mahātaṇho khattiye jāyate kule, 
{so} 'dha rajjaṃ patthayati, tam parābhavato mukhaṃ. || Sn_I,6.24 || 
115. Ete parābhave loke paṇḍito samavekkhiya ariyo dassanasampanno, sa lokaṃ bhajate sivan" ti || Sn_I,6.25 || 
Parābhavasuttaṃ niṭṭhitaṃ.