You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
10. Āḷavakasutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati Āḷavakassa yakkhassa bhavane. 
Atha kho Āḷavako yakkho yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ etad avoca: "nikkhama samaṇā" ti, -- "sādh’ āvuso" ti Bhagavā nikkhami, -- "pavisa samaṇā" [F.32] ti, -- "sādh' 
āvuso" ti Bhagavā pāvisi. 
Dutiyam pi kho Āḷavako yakkho Bhagavantaṃ etad avoca: "nikkhama samaṇā" 
ti, -- "sādh’ āvuso" ti Bhagavā nikkhami, -- "pavisa samaṇā" ti, -- "sādh’ āvuso" ti Bhagavā pāvisi. 
Tatiyam pi kho Āḷavako yakkho Bhagavantaṃ etad avoca: "nikkhama samaṇā" ti, -- "sādh’ āvuso" ti Bhagavā nikkhami, -- "pavisa samaṇā" ti, -- "sādh’ āvuso" ti Bhagavā pāvisi. 
Catuttham pi kho Āḷavako yakkho Bhagavantaṃ etad avoca: "nikkhama samaṇā" ti. "Na khv-āhan 
(032) taṃ āvuso nikkhamissāmi, yan te karaṇīyaṃ, taṃ karohī" 
ti. "Pañhan taṃ samaṇa pucchissāmi, sace me na vyākarissasi, cittaṃ vā te khipissāmi hadayaṃ vā te phālessāmi pādesu vā gahetvā pāra-Gaṅgāya khipissāmī" ti. 
"Na khv-āhan taṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāḷeyya pādesu vā gahetvā pāra-Gaṅgāya khipeyya, api ca tvaṃ āvuso puccha yad ākaṃkhasī" ti. 
Atha kho Āḷavako yakkho Bhagavantaṃ gāthāya ajjhabhāsi: 
181. "Kiṃ sū 'dha vittaṃ purisassa seṭṭhaṃ, 
kiṃ su suciṇṇaṃ sukham āvahāti, 
kiṃ su have sādutaraṃ rasānaṃ, 
kathaṃjīvim jīvitam āhu seṭṭhaṃ". || Sn_I,10.1 || 
182. "Saddh’ īdha vittaṃ purisassa seṭṭhaṃ, 
dhammo suciṇṇo sukham āvahāti, 
saccaṃ have sādutaraṃ rasānaṃ, 
paññājīviṃ jīvitam āhu seṭṭhaṃ". || Sn_I,10.2 || 
183. "Kathaṃ su taratī oghaṃ, kathaṃ su tarati aṇṇavaṃ, 
kathaṃ su dukkhaṃ acceti, kathaṃ su parisujjhati". || Sn_I,10.3 || 
(033) [F._33] 184. "Saddhāya taratī oghaṃ, appamādena aṇṇavaṃ, 
viriyena dukkhaṃ acceti, paññāya parisujjhati". || Sn_I,10.4 || 
185. "Kathaṃ su labhate paññaṃ, kathaṃ su vindate dhanaṃ, 
kathaṃ su kittiṃ pappoti, kathaṃ mittāni ganthati, 
asmā lokā paraṃ lokaṃ kathaṃ pecca na socati". || Sn_I,10.5 || 
186. "Saddahāno arahataṃ dhammaṃ nibbānapattiyā sussūsā labbate paññaṃ appamatto vicakkhaṇo, || Sn_I,10.6 || 
187. patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ, 
saccena kittiṃ pappoti, dadaṃ mittāni ganthati. || Sn_I,10.7 || 
188. Yass’ ete caturo dhammā saddhassa gharamesino saccaṃ dhammo dhiti cāgo, sa ve pecca na socati. || Sn_I,10.8 || 
189. Iṃgha aññe pi pucchassu puthū samaṇabrāhmaṇe, 
yadi saccā damā cāgā khantyā bhiyyo 'dha vijjati". || Sn_I,10.9 || 
190. "Kathan nu dāni puccheyyaṃ puthū samaṇabrāhmaṇe, 
so 'haṃ ajja pajānāmi yo attho samparāyiko. || Sn_I,10.10 || 
[F._34] 191. Atthāya vata me Buddho vāsāy’ Āḷavim āgamā, 
so 'ham ajja pajānāmi yattha dinnaṃ mahapphalaṃ. || Sn_I,10.11 || 
192. So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno Sambuddhaṃ dhammassa ca sudhammatan" ti || Sn_I,10.12 || 
ĀḶAVAKASUTTAṂ NIṬṬHITAṂ.