You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(151) [F._146] IV. AṬṬHAKAVAGGA. 
1. Kāmasutta. 
766. Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati, 
addhā pītimano hoti laddhā macco yad icchati. || Sn_IV,1.1 || 
767. Tassa ce kāmayānassa chandajātassa jantuno te kāmā parihāyanti, sallaviddho va ruppati. || Sn_IV,1.2 || 
768. Yo kāme parivajjeti sappasseva padā siro, 
so imaṃ visattikaṃ loke sato samativattati. || Sn_IV,1.3 || 
769. Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ thiyo bandhū puthu kāme yo naro anugijjhati, || Sn_IV,1.4 || 
770. abalā va naṃ balīyanti, maddante naṃ parissayā, 
tato naṃ dukkham anveti nāvaṃ bhinnam ivodakaṃ. || Sn_IV,1.5 || 
771. Tasmā jantu sadā sato kāmāni parivajjaye. 
te pahāya tare oghaṃ nāvaṃ siñcitvā pāragū ti || Sn_IV,1.6 || 
KĀMASUTTAṂ NIṬṬHITAṂ. 
[F._147] 2. Guhaṭṭhakasutta. 
772. Satto guhāyaṃ bahunābhichanno tiṭṭhaṃ naro mohanasmiṃ pagāḷho,| 
(152) dūre vivekā hi tathāvidho so, 
kāmā hi loke na he suppahāyā. || Sn_IV,2.1 || 
773. Icchānidānā bhavasātabaddhā te duppamuñcā, na hi aññamokkhā pacchā pure vā pi apekhamānā ime va kāme purime va jappaṃ. || Sn_IV,2.2 || 
774. Kāmesu giddhā pasutā pamūḷhā avadāniyā te visame niviṭṭhā dukkhūpanītā paridevayanti: 
"kiṃ su bhavissāma ito cutāse". || Sn_IV,2.3 || 
775. Tasmā hi sikkhetha idh’ eva jantu: 
yaṃ kiñci jaññā ‘visaman’ ti loke, 
na tassa hetu visamaṃ careyya, 
appaṃ hi taṃ jīvitaṃ āhu dhīrā. || Sn_IV,2.4 || 
776. Passāmi loke pariphandamānaṃ pajaṃ imaṃ taṇhāgataṃ bhavesu, 
hīnā narā maccumukhe lapanti avītataṇhāse bhavābhavesu. || Sn_IV,2.5 || 
777. Mamāyite passatha phandamāne macche va appodake khīṇasote, 
etam pi disvā amamo careyya bhavesu āsattim akubbamāno. || Sn_IV,2.6 || 
778. Ubhosu antesu vineyya chandaṃ phassaṃ pariññāya anānugiddho, 
yad attagarahī, tad akubbamāno na lippatī diṭṭhasutesu dhīro. || Sn_IV,2.7 || 
(153) [F._148] 779. Saññaṃ pariññā vitareyya oghaṃ pariggahesu muni nopalitto abbūḷhasallo caraṃ appamatto nāsiṃsati lokam imaṃ parañ cā ti || Sn_IV,2.8 || 
GUHAṬṬHAKASUTTAṂ NIṬṬHITAṂ. 
3. Duṭṭhaṭṭhakasutta. 
780. Vadanti ve duṭṭhamanā pi eke, 
atho pi ve saccamanā vadanti, 
vādañ ca jātaṃ muni no upeti, 
tasmā munī n’ atthi khilo kuhiñci. || Sn_IV,3.1 || 
781. Sakaṃ hi diṭṭhiṃ katham accayeyya chandānunīto ruciyā niviṭṭho sayaṃ samattāni pakubbamāno: 
yathā hi jāneyya, tathā vadeyya. || Sn_IV,3.2 || 
782. Yo attano sīlavatāni jantu anānupuṭṭho ca paresa pāvā, 
anariyadhammaṃ kusalā tam āhu, 
yo ātumānaṃ sayam eva pāvā. || Sn_IV,3.3 || 
783. Santo ca bhikkhu abhinibbutatto "iti 'han" ti sīlesu akatthamāno, -- 
tam ariyadhammaṃ kusalā vadanti, 
yass’ ussadā n’ atthi kuhiñci loke. || Sn_IV,3.4 || 
(154) 784. Pakappitā saṃkhatā yassa dhammā purakkhatā santi avīvadātā, 
yad attanī passati ānisaṃsaṃ, 
taṃ nissito kuppapaṭiccasantiṃ7 || Sn_IV,3.5 || 
[F._149] 785. Diṭṭhīnivesā na hi svātivattā dhammesu niccheyya samuggahītaṃ, 
tasmā naro tesu nivesanesu nirassati ādiyati-cca dhammaṃ. || Sn_IV,3.6 || 
786. dhonassa hī n’ atthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu, 
māyañ ca mānañ ca pahāya dhono sa kena gaccheyya: anūpayo so. || Sn_IV,3.7 || 
787. Upayo hi dhammesu upeti vādaṃ, 
anūpayaṃ kena kathaṃ vadeyya, 
attaṃ nirattaṃ na hi tassa atthi: 
adhosi so diṭṭhi-m-idh’ eva sabbā ti || Sn_IV,3.8 || 
DUṬṬHAṬṬHAKASUTTAṂ NIṬṬHITAṂ. 
