You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._196] 8. Nandamāṇavapucchā (7). 
1077. "‘Santi loke munayo' icc-āyasmā Nando janā vadanti, ta-y-idaṃ kathaṃ su: 
ñāṇūpapannaṃ no muniṃ vadanti udāhu ve jīvitenūpapannaṃ". || Sn_V,8.1 || 
1078. "Na diṭṭhiyā na sutiyā na ñāṇena munīdha Nanda kusalā vadanti,| 
(208) visenikatvā anighā nirāsā caranti ye, te munayo ti brūmi". || Sn_V,8.2 || 
1079. "Ye kec’ ime samaṇabrāhmaṇāse icc-āyasmā Nando diṭṭhe sutenāpi vadanti suddhiṃ, 
sīlabbatenāpi vadanti suddhiṃ. 
anekarūpena vadanti suddhiṃ, 
kacciṃ su te Bhagavā tattha yathā carantā atāru jātiñ ca jarañ ca mārisa, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,8.3 || 
1080. "Ye kec’ ime samaṇabrāhmaṇāse Nandā ti Bhagavā diṭṭhe sutenāpi vadanti suddhiṃ, 
sīlabbatenāpi vadanti suddhiṃ, 
anekarūpena vadanti suddhiṃ, 
kiñcāpi te tattha yathā caranti, 
nātariṃsu jātijaran ti brūmi". || Sn_V,8.4 || 
1081. "Ye kec’ ime samaṇabrāhmaṇāse icc-āyasmā Nando diṭṭhe sutenāpi vadanti suddhiṃ, 
sīlabbatenāpi vadanti suddhiṃ, 
anekarūpena vadanti suddhiṃ, 
[F._197] sace muni brūsi anoghatiṇṇe, | 
(209) atha ko carahi devamanussaloke atāri jātiñ ca jarañ ca mārisa, 
pucchāmi taṃ Bhagavā, brūhi me taṃ". || Sn_V,8.5 || 
1082. "Nāhaṃ ‘sabbe samaṇabrāhmaṇāse Nandā ti Bhagavā jātijarāya nivutā’ ti brūmi: 
ye s’ īdha diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ vā pi pahāya sabbaṃ anekarūpam pi pahāya sabbaṃ taṇhaṃ pariññāya anāsavāse, 
te ve ‘narā oghatiṇṇā’ ti brūmi". || Sn_V,8.6 || 
1083. "Etābhinandāmi vaco mahesino sukittitaṃ Gotam’ anūpadhīkaṃ: 
ye s’ īdha diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ vā pi pahāya sabbaṃ anekarūpam pi pahāya sabbaṃ taṇhaṃ pariññāya anāsavāse, 
ahaṃ pi te ‘oghatiṇṇā’ ti brūmī" ti || Sn_V,8.7 || 
NANDAMĀṆAVAPUCCHĀ NIṬṬHITĀ.