You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
5. Mettagūmāṇavapucchā (4). 
1049. "Pucchāmi taṃ Bhagavā, brūhi me taṃ, 
icc-āyasmā Mettagū maññāmi taṃ vedaguṃ bhāvitattaṃ: 
kuto nu dukkhā samudāgatā ime, 
ye keci lokasmiṃ anekarūpā". || Sn_V,5.1 || 
(202) 1050. "Dukkhassa ve maṃ pabhavaṃ apucchasi, 
Mettagū ti Bhagavā taṃ te pavakkhāmi yathā pajānaṃ: 
upadhīnidānā pabhavanti dukkhā, 
ye keci lokasmiṃ anekarūpā. || Sn_V,5.2 || 
1051. Yo ve avidvā upadhiṃ karoti, 
punappunaṃ dukkham upeti mando, 
tasmā hi jānaṃ upadhiṃ na kayirā dukkhassa jātippabhavānupassī". || Sn_V,5.3 || 
1052. "Yan taṃ apucchimha akittayī no, 
aññaṃ taṃ pucchāmi, tad iṃgha brūhi: 
kathan nu dhīrā vitaranti oghaṃ jātijaraṃ sokapariddavañ ca, 
tam me munī sādhu viyākarohi, 
tathā hi te vidito esa dhammo". || Sn_V,5.4 || 
[F._192] 1053. "Kittayissāmi te dhammaṃ, 
Mettagū ti Bhagavā diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ". || Sn_V,5.5 || 
1054. "Tañ cāhaṃ abhinandāmi mahesi dhammam uttamaṃ, 
yaṃ viditvā sato caraṃ tare loke visattikaṃ". || Sn_V,5.6 || 
1055. "Yaṃ kiñci sampajānāsi Mettagū ti Bhagavā uddhaṃ adho tiriyaṃ cāpi majjhe,| 
(203) etesu nandiñ ca nivesanañ ca panujja viññāṇaṃ bhave na tiṭṭhe. || Sn_V,5.7 || 
1056. Evaṃvihārī sato appamatto bhikkhu caraṃ hitvā mamāyitāni jātijaraṃ sokapariddavañ ca idh’ eva vidvā pajaheyya dukkhaṃ". || Sn_V,5.8 || 
1057. "Etābhinandāmi vaco mahesino sukittitaṃ Gotam’ anūpadhīkaṃ, 
addhā hi Bhagavā pahāsi dukkhaṃ, 
tathā hi te vidito esa dhammo. || Sn_V,5.9 || 
1058. Te cāpi nūna pajaheyyu dukkhaṃ, 
ye tvaṃ muni aṭṭhitaṃ ovadeyya, 
taṃ taṃ namassāmi samecca nāga, 
app-eva maṃ Bhagavā aṭṭhitaṃ ovadeyya". || Sn_V,5.10 || 
1059. "Yaṃ brāhmaṇaṃ vedaguṃ ābhijaññā akiñcanaṃ kāmabhave asattaṃ, 
addhā hi so ogham imaṃ atāri, 
[F._193] tiṇṇo ca pāraṃ akhilo akaṃkho, || Sn_V,5.11 || 
1060. vidvā ca so vedagu naro idha, 
bhavābhave saṅgam imaṃ visajja| 
(204) so vītataṇho anigho nirāso, 
atāri so jātijaran ti brūmī" ti || Sn_V,5.12 || 
METTAGŪMĀṆAVAPUCCHĀ NIṬṬHITĀ.