4. Suddhaṭṭhakasutta. 
788. ‘Passāmi suddhaṃ paramaṃ {arogaṃ}, 
diṭṭhena saṃsuddhi narassa hoti' 
etābhijānaṃ19 ‘paraman’ ti ñatvā suddhānupassī ti pacceti ñāṇaṃ. || Sn_IV,4.1 || 
(155) 789. Diṭṭhena ce suddhi narassa hoti, 
ñāṇena vā so pajahāti dukkhaṃ, 
aññena so sujjhati sopadhīko, 
diṭṭhī hi naṃ pāva tathā vadānaṃ. || Sn_IV,4.2 || 
790. Na brāhmaṇo aññato suddhim āha diṭṭhe sute sīlavate mute vā, 
puññe ca pāpe ca anūpalitto attañjaho na-y-idha pakubbamāno. || Sn_IV,4.3 || 
[F._150] 791. Purimaṃ pahāya aparaṃ sitāse ejānugā *te na* taranti saṅgaṃ, 
te uggahāyanti nirassajanti kapīva sākhaṃ pamuñcaṃ gahāya. || Sn_IV,4.4 || 
792. Sayaṃ samādāya vatāni jantu uccāvacaṃ gacchati saññasatto, 
vidvā ca vedehi samecca dhammaṃ na uccāvacaṃ gacchati bhūripañño. || Sn_IV,4.5 || 
793. Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā, 
tam evadassiṃ vivaṭaṃ carantaṃ kenīdha lokasmiṃ vikappayeyya. || Sn_IV,4.6 || 
794. Na kappayanti, na purekkharonti, 
"accantasuddhī" ti na te vadanti,| 
(156) ādānaganthaṃ gathitaṃ visajja āsaṃ na kubbanti kuhiñci loke. || Sn_IV,4.7 || 
795. Sīmātigo brāhmaṇo, tassa n’ atthi ñatvā va disvā va samuggahītaṃ, 
na rāgarāgī na virāgaratto, 
tassīdha n’ atthī param uggahītan ti || Sn_IV,4.8 || 
SUDDHAṬṬHAKASUTTAṂ NIṬṬHITAṂ. 
5. Paramaṭṭhakasutta. 
796. ‘Paraman’ ti diṭṭhīsu paribbasāno yad uttariṃkurute jantu loke, 
"hīnā" ti aññe tato sabba-m-āha: 
tasmā vivādāni avītivatto. || Sn_IV,5.1 || 
[F._151] 797. Yad attanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā, 
tad eva so tattha samuggahāya nihīnato passati sabbam aññaṃ. || Sn_IV,5.2 || 
798. Taṃ vāpi ganthaṃ kusalā vadanti, 
yaṃ nissito passati hīnam aññaṃ, 
tasmā hi diṭṭhaṃ vā sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya. || Sn_IV,5.3 || 
(157) 799. Diṭṭhim pi lokasmiṃ na kappayeyya ñāṇena vā sīlavatena vā pi, 
‘samo’ ti attānaṃ anūpaneyya ‘hīno’ na maññetha ‘visesi’ vā pi.5 || Sn_IV,5.4 || 
800. Attaṃ pahāya anupādiyāno ñāṇe pi so nissayaṃ no karoti, 
sā ve viyattesu na vaggasārī, 
diṭṭhim pi so na pacceti kiñci. || Sn_IV,5.5 || 
801. Yassūbhayante paṇidhīdha n’ atthi bhavābhavāya idha vā huraṃ vā, 
nivesanā tassa na santi keci dhammesu niccheyya samugahītā, || Sn_IV,5.6 || 
802. tassīdha diṭṭhe va sute mute vā pakappitā n’ atthi aṇū pi saññā: 
taṃ brāhmaṇaṃ diṭṭhim anādiyānaṃ kenīdha lokasmiṃ vikappayeyya. || Sn_IV,5.7 || 
803. Na kappayanti na purekkharonti, 
dhammā pi tesaṃ na paṭicchitāse, | 
(158) [F._152] na brāhmaṇo sīlavatena neyyo, 
pāraṃgato na pacceti tādi ti || Sn_IV,5.8 || 
PARAMAṬṬHAKASUTTAṂ NIṬṬHITAṂ. 
6. Jarāsutta. 
804. Appaṃ vata jīvitaṃ idaṃ, 
oraṃ vassasatā pi miyyati, 
yo ce pi aticca jīvati, 
atha kho so jarasā pi miyyati. || Sn_IV,6.1 || 
805. Socanti janā mamāyite, 
na hi santi niccā pariggahā, 
vinābhāvasantam ev’ idaṃ, 
iti disvā nāgāram āvase. || Sn_IV,6.2 || 
806. Maraṇena pi tam pahīyati, 
yaṃ puriso10 ‘mama-y-idan' ti maññati, -- 
evam pi viditvā paṇḍito na mamattāya nametha māmako. || Sn_IV,6.3 || 
807. Supinena yathā pi saṅgataṃ paṭibuddho puriso na passati,| 
(159) evam pi piyāyitaṃ janaṃ petaṃ kālakataṃ na passati. || Sn_IV,6.4 || 
808. Diṭṭhā pi sutā pi te janā, 
yesaṃ nāmam idaṃ pavuccati: 
nāmam evāvasissati akkheyyaṃ petassa jantuno. || Sn_IV,6.5 || 
[F._153] 809. sokapāridevamaccharaṃ na jahanti giddhā mamāyite, 
tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. || Sn_IV,6.6 || 
810. Patilīnacarassa bhikkhuno bhajamānassa vivittamānasaṃ sāmaggiyam āhu tassa taṃ, 
yo attānaṃ bhavane na dassaye. || Sn_IV,6.7 || 
811. sabbattha mani anissito na piyaṃ kubbati no pi appiyaṃ, 
tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na lippati. || Sn_IV,6.8 || 
812. Udabindu yathā pi pokkhare padume vāri yathā na lippati, 
evaṃ muni nopalippati yad idaṃ diṭṭhasutaṃ mutesu vā. || Sn_IV,6.9 || 
(160) 813. Dhono na hi tena maññati yad idaṃ diṭṭhasutaṃ mutesu vā, 
na aññena visuddhim icchati: 
na hi so rajjati no virajjatī ti || Sn_IV,6.10 || 
JARĀSUTTAṂ NIṬṬHITAṂ. 
