You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
8. Mettasutta. 
143. Karaṇīyam atthakusalena yan taṃ santaṃ padaṃ abhisamecca: 
sakko ujū ca sūjū ca suvaco c’ assa mudu anatimānī, || Sn_I,8.1 || 
144. santussako ca subharo ca appakicco ca sallahukavutti santindriyo ca nipako ca appagabbho kulesu ananugiddho, || Sn_I,8.2 || 
145. na ca khuddaṃ samācare kiñci, 
yena viññū pare upavadeyyuṃ. 
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā: || Sn_I,8.3 || 
146. ye keci pāṇabhūt' atthi tasā vā thāvarā vā anavasesā dīghā vā ye mahantā vā majjhimā rassakā aṇukathūlā. || Sn_I,8.4 || 
(026) 147. diṭṭhā vā ye vā addiṭṭhā, 
ye ca dūre vasanti avidūre, 
bhūtā vā sambhavesī vā, -- 
sabbe sattā bhavantu sukhitattā. || Sn_I,8.5 || 
148. Na paro paraṃ nikubbetha, 
nātimaññetha katthacinaṃ kañci, 
vyārosanā paṭighasaññā nāññamaññassa dukkham iccheyya. || Sn_I,8.6 || 
149. Mātā yathā niyaṃ puttaṃ āyusā ekaputtam anurakkhe, 
evam pi sabbabhūtesu mānasam bhāvaye aparimāṇaṃ. || Sn_I,8.7 || 
[F._27] 150. Mettañ ca sabbalokasmiṃ mānasam bhāvaye aparimāṇaṃ uddhaṃ daho ca tiriyañ ca asambādhaṃ averaṃ asapattaṃ. || Sn_I,8.8 || 
151. Tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvat’ assa vigatamiddho, 
etaṃ satiṃ adhiṭṭheyya, 
brahmam etaṃ vihāraṃ idha-m-āhu. || Sn_I,8.9 || 
152. Diṭṭhiñ ca anupagamma sīlavā dassanena sampanno kāmesu vineyya gedhaṃ, 
na hi jātu gabbhaseyyaṃ punar etī ti || Sn_I,8.10 || 
Mettasuttaṃ niṭṭhitaṃ.