You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
4. Sundarikabhāradvājasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Kosalesu viharati Sundarikāya nadiyā tīre. 
Tena kho pana samayena Sundarikabhāradvājo brāhmaṇo Sundarikāya nadiyā tīre aggiṃ juhati aggihuttaṃ paricarati. 
Atha kho Sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ pari [F._80] caritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi:10 ‘ko nu kho imaṃ havyasesaṃ bhuñjeyyā’ ti. 
Addasā kho Sundarikabhā- 
(080) radvājo brāhmaṇo Bhagavantaṃ avidūre aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ, disvāna vāmena hatthena havyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena Bhagavā ten’ upasaṃkami. 
Atha kho Bhagavā Sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. 
Atha kho Sundarikabhāradvājo brāhmaṇo ‘muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavan' 
ti tato va puna nivattitukāmo ahosi. 
Atha kho Sundarikabhāradvājassa brāhmaṇassa etad ahosi: ‘muṇḍā pi hi idh’ ekacce brāhmaṇā bhavanti, yan nūnāhaṃ upasaṃkamitvā jātiṃ puccheyyan’ ti. 
Atha kho Sundarikabhāradvājo brāhmaṇo yena Bhagavā ten’ upasaṃkami, 
upasaṃkamitvā Bhagavantam etad avoca: "kiṃjacco bhavan" ti. 
Atha kho Bhagavā Sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhasi: 
455. "Na brāhmaṇo no 'mhi na rājaputto, 
na vessāyano uda koci no 'mhi, 
gottaṃ pariññāya puthujjanānaṃ akiñcano manta carāmi loke. || Sn_III,4.1 || 
456. Saṃghāṭivāsī agiho carāmi nivuttakeso abhinibbutatto alippamāno idha mānavehi akalla maṃ brāhmaṇa pucchi gottapañhaṃ". || Sn_III,4.2 || 
(081) 457. "Pucchanti ve bho brāhmaṇā brāhmaṇehi saha ‘brāhmaṇo no bhavan’ ti". 
[F._81] "Brāhmaṇo ce tvaṃ brūsi, mañ ca brāsi abrāhmaṇaṃ, 
taṃ taṃ Sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ". || Sn_III,4.3 || 
458. Kiṃnissitā isayo manujā khattiyā brāhmaṇā devatānaṃ yaññam akappayiṃsu puthū idha loke". 
"Ya-d-antagū vedagū yaññakāle yassāhutiṃ labhe, tass’ ijjhe ti brūmi". || Sn_III,4.4 || 
459. "Addhā hi tassa hutam ijjhe, 
ti brāhmaṇo yaṃ tādisaṃ vedaguṃ addasāma, 
tumhādisānaṃ hi adassanena añño jano bhuñjati pūraḷāsaṃ". || Sn_III,4.5 || 
460. "Tasmā ti ha tvaṃ brāhmaṇa atthena atthiko upasaṃkamma puccha: 
santaṃ vidhūmaṃ anighaṃ nirāsaṃ app-ev’ idha adhivinde sumedhaṃ". || Sn_III,4.6 || 
461. "Yaññe ratāham bho Gotama yaññaṃ yaṭṭhukāmo, 
nābaṃ pajānāmi, anusāsatu maṃ bhavaṃ,| 
(082) yattha hutaṃ ijjhate, brūhi me taṃ". 
"Tena hi tvaṃ brāhmaṇa odahassu sotaṃ, 
dhammaṃ te desessāmi3: || Sn_III,4.7 || 
462. Mā jātiṃ puccha, caraṇañ ca puccha, 
kaṭṭhā have jāyati jātavedo: 
nīcākulīno pi munī dhitīmā ājāniyo hoti hirīnisedho9 || Sn_III,4.8 || 
[F._82] 463. saccena danto damasā upeto vedantagū vusitabrahmacariyo, -- 
kālena tamhi havyaṃ pavecche, 
yo brāhmaṇo puññapekho yajetha. || Sn_III,4.9 || 
464. Ye kāme hitvā agihā caranti susaññatattā tasaraṃ va ujju, 
kālema tesu havyaṃ pavecche, 
yo brāhmaṇo puññapekho yajetha. || Sn_III,4.10 || 
465. Ye vītarāgā susamāhitindriyā cando va Rāhu-gahaṇā pamuttā, 
kālena tesu --pe--. || Sn_III,4.11 || 
466. Asajjamānā vicaranti loke sadā satā hitvā mamāyitāni, 
kālena tesu . . . || Sn_III,4.12 || 
467. Yo kāme hitvā abhibhuyyacāri, 
yo vedi jātimaraṇassa antaṃ,| 