7. TISSAMETTEYYASUTTAṂ. 
814. "Methunam anuyuttassa icc-āyasmā Tisso Metteyyo vighātaṃ brūhi {mārisa}, 
sutvāna tava sāsanaṃ viveke sikkhissāmase". || Sn_IV,7.1 || 
[F._154] 815. "Methunam anuyuttassa Metteyyā ti Bhagavā mussat’ evāpi sāsanaṃ, 
micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ. || Sn_IV,7.2 || 
816. Eko pubbe caritvāna methunaṃ yo nisevati, 
yānaṃ bhantaṃ va taṃ loke hīnam āhu putujjanaṃ. || Sn_IV,7.3 || 
817. Yaso kitti ca yā pubbe, hāyat’ evāpi tassa sā, 
etam pi disvā sikkhetha methunaṃ vippahātave. || Sn_IV,7.4 || 
818. Saṃkappehi pareto so kapaṇo viya jhāyati, 
sutvā paresaṃ nigghosaṃ maṃku hoti tathāvidho. || Sn_IV,7.5 || 
819. Atha satthāni Kurute paravādehi codito, 
esa khv-assa mahāgedho: mosavajjaṃ pagāhati. || Sn_IV,7.6 || 
820. Paṇḍito ti samaññāto ekacariyaṃ adhiṭṭhito, 
athāpi methune yutto mando va parikissati. || Sn_IV,7.7 || 
(161) 821. Etam ādīnavaṃ ñatvā muni pubbāpare idha ekacariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ. || Sn_IV,7.8 || 
[F._155] 822. Vivekaṃ yeva sikkhetha, *etad ariyānam* uttamaṃ, 
#tena seṭṭho na# maññetha, sa ve nibbānasantike. || Sn_IV,7.9 || 
823. Rittassa munino carato kāmesu anapekhino oghatiṇṇassa pihayanti kāmesu gathitā pajā" ti. || Sn_IV,7.10 || 
TISSAMETTEYYASUTTAṂ NIṬṬHITAṂ. 
8. Pasūrasutta. 
824. "Idh’ eva suddhi" iti vādiyanti, 
nāññesu dhammesu visuddhim āhu, 
yaṃ nissitā, tatthā subhaṃ vadānā paccekasaccesu puthū niviṭṭhā. || Sn_IV,8.1 || 
825. Te vādakāmā parisaṃ vigayha bālaṃ dahanti mithu aññamaññaṃ, 
vadenti te aññasitā kathojjaṃ pasaṃsakāmā kusalā vadānā. || Sn_IV,8.2 || 
826. Yutto kathāyaṃ parisāya majjhe pasaṃsam icchaṃ vinighāti hoti, 
apāhatasmiṃ pana maṃku hoti, 
nindāya so kuppati randhamesī. || Sn_IV,8.3 || 
(162) 827. Yam assa vādaṃ parihīnam āhu apāhataṃ pañhavīmaṃsakāse, 
[F._156] paridevati socati hīnavādo, 
‘upaccagā man’ ti anutthuṇāti. || Sn_IV,8.4 || 
828. Ete vivādā samaṇesu jātā, 
etesu ugghāti nighāti hoti, 
etam pi disvā virame kathojjam, 
na h’ aññadatth’ atthi pasaṃsalābhā. || Sn_IV,8.5 || 
829. pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe, 
so hassati uṇṇamati-cca tena pappuyya tam atthaṃ yathā mano ahū.13 || Sn_IV,8.6 || 
830. Yā uṇṇati, sāssa vighātabhūmi, 
mānātimānaṃ vadate pan’ eso, 
*etam pi disvā na vivādayethā,* 
na hi tena suddhiṃ kusalā vadanti. || Sn_IV,8.7 || 
831. sūro yathā rājakhādāya puṭṭho abhigajjam eti paṭisūram icchaṃ, 
yen’ eva so tena palehi sūra, 
pubbe va n’ atthi yad idaṃ yudhāya. || Sn_IV,8.8 || 
832. Ye diṭṭhim uggayha vivādiyanti "idam eva saccan" ti ca vādiyanti,| 
(163) te tvaṃ vadassu, an hi te 'dha atthi vādamhi jāte paṭisenikattā. || Sn_IV,8.9 || 
833. Visenikatvā pana ye caranti diṭṭhīhi diṭṭhim avirujjhamānā, 
tesu tvaṃ kiṃ labhetho Pasūra, 
yes’ īdha n’ atthi param uggahītaṃ. || Sn_IV,8.10 || 
[F._157.] 834. Atha tvaṃ pavitakkam āgamā manasā diṭṭhigatāni cintayanto, 
dhonena yugaṃ samāgamā, 
na hi tvaṃ sagghasi sampayātave ti || Sn_IV,8.11 || 
PASŪRASUTTAṂ NIṬṬHITAṂ. 
