You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
8. Pasūrasutta. 
824. "Idh’ eva suddhi" iti vādiyanti, 
nāññesu dhammesu visuddhim āhu, 
yaṃ nissitā, tatthā subhaṃ vadānā paccekasaccesu puthū niviṭṭhā. || Sn_IV,8.1 || 
825. Te vādakāmā parisaṃ vigayha bālaṃ dahanti mithu aññamaññaṃ, 
vadenti te aññasitā kathojjaṃ pasaṃsakāmā kusalā vadānā. || Sn_IV,8.2 || 
826. Yutto kathāyaṃ parisāya majjhe pasaṃsam icchaṃ vinighāti hoti, 
apāhatasmiṃ pana maṃku hoti, 
nindāya so kuppati randhamesī. || Sn_IV,8.3 || 
(162) 827. Yam assa vādaṃ parihīnam āhu apāhataṃ pañhavīmaṃsakāse, 
[F._156] paridevati socati hīnavādo, 
‘upaccagā man’ ti anutthuṇāti. || Sn_IV,8.4 || 
828. Ete vivādā samaṇesu jātā, 
etesu ugghāti nighāti hoti, 
etam pi disvā virame kathojjam, 
na h’ aññadatth’ atthi pasaṃsalābhā. || Sn_IV,8.5 || 
829. pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe, 
so hassati uṇṇamati-cca tena pappuyya tam atthaṃ yathā mano ahū.13 || Sn_IV,8.6 || 
830. Yā uṇṇati, sāssa vighātabhūmi, 
mānātimānaṃ vadate pan’ eso, 
*etam pi disvā na vivādayethā,* 
na hi tena suddhiṃ kusalā vadanti. || Sn_IV,8.7 || 
831. sūro yathā rājakhādāya puṭṭho abhigajjam eti paṭisūram icchaṃ, 
yen’ eva so tena palehi sūra, 
pubbe va n’ atthi yad idaṃ yudhāya. || Sn_IV,8.8 || 
832. Ye diṭṭhim uggayha vivādiyanti "idam eva saccan" ti ca vādiyanti,| 
(163) te tvaṃ vadassu, an hi te 'dha atthi vādamhi jāte paṭisenikattā. || Sn_IV,8.9 || 
833. Visenikatvā pana ye caranti diṭṭhīhi diṭṭhim avirujjhamānā, 
tesu tvaṃ kiṃ labhetho Pasūra, 
yes’ īdha n’ atthi param uggahītaṃ. || Sn_IV,8.10 || 
[F._157.] 834. Atha tvaṃ pavitakkam āgamā manasā diṭṭhigatāni cintayanto, 
dhonena yugaṃ samāgamā, 
na hi tvaṃ sagghasi sampayātave ti || Sn_IV,8.11 || 
PASŪRASUTTAṂ NIṬṬHITAṂ.