You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
2. Padhānasutta. 
425. Tam maṃ padhānapahitattaṃ nadiṃ Nerañjaram pati viparakkamma jhāyantaṃ yogakkhemassa pattiyā || Sn_III,2.1 || 
426. Namucī karuṇaṃ vācaṃ bhāsamāno upāgami: 
"kiso tvam asi dubbaṇṇo, santike maraṇan tava. || Sn_III,2.2 || 
427. Sahassabhāgo maraṇassa, ekaṃso tava jīvitaṃ, 
jīva bho, jīvitaṃ seyyo, jīvaṃ puññāni kāhasi. || Sn_III,2.3 || 
(075) 428. Carato ca te brahmacariyaṃ aggihuttañ ca jūhato pahūtaṃ cīyate puññaṃ, kiṃ padhānena kāhasi. || Sn_III,2.4 || 
429. Duggo maggo padhānāya dukkaro durabhisambhavo", 
imā gāthā bhaṇaṃ Māro aṭṭhā Buddhassa santike. || Sn_III,2.5 || 
[F._75] 430. Taṃ tathāvādinaṃ Māraṃ Bhagavā etad abravi: 
"pamattabandhu pāpimā, yen’ atthena {idhāgato}, || Sn_III,2.6 || 
431. aṇumattena pi puññena attho mayhaṃ na vijjati, 
yesañ ca attho puññānaṃ, te Māro vattum arahati. || Sn_III,2.7 || 
432. Atthi saddhā tato viriyaṃ, paññā ca mama {vijjati}, 
evaṃ maṃ pahitattaṃ (pi)12 kiṃ jīvam anupucchasi. || Sn_III,2.8 || 
433. Nadīnam api sotāni {ayaṃ} vāto visosaye, 
kiñ ca me pahitattassa lohitaṃ nūpasussaye. || Sn_III,2.9 || 
434. Lohite sussamānamhi pittaṃ semhañ ca sussati, 
maṃsesu khīyamānesu bhiyyo cittaṃ pasīdati, 
bhiyyo sati ca paññā ca samādhi mama tiṭṭhati. || Sn_III,2.10 || 
435. Tassa m’ evaṃ viharato pattass’ uttamavedanaṃ kāmesu nāpekhate cittaṃ, passa sattassa suddhatam. || Sn_III,2.11 || 
(076) 436. Kāmā te paṭhamā senā, dutiyā arati vuccati, 
[F._76] tatiyā khuppipāsā te, catutthī taṇhā pavuccati, || Sn_III,2.12 || 
437. pañcamī thīnamiddhaṃ te, {chaṭṭhā bhīrū}6 pavuccati, 
sattamī vicikicchā te, makkho thambho te aṭṭhamo, || Sn_III,2.13 || 
438. lābho siloko sakkāro micchāladdho ca yo yaso, 
yo c’ attānaṃ samukkaṃse pare ca avajānati, || Sn_III,2.14 || 
439. esa Namuci te senā Kaṇhassābhippahāraṇī, 
na naṃ arūro jināti, jetvā ca labhate sukhaṃ. || Sn_III,2.15 || 
440. Esa muñjaṃ parihare, dhi-r-atthu idha jīvitaṃ, 
saṅgāme me mataṃ seyyo, yañce jīve parājito. || Sn_III,2.16 || 
441. Pagāḷhā ettha na dissanti eke samaṇabrāhmaṇā, 
tañ ca maggaṃ na jānanti, yena gacchanti subbatā. || Sn_III,2.17 || 
442. Samantā dhajiniṃ disvā yuttaṃ Māraṃ savāhanaṃ yuddhāya paccuggacchāmi, mā maṃ {ṭhānā} acāvayi. || Sn_III,2.18 || 
[F._77] 443. Yaṃ te taṃ na-ppasahati senaṃ loko sadevako,| 
(077) taṃ te paññāya gacchāmi āmaṃ pattaṃ va amhanā. || Sn_III,2.19 || 
444. Vasiṃkaritvā saṃkappaṃ satiñ ca suppatiṭṭhitaṃ raṭṭhā raṭṭhaṃ vicarissaṃ sāvake vinayaṃ puthu. || Sn_III,2.20 || 
445. Te appamattā pahitattā mama sāsanakārakā akāmassa te gamissanti, yattha gantvā na socare". || Sn_III,2.21 || 
446. "Satta vassāni Bhagavantaṃ anubandhiṃ padā padaṃ, 
otāraṃ nādhigacchissaṃ Sambuddhassa satīmato. || Sn_III,2.22 || 
447. Medavaṇṇaṃ va pāsāṇaṃ vāyaso anupariyagā: 
‘ap’ ettha mudu vindema, api assādanā siyā,’ || Sn_III,2.23 || 
448. Aladdhā tattha assādaṃ vāyas’ etto apakkami, -- 
kāko va selaṃ āsajja nibbijjāpema Gotamaṃ". || Sn_III,2.24 || 
(078) 449. Tassa sokaparetassa vīṇā kacchā abhassatha, 
[F._78] tato so dummano yakkho tatth’ ev’ antaradhāyathā ti || Sn_III,2.25 || 
PADHĀNASUTTAṂ NIṬṬHITAṂ.