9. Māgandiyasutta. 
835. "disvāna Taṇhaṃ Aratiṃ Ragañ ca nāhosi chando api methunasmiṃ kim ev’ edaṃ muttakarīsapuṇṇaṃ, 
pādā pi naṃ samphusitaṃ na icche". || Sn_IV,9.1 || 
(164) 836. "Etādisañ ce ratanam na icchasi nāriṃ narindehi bahūhi patthitaṃ, 
diṭṭhigataṃ silavatānujīvitaṃ bhavīpapattiñ ca vadesi kīdisaṃ". || Sn_IV,9.2 || 
837. "Idaṃ vadāmī’ ti na tassa hoti Māgandiyā ti Bhagavā dhammesu niccheyya samuggahītaṃ, 
passañ ca diṭṭhīsu anuggahāya ajjhattasantiṃ pacinaṃ adassaṃ". || Sn_IV,9.3 || 
838. "Vinicchayā yāni pakappitāni, 
iti Māgandiyo te ve muni brūsi anuggahāya, 
‘ajjhattasantī’ ti yam etam atthaṃ kathan nu dhīrehi paveditaṃ taṃ". || Sn_IV,9.4 || 
839. "Na diṭṭhiyā na sutiyā na ñāṇena, 
Māgandiyā ti Bhagavā sīlabbatenāpi *na suddhim* āha adiṭṭhiyā assutiyā aññāṇā [F._158.] asīlatā abbatā no pi tena, 
ete ca nissajja anuggahāya santo anissāya bhavaṃ na jappe". || Sn_IV,9.5 || 
840. "No ce kira diṭṭhiyā na sutiyā na ñāṇena iti Māgandiyo sīlabbatenāpi visuddhim {āha}| 
(165) adiṭṭhiyā assutiyā aññāṇā asīlatā abbatā no pi tena, 
maññe-m-ahaṃ momuham eva {dhammaṃ}, 
diṭṭhiyā eke paccenti suddhiṃ". || Sn_IV,9.6 || 
841. "Diṭṭhiñ ca nissāya anupucchamāno Māgandiyā ti Bhagavā samuggahītesu pamoham āgā ito ca nāddakkhi aṇum pi saññaṃ, 
tasmā tuvaṃ momuhato dahāsi. || Sn_IV,9.7 || 
842. Samo visesī uda vā nihīno yo maññatī, so vivadetha tena, 
tīsu vidhāsu avikampamāno -- 
‘samo, visesī' ti na tassa hoti. || Sn_IV,9.8 || 
843. ‘Saccan’ ti so brāhmaṇo kiṃ vadeyya, 
‘musā’ ti vā so vivadetha kena: 
yasmiṃ samaṃ visamañ cāpi n’ atthi, 
sa kena vādaṃ paṭisaṃyujeyya. || Sn_IV,9.9 || 
844. Okam pahāya aniketasārī gāme akubbaṃ muni santhavāni kāmehi ritto apurekkharāno kathaṃ na viggayha janena kayirā, || Sn_IV,9.10 || 
845. Yehi vivitto vicareyya loke, 
na tāni uggayha vadeyya nāgo:| 
(166) [F._159] elambujaṃ kaṇṭakaṃ vārijaṃ yathā jalena paṃkena c’ anūpalittaṃ, 
evaṃ munī santivādo agiddho kāme ca loke ca anūpalitto. || Sn_IV,9.11 || 
846. Na vedagū diṭṭhiyā na mutiyā sa mānam eti, na hi tammayo so, 
na kammanā no pi sutena neyyo anūpanīto so nivesanesu. || Sn_IV,9.12 || 
847. Saññāvirattassa na santi ganthā, 
paññāvimuttassa na santi mohā: 
saññañ ca diṭṭhiñ ca ye aggahesuṃ, 
te ghaṭṭayantā vicaranti loke" ti || Sn_IV,9.13 || 
MĀGANDIYASUTTAṂ NIṬṬHITAṂ. 
10. Purābhedasutta. 
848. "Kathaṃdassī kathaṃsīlo upasanto ti vuccati, 
tam me Gotama pabrūhi pucchito uttamaṃ naraṃ". || Sn_IV,10.1 || 
849. "Vitataṇho purā bhedā ti Bhagavā pubbam antam anissito vemajjhe nūpasaṃkheyyo, tassa n’ atthi purekkhataṃ. || Sn_IV,10.2 || 
(167) 850. Akkodhano asantāsī, avikatthī akukkuco, 
mantabhāṇī anuddhato, sa ve vācāyato muni. || Sn_IV,10.3 || 
[F._160] 851. Nirāsatti anāgate atītaṃ nānusocati, 
vivekadassī phassesu diṭṭhīsu ca na niyyati, || Sn_IV,10.4 || 
852. patilīno akuhako, apihālu amaccharī, 
appagabbho ajeguccho, pesuṇeyye ca no yuto, || Sn_IV,10.5 || 
853. sātiyesu anassāvī atimāne ca no yuto, 
saṇho ca paṭibhānavā, na saddho na virajjati, || Sn_IV,10.6 || 
854. lābhakamyā na sikkhati, alābhe na ca kuppati, 
aviruddho ca taṇhāya rase ca nānugijjhati, || Sn_IV,10.7 || 
855. upekhako sadā sato na loke maññate samaṃ na visesī na nīceyyo, tassa no santi ussadā. || Sn_IV,10.8 || 
856. Yassa nissayatā n’ atthi, ñatvā dhammaṃ anissito bhavāya vibhavāya vā taṇhā yassa na vijjati, || Sn_IV,10.9 || 
857. taṃ brūmi upasanto ti kāmesu anapekhinaṃ, 
ganthā tassa na vijjanti, atāri so visattikaṃ. || Sn_IV,10.10 || 
[F._161] 858. Na tassa puttā pasavo vā khettaṃ vatthuṃ na vijjati,| 
(168) attaṃ vā pi nirattaṃ vā na tasmiṃ upalabbhati. || Sn_IV,10.11 || 
859. Yena naṃ vajju puthujjanā atho samaṇabrāhmaṇā, 
taṃ tassa apurekkhataṃ, tasmā vādesu n’ ejati. || Sn_IV,10.12 || 
860. Vītagedho amaccharī na ussesu vadate muni na samesu na omesu, kappaṃ n’ eti akappiyo. || Sn_IV,10.13 || 
861. Yassa loke sakaṃ n’ atthi, asatā ca na socati, 
dhammesu ca na gacchati, sa ve santo ti vuccatī" ti || Sn_IV,10.14 || 
PURĀBHEDASUTTAṂ NIṬṬHITAṂ. 
