You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
8. Nāvāsutta. 
316. Yasmā hi dhammaṃ puriso {vijaññā}, 
Indaṃ va naṃ devatā pūjayeyya, 
so pūjito tasmiṃ pasannacitto bahussuto pātukaroti dhammaṃ. || Sn_II,8.1 || 
317. Tad aṭṭhikatvāna nisamma dhīro dhammānudhammaṃ paṭipajjamāno viññū vibhāvī nipuṇo ca hoti, 
yo tādisaṃ bhajati appamatto. || Sn_II,8.2 || 
318. Khuddañ ca bālaṃ upasevamāno anāgatatthañ ca bālaṃ usūyakañ ca idh’ eva dhammaṃ avibhāvayitvā avitiṇṇakaṃkho maraṇaṃ upeti. || Sn_II,8.3 || 
319. Yathā naro āpagaṃ otaritvā mahodikaṃ salilaṃ sīghasotaṃ, 
so vuyhamāno anusotagāmī kiṃ so pare sakkhati tārayetuṃ, || Sn_II,8.4 || 
320. tath’ eva dhammaṃ avibhāvayitvā bahussutānaṃ anisāmay’ atthaṃ, 
[F._57] sayaṃ ajānaṃ avitiṇṇakaṃkho kiṃ so pare sakkhati nijjhapetuṃ. || Sn_II,8.5 || 
(056) 321. Yathā pi nāvaṃ daḷham āruhitvā piyen’ arittena samaṅgibhūto, 
so tāraye tattha bahū pi aññe tatrūpayaññū kusalo mutīmā, || Sn_II,8.6 || 
322. evam pi yo vedagu bhāvitatto bahussuto hoti avedhadhammo, 
so kho pare nijjhapaye pajānaṃ sotāvadhānūpanisūpapanne. || Sn_II,8.7 || 
323. Tasmā have sappurisaṃ bhajetha medhāvinañ c’ eva bahussutañ ca, 
aññāya atthaṃ paṭipajjamāno viññātadhammo so sukhaṃ labhethā ti || Sn_II,8.8 || 
NĀVĀSUTTAṂ NIṬṬHITAṂ.