You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
5. Cundasutta. 
83. "Pucchāmi muniṃ pahūtapaññaṃ iti Cundo kammāraputto Buddhaṃ dhammassāmiṃ vītataṇhaṃ dipaduttamaṃ sārathīnaṃ pavaraṃ: 
kati loke samaṇā, tad iṃgha brūhi". || Sn_I,5.1 || 
[F._16] 84. "Caturo samaṇā, na pañcamo 'tthi, | 
Cundā ti Bhagavā 
(017) te te āvikaromi sakkhipuṭṭho: 
maggajino maggadesako ca, 
magge jīvati, yo ca maggadūsī". || Sn_I,5.2 || 
85. "Kam maggajinaṃ vadanti buddhā, 
iti Cundo kammāraputto maggajjhāyī kathaṃ atulyo hoti, 
magge jīvati me brūhi puṭṭho, 
atha me avikarohi maggadūsiṃ"5 || Sn_I,5.3 || 
86. "Yo tiṇṇakathaṃkatho visallo nibbānābhirato anānugiddho lokassa sadevakassa netā, 
tādiṃ maggajinaṃ vadanti buddhā. || Sn_I,5.4 || 
87. Paramaṃ paraman ti yo 'dha ñatvā akkhāti vibhajati idh’ eva dhammaṃ, 
taṃ kaṃkhacchidaṃ muniṃ, {anejaṃ} 
dutiyaṃ bhikkhunam āhu maggadesiṃ. || Sn_I,5.5 || 
88. Yo dhammapade sudesite magge jīvati saññato satīmā anavajjapadāni sevamano, 
tatiyaṃ bhikkhunam āhu maggajīviṃ. || Sn_I,5.6 || 
89. Chadanaṃ katvāna subbatānaṃ {pakkhandī} kuladūsako pagabbho māyāvī asaññato palāpo patirūpena caraṃ, sa maggadūsī. || Sn_I,5.7 || 
90. Ete ca paṭivijjhi yo gahaṭṭho sutavā ariyasāvako sapañño| 
(018) sabbe ne ‘tādisā’ ti {ñatvā}, 
iti disvā na hāpeti tassa saddhā, -- 
[F._17] kathaṃ hi duṭṭhena asampaduṭṭhaṃ suddhaṃ asuddhena samaṃ kareyyā" ti 
Cundasuttaṃ niṭṭhitaṃ.