11. Kalahavivādasutta. 
862. "Kuto pahūtā kalahā vivādā puridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca, 
kuto pahūtā te, tad iṃgha brūhi". || Sn_IV,11.1 || 
863. "Piyā pahūtā kalahā vivādā paridevasokā sahamaccharā ca [F._162] mānātimānā sahapesuṇā ca, 
macchariyayuttā kalahā vivādā vivādajātesu ca pesuṇāni". || Sn_IV,11.2 || 
(169) 864. "Piyā su lokasmiṃ kutonidānā ye vā pi lobhā vicaranti loke, 
āsā ca niṭṭhā ca kutonidānā, 
ye samparāyāya narassa honti". || Sn_IV,11.3 || 
865. "Chandānidānāni piyāni loke ye vā pi lobhā vicaranti loke, 
āsā ca niṭṭhā ca itonidānā, 
ye samparāyāya narassa honti". || Sn_IV,11.4 || 
866. "Chando nu lokasmiṃ kutonidāno, 
vinicchayā vā pi kuto pahūtā kodho mosavajjañ ca kathaṃkathā ca ye vā pi dhammā samaṇena vuttā". || Sn_IV,11.5 || 
867. "‘Sātaṃ, asātan’ ti yam āhu loke, 
tam ūpanissāya pahoti chando, 
rūpesu disvā vibhavaṃ bhavañ ca vinicchayaṃ kurute jantu loke. || Sn_IV,11.6 || 
868. Kodho mosavajjañ ca kathaṃkathā ca ete pi dhammā dvaya-m-eva sante: 
kathaṃkathī ñāṇapathāya sikkhe, 
ñatvā pavuttā samaṇena dhammā". || Sn_IV,11.7 || 
869. "Sātaṃ asātañ ca kutonidānā, 
kismiṃ asante na bhavanti h’ ete, 
‘vibbavaṃ bhavañ cāpi’ yam etam attaṃ, 
etam me pabrūhi yatonidānaṃ". || Sn_IV,11.8 || 
870. "Phassanidānaṃ sātaṃ asātaṃ, 
phasse asante na bhavanti h’ ete,| 
(170) [F._163] ‘vibhavaṃ bhavañ cāpi’ yam etam atthaṃ, 
etaṃ te pabrūmi itonidānaṃ". || Sn_IV,11.9 || 
871. "Phasso nu lokasmiṃ kutonidāno, 
pariggahā vā pi kuto pahūtā, 
kismiṃ asante na mamattam atthi, 
kismiṃ vibhūte na phusanti phassā". || Sn_IV,11.10 || 
872. "Nāmañ ca rūpañ ca paṭicca phassā, 
icchānidānāni pariggahāni, 
icchā na santyā na mamattam atthi, 
rūpe vibhūte na phusanti phassā". || Sn_IV,11.11 || 
873. "Kathaṃsametassa vibhoti rūpaṃ, 
sukhaṃ dukhaṃ vā pi kathaṃ vibhoti, 
etam me pabrūhi yathā vibhoti, 
‘taṃ jāniyāma’ iti me mano ahū". || Sn_IV,11.12 || 
874. "Na saññasaññī na visaññasaññi no pi asaññī na vibhūtasaññī, -- 
evaṃsametassa vibhoti rūpaṃ, 
saññānidānā hi papañcasaṃkhā". || Sn_IV,11.13 || 
875. "Yan tam apucchimha, akittayī no, 
aññaṃ taṃ pucchāma, tad iṃgha brūhi:| 
(171) ettāvat’ aggaṃ no vadanti h’ eke yakkhassa suddhiṃ idha paṇḍitāse, 
udāhu aññam pi vadanti etto". || Sn_IV,11.14 || 
876. "Ettāvat’ aggam pi vadanti h’ eke yakkhassa suddhiṃ idha paṇḍitāse, 
[F._164] tesaṃ pun' eke samayaṃ vadanti anupādisese kusalā vadānā. || Sn_IV,11.15 || 
877. Ete ca ñatvā ‘upanissitā’ ti ñatvā munī nissaye so vimaṃsī, 
ñatvā vimutto na vivādam eti bhavābhavāya na sameti dhīro" ti || Sn_IV,11.16 || 
KALAHAVIVĀDASUTTAṂ NIṬṬHITAṂ. 