(083) parinibbuto udakarahado va sīto, 
tathāgato arahati pūraḷāsaṃ. || Sn_III,4.13 || 
468. Samo samehi visamehi dūre tathāgato hoti anantapañño anūpalitto idha vā huraṃ vā, 
tathāgato arahati pūralāsaṃ. || Sn_III,4.14 || 
469. Yamhī na māyā vasatī na māno, 
yo vītalobho amamo nirāso panuṇṇakodho abhinibbutatto, 
so brāhmaṇo sokamalaṃ ahāsi, -- 
tathāgato --pe-- || Sn_III,4.15 || 
[F._83] 470. Nivesanaṃ yo manaso ahāsi, 
pariggahā yassa na santi keci, 
anupādiyāno idha vā huraṃ vā, 
tathāgato . . . || Sn_III,4.16 || 
471. Samāhito yo udatāri oghaṃ dhammañ ca ñāsi paramāya diṭṭhiyā, 
khīṇāsavo antimadehadhārī, 
tathāgato . . . || Sn_III,4.17 || 
472. Bhavāsavā yassa vacī kharā ca vidhūpitā atthagatā na santi, 
sa vedagū sabbadhi vippamutto, -- 
tathāgato . . . || Sn_III,4.18 || 
473. 21Saṅgātigo yassa na santi saṅgā, 
yo mānasattesu amānasatto| 
(084) dukkhaṃ pariññāya sakhettavatthuṃ, 
tathāgato . . . || Sn_III,4.19 || 
474. Āsaṃ anissāya vivekadassī paravediyaṃ diṭṭhim upātivatto, 
ārammaṇā yassa na santi keci, 
tathāgato . . . || Sn_III,4.20 || 
475. Parovarā yassa samecca dhammā vidhūpitā atthagatā na santi, 
santo upādānakhaye vimutto, 
tathāgato . . . || Sn_III,4.21 || 
476. Saṃyojanaṃjātikhayantadassī yo pānudi rāgapathaṃ asesaṃ, 
suddho niddoso vimalo akāco, 
tathāgato . . . || Sn_III,4.22 || 
477. Yo attanā attānaṃ nanupassati samāhito ujjugato ṭhitatto, 
[F._84] sa ve anejo akhilo akaṃkho, -- 
tathāgato . . . || Sn_III,4.23 || 
478. Mohantarā yassa na santi keci, 
sabbesu dhammesu ca ñāṇadassī, 
sarīrañ ca antimaṃ dhāreti, 
patto (ca)15 sambodhi anuttaraṃ sivaṃ -- 
ettāvatā yakkhassa suddhi -- 
tathāgato arahati pūraḷāsaṃ". || Sn_III,4.24 || 
(085) 479. "Hutañ ca mayhaṃ hutam atthu saccaṃ, 
yaṃ tādisaṃ vedagunaṃ alatthaṃ, 
Brahmā hi sakkhi: patigaṇhātu me Bhagavā, bhuñjatu me Bhagavā pūraḷāsaṃ". || Sn_III,4.25 || 
480. "Gāthābhigītam me abhojaneyyaṃ, 
sampassataṃ brāhmaṇa n’ esa dhammo, 
gāthābhigītaṃ panudanti buddhā, 
dhamme satī brāhmaṇa vuttir esā.6 || Sn_III,4.26 || 
481. Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkucavūpasantaṃ annena pānena upaṭṭhahassu, 
khettaṃ hi taṃ puññapekhassa hoti". || Sn_III,4.27 || 
482. "Sādhāhaṃ Bhagavā tathā vijaññaṃ, 
yo dakkhiṇaṃ bhuñjeyya mādisassa, 
yaṃ yaññakāle pariyesamāno pappuyya tava sāsanaṃ". || Sn_III,4.28 || 
483. "Sārambhā yassa vigatā, cittaṃ yassa anāvilaṃ, 
vippamutto ca kāmehi, thīnaṃ yassa panūditaṃ, || Sn_III,4.29 || 
[F._85] 484. sīmantānaṃ vinetāraṃ jātimaraṇakovidaṃ muniṃ moneyyasampannaṃ tādisaṃ yaññam āgataṃ || Sn_III,4.30 || 
485. bhakuṭiṃ vinayitvāna pañjalikā namassatha, 
pūjetha annapānena, -- evaṃ ijjhanti dakkhiṇā". || Sn_III,4.31 || 
(086) 486. "Buddho bhavaṃ arahati pūraḷāsaṃ puññakkhettam anuttaraṃ āyāgo sabbalokassa, bhoto kinnaṃ mahapphalan" ti. || Sn_III,4.32 || 
Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad avoca: "abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama: seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, 
‘cakkhumanto rūpāni dakkhintī’ ti, evam evam bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan" ti. 
Alattha kho Sundarikabhāradvājo brāhmaṇo --pe-- arahataṃ ahosī ti SUNDARIKABHĀRADVĀJASUTTAṂ NIṬṬHITAṂ.