You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(021) [F._21] 7. Vasalasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Tena kho pana samayena Aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti, āhutī paggahitā. 
Atha kho Bhagavā Sāvatthiyaṃ sapasānaṃ piṇḍāya caramāno yena Aggikaghāradvājassa brāhmaṇassa nivesanaṃ ten’ upasaṃkami. 
Addasā kho Aggikabhāradvājo brāhmaṇo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad avoca: "tatr’ eva muṇḍaka, tatr’ eva samanaka, tatr’ eva vasalaka tiṭṭhāhī" ti. 
Evaṃ vutte Bhagavā Aggikabhāradvājaṃ brāhmaṇaṃ etad avoca: 
"jānāsi pana tvaṃ brāhmaṇa vasalaṃ vā vasalakaraṇe vā dhamme" ti. 
"Na khv-āhaṃ bho Gotama jānami vasalaṃ vā vasalakaraṇe vā dhamme, sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu, yathāhaṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhamme" ti. 
"Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasikarohi, bhāsissāmī" ti. 
"Evam bho" ti kho Aggikabhāradvājo brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad avoca: 
116. "Kodhano upanāhī ca pāpamakkhi ca yo naro vipannadiṭṭhi māyāvī, taṃ jaññā ‘vassalo’ iti. || Sn_I,7.1 || 
117. Ekajaṃ vā dijaṃ va pi yo 'dha pāṇāṇi hiṃsati, 
yassa pāṇe dayā n’ atthi, taṃ jaññā ‘vasalo’ iti. || Sn_I,7.2 || 
(022) [F._22] 118. Yo hanti parirundhati gāmāni nigamāni ca niggāhako samaññāto, taṃ jaññā ‘vasalo’ iti. || Sn_I,7.3 || 
119. Gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ theyyā adinnaṃ ādiyati, taṃ jaññā --pe-- || Sn_I,7.4 || 
120. Yo have iṇam ādāya cujjamāno palāyati "na hi te iṇam atthī" ti, taṃ jaññā . . . || Sn_I,7.5 || 
121. Yo ve kiñcikkhakamyatā panthasmiṃ vajataṃ janaṃ hantvā kiñcikkham ādeti, taṃ jaññā . . . || Sn_I,7.6 || 
122. Yo attahetu parahetu dhanahetu ca yo naro sakkhipuṭṭho musā brūhi, taṃ jaññā . . . || Sn_I,7.7 || 
123. Yo ñātīnaṃ sakhānaṃ vā dāresu patidissati sahasā sampiyena vā, taṃ jaññā . . . || Sn_I,7.8 || 
124. Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ pahu santo na bharati, taṃ jaññā . . . || Sn_I,7.9 || 
125. Yo mātaraṃ vā pitaraṃ vā bhātaraṃ bhaginiṃ sasuṃ [F._23] hanti roseti vācāya, taṃ jaññā . . . || Sn_I,7.10 || 
126. Yo atthaṃ pucchito santo anattham anusāsati, 
paṭicchannena manteti, taṃ jaññā . . . || Sn_I,7.11 || 
127. Yo katvā pāpakaṃ kammaṃ ‘mā maṃ jaññā’ ti icchati, 
yo paṭicchannakammanto, taṃ jaññā . . . || Sn_I,7.12 || 
128. Yo ve parakulaṃ gantvā bhutvāna sucibhojanaṃ āgataṃ na paṭipūjeti, taṃ jaññā . . . || Sn_I,7.13 || 
129. Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vā pi vaṇibbakaṃ musāvādena vañceti, taṃ jaññā . . . || Sn_I,7.14 || 
(023) 130. Yo brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite roseti vācā na ca deti, taṃ jaññā . . . || Sn_I,7.15 || 
131. Asataṃ yo 'dha pa brūti mohena paliguṇṭhito kiñcikkhaṃ nijigiṃsāno, taṃ jaññā . . . || Sn_I,7.16 || 
132. Yo c’ attānaṃ samukkaṃse parañ ca-m-avajānati, 
nihīno sena mānena, taṃ jaññā . . . || Sn_I,7.17 || 
[F._24] 133. Rosako kadariyo ca pāpiccho maccharī saṭho ahiriko anottāpī, taṃ jaññā . . . || Sn_I,7.18 || 
134. Yo buddhaṃ paribhāsati atha vā tassa sāvakaṃ paribbājaṃ gahaṭṭhaṃ vā, taṃ jaññā . . . || Sn_I,7.19 || 
135. Yo ve anarahā santo arahaṃ paṭijānati coro sabrahmake loke, esa kho vasalādhamo. 
Ete kho vasalā vuttā, mayā vo ye pakāsitā. || Sn_I,7.20 || 
136. Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo, 
kammanā vasalo hoti, kammanā hoti brāhmaṇo. || Sn_I,7.21 || 
137. Tad aminā pi jānātha, yathā me 'daṃ nidassanaṃ: 
caṇḍālaputto sopāko Mātaṅgo iti vissuto, || Sn_I,7.22 || 
(024) 138. so yasaṃ paramaṃ patto Mātaṅgo yaṃ sudullabhaṃ, 
āgañchuṃ tass’ upaṭṭhānaṃ khattiyā brāhmaṇā bahū. || Sn_I,7.23 || 
139. So devayānam āruyha, virajaṃ so mahāpathaṃ, 
[F._25] kāmarāgaṃ virājetvā brahmalokūpago ahu, -- 
na naṃ jāti nivāresi brahmalokūpapattiyā. || Sn_I,7.24 || 
140. Ajjhāyakakule jātā brāhmaṇā mantabandhavā, 
te ca pāpesu kammesu abhiṇham upadissare, || Sn_I,7.25 || 
141. diṭṭhe va dhamme gārayhā, samparāye ca duggati --, 
na ne jāti nivāreti duggaccā garahāya vā || Sn_I,7.26 || 
142. Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo, 
kammanā vasalo hoti, kammanā hoti brāhmaṇo" ti. || Sn_I,7.27 || 
Evaṃ vatte Aggikabhāradvājo brāhmaṇo Bhagavantaṃ etad avoca: "abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama: seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rupāni dakkhintī ti, evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bha- 
(025) vantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan" ti 
Vasalasuttaṃ niṭṭhitaṃ.