12. Cūḷaviyūhasutta. 
878. "Sakaṃ sakaṃ diṭṭhi paribbasānā viggayha nānā kusalā vadanti: 
‘yo evaṃ jānāti, sa vedi dhammaṃ, 
idam paṭikkosam akevalī so.’ || Sn_IV,12.1 || 
879. Evam pi viggayha vivādiyanti, 
‘bālo paro akusalo’ ti cāhu, 
sacco nu vādo katamo imesaṃ, 
sabbe va h’ ime kusalā vadānā". || Sn_IV,12.2 || 
(172) 880. "Parassa ce dhammam anānujānaṃ bālo mago hoti nihīnapañño, 
sabbe va bālā sunihīnapaññā, 
sabbe v’ ime diṭṭhi paribbasānā. || Sn_IV,12.3 || 
881. Sandiṭṭhiyā ce pana vīvadātā saṃsuddhapaññā kusalā mutīmā, 
na tesaṃ koci parihīnapañño, 
diṭṭhi hi tesam pi tathā samattā. || Sn_IV,12.4 || 
[F._165] 882. Na vāham ‘etaṃ tathiyan' ti brūmi, 
yam āhu bālā mithu aññamaññaṃ: 
sakaṃ sakaṃ diṭṭhim akaṃsu saccaṃ, 
tasmā hi ‘bālo’ ti paraṃ dahanti". || Sn_IV,12.5 || 
883. "Yam āhu ‘saccaṃ tathiyan’ ti eke, 
tam āhu aññe ‘tucchaṃ musā’ ti, 
evam pi viggayha vivādiyanti, 
kasmā na ekaṃ samaṇā vadanti". || Sn_IV,12.6 || 
884. "Ekaṃ hi saccaṃ na dutīyam atthi, 
yasmiṃ pajāno vivade pajānaṃ, 
nānā te saccāni sayaṃ thunanti, 
tasmā na ekaṃ samaṇā vadanti". || Sn_IV,12.7 || 
(173) 885. "Kasmā nu saccāni vadanti nānā pavādiyāse kusalā vadānā: 
saccāni su tāni bahūni nānā, 
udāhu te takkam anussaranti". || Sn_IV,12.8 || 
886. "Na h’ eva saccāni bahūni nānā, 
aññatra saññāya niccāni loke, 
takkañ ca diṭṭhīsu pakappayitvā ‘saccaṃ, musā’ ti dvayadhammam āhu. || Sn_IV,12.9 || 
887. Diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī vinicchaye ṭhatva pahassamāno ‘bālo paro akusalo’ ti cāha. || Sn_IV,12.10 || 
888. Yen’ eva ‘bālo’ ti paraṃ dahāti, 
tenātumānaṃ ‘kusalo’ ti cāha: 
sayam attanā so kusalo vadāno aññaṃ vimāneti, tath' eva pāvā. || Sn_IV,12.11 || 
[F._166] 889. Atīsaraṃdiṭṭhiyā so samatto mānena matto paripuṇṇamānī sayam eva sāmaṃ manasābhisitto, 
diṭṭhī hi sā tassa tathā samattā. || Sn_IV,12.12 || 
890. Parassa ce hi vacasā nihīno, 
tumo sahā hoti nihīnapañño: 
atha ce sayaṃ vedagū hoti dhīro, 
na koci bālo samaṇesu atthi. || Sn_IV,12.13 || 
(174) 891. ‘Aññaṃ ito yābhivadanti dhammaṃ, 
aparaddhā suddhim akevalīno,'2 
evaṃ hi tithyā puthuso vadanti, 
sandiṭṭhirāgena *hi te* 'bhirattā. || Sn_IV,12.14 || 
892. ‘Idh’ eva suddhi' iti vādiyanti, 
nāññesu dhammesu visuddhim āhu, 
evam pi tithyā puthuso niviṭṭhā sakāyane tattha daḷhaṃ vadānā. || Sn_IV,12.15 || 
893. Sakāyane cāpi daḷhaṃ vadāno kam ettha ‘bālo’ ti paraṃ daheyya: 
sayam eva so medhakaṃ āvaheyya paraṃ vadaṃ bālam asuddhidhammaṃ. || Sn_IV,12.16 || 
894. Vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ so lokasmiṃ vivādam eti, 
hitvāna sabbāni vinicchayāni na medhakaṃ kurute jantu loke" ti || Sn_IV,12.17 || 
CŪḶAVIYŪHASUTTAṂ NIṬṬHITAṂ. 
[F._167] 13. Mahāviyūhasutta. 
895. "Ye kec’ ime diṭṭhi paribbasānā ‘idam eva saccan’ ti vivādiyanti, 
sabbe va te nindam anvānayanti atho pasaṃsam pi labhanti tattha". || Sn_IV,13.1 || 
(175) 896. "Appaṃ hi etaṃ na alaṃ samāya, 
duve vivādassa phalāni brūmi, 
etam pi disvā na vivādiyetha khemābhipassaṃ avivādabhūmiṃ. || Sn_IV,13.2 || 
897. Yā kāc’ imā sammutiyo puthujjā, 
sabbā va etā na upeti vidvā, 
anūpayo so upayaṃ kim eyya diṭṭhe sute khantim akubbamāno. || Sn_IV,13.3 || 
898. Sīluttamā saññamenāhu suddhiṃ vataṃ samādāya upaṭṭhitāse ‘idh’ eva sikkema, ath’ assa suddhiṃ' bhavūpanītā kusalā vadānā. || Sn_IV,13.4 || 
899. Sace cuto sīlavatāto hoti, 
sa vedhati kammaṃ virādhayitvā, 
sa jappati paṭṭhayatīdha suddhiṃ satthā va hīno pavasaṃ gharamhā. || Sn_IV,13.5 || 
900. Sīlabbataṃ vāpi pahāya sabbaṃ kammañ ca sāvajjanavajjam etaṃ| 
(176) ‘suddhī, asuddhī' ti apattayāno virato care santim anuggahāya. || Sn_IV,13.6 || 
[F._168] 901. Tapūpanissāya jigucchitaṃ vā atha vā pi diṭṭhaṃ va sutaṃ mutaṃ vā uddhaṃsarā suddhim anutthuṇanti avītataṇhāse bhavābhavesu. || Sn_IV,13.7 || 
902. Patthayamānassa hi jappitāni saṃvedhitaṃ cāpi pakappitesu: 
cutūpapāto idha yassa n’ atthi, 
sa kena vedheyya kuhiñ ca jappe. || Sn_IV,13.8 || 
903. "Yam āhu dhammaṃ ‘paraman’ ti {eke}, 
tam eva ‘hīnan’ ti panāhu aññe: 
sacco nu vādo katamo imesaṃ, 
sabbe va hīme kusalā vadānā. || Sn_IV,13.9 || 
904. Sakaṃ hi dhammaṃ paripuṇṇam āhu *aññassa dhammaṃ pana hīnam āhu,* 
evam pi viggayha vivādiyanti sakaṃ sakaṃ sammutim āhu saccaṃ". || Sn_IV,13.10 || 
905. "Parassa ce vambhayitena hīno, 
na koci dhammesu visesi assa, 
puthū hi aññassa vadanti dhammaṃ nihīnato samhi daḷhaṃ vadānā. || Sn_IV,13.11 || 
