You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(179) 14. Tuṭaṭakasutta. 
915. "Pucchāmi taṃ Adiccabandhaṃ vivekaṃ santipadañ ca mahesiṃ: 
kathaṃ disvā nibbāti bhikkhu anupādiyāno lokasmiṃ kiñci". || Sn_IV,14.1 || 
916. "Mūlaṃ papañcasaṃkhāyā ti Bhagavā ‘mantā asmī' ti sabbam uparundhe, 
yā kāci taṇhā ajjhattaṃ, 
tāsaṃ vinayā sadā sato sikkhe. || Sn_IV,14.2 || 
917. Yaṃ kiñci dhammam abhijaññā ajjhattam atha vā pi bahiddhā, 
na tena thāmaṃ kubbetha, 
na hi sā nibbuti sataṃ vuttā: || Sn_IV,14.3 || 
918. seyyo na tena maññeyya nīceyyo atha vā pi sarikkho, -- 
puṭṭho anekarūpehi nātumānaṃ vikappayan tiṭṭhe. || Sn_IV,14.4 || 
919. Ajjhattam eva upasame, 
nāññato bhikkhu santim eseyya: 
ajjhattaṃ upasantassa n’ atthi attā, kuto nirattaṃ vā. || Sn_IV,14.5 || 
(180) [F._171] 920. Majjhe yathā samuddassa ūmi no jāyatī, ṭhito hoti, 
evaṃ ṭhito onej’ assa: 
ussadaṃ bhikkhu na kareyya kuhiñci". || Sn_IV,14.6 || 
921. "Akittayi vivaṭacakkhu sakkhi dhammaṃ parissayavinayaṃ, 
paṭipadaṃ vadehi, bhaddan te, 
pātimokkhaṃ atha vā pi samādhiṃ". || Sn_IV,14.7 || 
922. "Cakkhūhi n’ eva lol’ assa, 
gāmakathāya āvaraye sotaṃ, 
rase ca nānugijjheyya, 
na ca mamāyetha kiñci lokasmiṃ. || Sn_IV,14.8 || 
923. Phassena yadā phuṭṭh' assa, 
paridevaṃ bhikkhu na kareyya kuhiñci, 
bhavañ ca nābhijappeyya bheravesu ca na sampavedheyya. || Sn_IV,14.9 || 
924. Annānam atho pānānaṃ khādaniyānaṃ atho pi vatthānaṃ laddhā na sannidhiṃ kayirā, 
na ca parittase tāni alabhamāno. || Sn_IV,14.10 || 
925. Jhāyī na pādalol’ assa, 
virame kukkuccaṃ, na-ppamajjeyya, 
atha āsanesu sayanesu appasaddesu bhikkhu vihareyya. || Sn_IV,14.11 || 
(181) 926. Niddaṃ na bahulīkareyya, 
jāgariyaṃ bhajeyya ātāpī, 
tandiṃ māyaṃ hassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsaṃ. || Sn_IV,14.12 || 
[F._172] 927. Āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe atho pi nakkhattaṃ, 
virutañ ca gabbhakaraṇaṃ tikicchaṃ māmako na seveyya. || Sn_IV,14.13 || 
928. Nindāya na-ppavedheyya, 
na uṇṇameyya pasaṃsito bhikkhu, 
lobhaṃ saha macchariyena kodhaṃ pesuṇiyañ ca panudeyya. || Sn_IV,14.14 || 
929. Kayavikkaye na tiṭṭheyya, 
upavādaṃ bhikkhu na kareyya kuhiñci, 
gāme ca nābhisajjeyya, 
lābhakamyā janaṃ na lāpayeyya. || Sn_IV,14.15 || 
930. Na ca katthitā siyā bhikkhu, 
na ca vācaṃ payutaṃ bhāseyya, 
pāgabbhiyaṃ na sikkheyya, 
kathaṃ viggākikaṃ na kathayeyya. || Sn_IV,14.16 || 
931. Mosavajje na niyyetha, 
sampajāno saṭhāni na kayirā,| 
(182) atha jīvitena paññāya sīlavatena nāññam atimaññe. || Sn_IV,14.17 || 
932. Sutvā rusito bahuṃ vācaṃ samaṇānaṃ puthuvacanānaṃ pharusena ne na paṭivajjā, 
na hi santo paṭisenikaronti. || Sn_IV,14.18 || 
933. Etañ ca dhammam aññāya vicinaṃ bhikkhu sadā sato sikkhe, 
[F._173] ‘santī’ ti nibbutiṃ ñatvā sāsane Gotamassa na-ppamajjeyya. || Sn_IV,14.19 || 
934. Abhibhū hi so anabhibhūto sakkhi dhammaṃ anītiham adassī tasmā hi tassa Bhagavato sāsane appamatto sadā namassam anusikkhe" 
ti Bhagavā ti || Sn_IV,14.20 || 
TUVAṬAKASUTTAṂ NIṬṬHITAṂ.