(177) 906. Sadhammapūjā ca panā tath’ eva: 
yathā pasaṃsanti sakāyanāni, 
sabbe va vādā thathivā bhaveyyuṃ, 
suddhī hi nesaṃ paccattam eva. || Sn_IV,13.12 || 
907. Na brāhmaṇassa paraneyyam atthi dhammesu niccheyya samuggahītaṃ, 
tasmā vivādāni upātivatto, 
na hi seṭṭhato passati dhammam aññaṃ. || Sn_IV,13.13 || 
[F._169] 908. ‘Jānāmi passāmi, tath’ eva etaṃ' 
diṭṭhiyā eke paccenti suddhiṃ: 
addakkhi ce, kiṃ hi tumassa tena, 
atisitvā aññena vadantī suddhiṃ. || Sn_IV,13.14 || 
909. Passaṃ naro dakkhiti nāmarūpaṃ, 
disvāna vāññassati tāni-m-eva: 
kāmaṃ bahuṃ passatu appakaṃ vā, 
na hi tena suddhiṃ kusalā vadanti. || Sn_IV,13.15 || 
910. Nivissavādī na hi suddhināyo pakappitaṃ diṭṭhi purekkharāno, 
yaṃ nissito, tattha subhaṃ vadāno suddhiṃvado tattha tath’ addasā so. || Sn_IV,13.16 || 
911. Na brāhmaṇo kappam upeti saṃkhaṃ na diṭṭhisārī na pi ñāṇabandhu,| 
(178) ñatvā ca so sammutiyo puthujjā upekhati, uggahaṇanta-m-aññe. || Sn_IV,13.17 || 
912. Visajja ganthāni munīdha loke vivādajātesu na vaggasārī santo asantesu upekkhako so anuggaho, uggahaṇanta-m-aññe. || Sn_IV,13.18 || 
913. Pubbāsave hitvā nave akubbaṃ na chandagū no pi nivissavādo, 
sa vippamutto diṭṭhigatehi dhīro na lippati loke anattagarahī. || Sn_IV,13.19 || 
[F._170] 914. Sa sabbadhammesu visenibhūto, 
yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā, 
sa pannabhāro muni vippayutto na kappiyo nūparato na patthiyo"18 ti Bhagavā ti || Sn_IV,13.20 || 
MAHĀVIYŪHASUTTAṂ NIṬṬHITAṂ. 
(179) 14. Tuṭaṭakasutta. 
915. "Pucchāmi taṃ Adiccabandhaṃ vivekaṃ santipadañ ca mahesiṃ: 
kathaṃ disvā nibbāti bhikkhu anupādiyāno lokasmiṃ kiñci". || Sn_IV,14.1 || 
916. "Mūlaṃ papañcasaṃkhāyā ti Bhagavā ‘mantā asmī' ti sabbam uparundhe, 
yā kāci taṇhā ajjhattaṃ, 
tāsaṃ vinayā sadā sato sikkhe. || Sn_IV,14.2 || 
917. Yaṃ kiñci dhammam abhijaññā ajjhattam atha vā pi bahiddhā, 
na tena thāmaṃ kubbetha, 
na hi sā nibbuti sataṃ vuttā: || Sn_IV,14.3 || 
918. seyyo na tena maññeyya nīceyyo atha vā pi sarikkho, -- 
puṭṭho anekarūpehi nātumānaṃ vikappayan tiṭṭhe. || Sn_IV,14.4 || 
919. Ajjhattam eva upasame, 
nāññato bhikkhu santim eseyya: 
ajjhattaṃ upasantassa n’ atthi attā, kuto nirattaṃ vā. || Sn_IV,14.5 || 
(180) [F._171] 920. Majjhe yathā samuddassa ūmi no jāyatī, ṭhito hoti, 
evaṃ ṭhito onej’ assa: 
ussadaṃ bhikkhu na kareyya kuhiñci". || Sn_IV,14.6 || 
921. "Akittayi vivaṭacakkhu sakkhi dhammaṃ parissayavinayaṃ, 
paṭipadaṃ vadehi, bhaddan te, 
pātimokkhaṃ atha vā pi samādhiṃ". || Sn_IV,14.7 || 
922. "Cakkhūhi n’ eva lol’ assa, 
gāmakathāya āvaraye sotaṃ, 
rase ca nānugijjheyya, 
na ca mamāyetha kiñci lokasmiṃ. || Sn_IV,14.8 || 
923. Phassena yadā phuṭṭh' assa, 
paridevaṃ bhikkhu na kareyya kuhiñci, 
bhavañ ca nābhijappeyya bheravesu ca na sampavedheyya. || Sn_IV,14.9 || 
924. Annānam atho pānānaṃ khādaniyānaṃ atho pi vatthānaṃ laddhā na sannidhiṃ kayirā, 
na ca parittase tāni alabhamāno. || Sn_IV,14.10 || 
925. Jhāyī na pādalol’ assa, 
virame kukkuccaṃ, na-ppamajjeyya, 
atha āsanesu sayanesu appasaddesu bhikkhu vihareyya. || Sn_IV,14.11 || 
(181) 926. Niddaṃ na bahulīkareyya, 
jāgariyaṃ bhajeyya ātāpī, 
tandiṃ māyaṃ hassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsaṃ. || Sn_IV,14.12 || 
[F._172] 927. Āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe atho pi nakkhattaṃ, 
virutañ ca gabbhakaraṇaṃ tikicchaṃ māmako na seveyya. || Sn_IV,14.13 || 
928. Nindāya na-ppavedheyya, 
na uṇṇameyya pasaṃsito bhikkhu, 
lobhaṃ saha macchariyena kodhaṃ pesuṇiyañ ca panudeyya. || Sn_IV,14.14 || 
929. Kayavikkaye na tiṭṭheyya, 
upavādaṃ bhikkhu na kareyya kuhiñci, 
gāme ca nābhisajjeyya, 
lābhakamyā janaṃ na lāpayeyya. || Sn_IV,14.15 || 
930. Na ca katthitā siyā bhikkhu, 
na ca vācaṃ payutaṃ bhāseyya, 
pāgabbhiyaṃ na sikkheyya, 
kathaṃ viggākikaṃ na kathayeyya. || Sn_IV,14.16 || 
931. Mosavajje na niyyetha, 
sampajāno saṭhāni na kayirā,| 
(182) atha jīvitena paññāya sīlavatena nāññam atimaññe. || Sn_IV,14.17 || 
932. Sutvā rusito bahuṃ vācaṃ samaṇānaṃ puthuvacanānaṃ pharusena ne na paṭivajjā, 
na hi santo paṭisenikaronti. || Sn_IV,14.18 || 
933. Etañ ca dhammam aññāya vicinaṃ bhikkhu sadā sato sikkhe, 
[F._173] ‘santī’ ti nibbutiṃ ñatvā sāsane Gotamassa na-ppamajjeyya. || Sn_IV,14.19 || 
934. Abhibhū hi so anabhibhūto sakkhi dhammaṃ anītiham adassī tasmā hi tassa Bhagavato sāsane appamatto sadā namassam anusikkhe" 
ti Bhagavā ti || Sn_IV,14.20 || 
TUVAṬAKASUTTAṂ NIṬṬHITAṂ. 
15. Attadaṇḍasutta. 
935. "Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhakaṃ, 
saṃvegaṃ kittayissāmi yathā saṃvijitaṃ mayā. || Sn_IV,15.1 || 
(183) 936. Phandamānaṃ pajaṃ disvā macche appodake yathā aññamaññehi vyāruddhe disvā maṃ bhayam āvisi. || Sn_IV,15.2 || 
937. Samantaṃ asaro loko, disā sabbā sameritā, 
icchaṃ bhavanam attano nāddasāsiṃ anositaṃ, || Sn_IV,15.3 || 
938. osāne tv-eva vyāruddhe disvā me aratī ahu, -- 
ath’ ettha sallaṃ addakkhiṃ duddasaṃ hadayanissitaṃ. || Sn_IV,15.4 || 
939. Yena sallena otiṇṇo disā sabbā vidhāvati, 
[F._174] tam eva sallaṃ abbuyha na dhāvati, nisīdati. || Sn_IV,15.5 || 
940. Tattha sikkhānugīyanti: 
Yāni loke gathitāni, na tesu pasuto siyā, 
nibbijjha sabbaso kāme sikkhe nibbānam attano. || Sn_IV,15.6 || 
941. Sacco siyā appagabbho amāyo rittapesuṇo akkodhano, lobhapāpaṃ vevicchaṃ vitare muni. || Sn_IV,15.7 || 
942. Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase, 
atimāne na tiṭṭheyya nibbānamanaso naro. || Sn_IV,15.8 || 
(184) 943. Mosavajje na niyyetha, rūpe snehaṃ na kubbaye, 
mānañ ca parijāneyya, sāhasā virato care. || Sn_IV,15.9 || 
944. Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye, 
hīyamāne na soceyya, ākāsaṃ na sito siyā. || Sn_IV,15.10 || 
945. Gedhaṃ brūmi "mahogho" ti, ājavaṃ brūmi jappanaṃ, 
ārammaṇaṃ pakappanaṃ, kāmapaṃko duraccayo. || Sn_IV,15.11 || 
[F._175] 946. Saccā avokkamma muni thale tiṭṭhati brāhmaṇo, 
sabbaṃ so paṭinissajja sa ve santo ti vuccati, || Sn_IV,15.12 || 
947. sa ve vidvā, sa vedagū, ñatvā dhammaṃ anissito sammā so loke iriyāno na pihetīdha kassaci. || Sn_IV,15.13 || 
948. Yo 'dha kāme accatari saṃgaṃ loke duraccayaṃ, 
na so socati nājjheti chinnasoto abandhano. || Sn_IV,15.14 || 
949. Yaṃ pubbe, taṃ visosehi, pacchā te māhu kiñcanaṃ, 
majjhe ce no gahessasi, upasanto carissasi. || Sn_IV,15.15 || 
950. Sabbaso nāmarūpasmiṃ yassa n’ atthi mamāyitaṃ, 
asatā ca na socati, sa ve loke na jiyyati. || Sn_IV,15.16 || 
951. Yassa n’ atthi ‘idam me’ ti ‘paresaṃ’ vā pi kiñcanaṃ, 
mamattaṃ so asaṃvindaṃ ‘n’ atthi me’ ti na socati. || Sn_IV,15.17 || 
(185) 952. Aniṭṭhuri ananugiddho anejo sabbadhī samo -- 
tam ānisaṃsaṃ pabrūmi pucchito avikampinaṃ. || Sn_IV,15.18 || 
[F._176] 953. Anejassa vijānato n’ atthi kācini saṃkhiti, 
virato so viyārambhā khemaṃ passati sabbadhi. || Sn_IV,15.19 || 
954. Na samesu na omesu na ussesu vadate muni, 
santo so vītamaccharo nādeti na nirassatī"7 
ti Bhagavā ti8 || Sn_IV,15.20 || 
ATTADAṆḌASUTTAṂ NIṬṬHITAṂ. 
16. Sāriputtasutta. 
955. "Na me diṭṭho ito pubbe icc-āyasmā Sāriputto na-ssuto uda {kassaci} 
evaṃ vagguvado satthā Tusitā gaṇi-m-āgato || Sn_IV,16.1 || 
956. sadevakassa lokassa, yathā dissati cakkhumā: 
sabbaṃ tamaṃ vinodetvā eko va ratim ajjhagā. || Sn_IV,16.2 || 
(186) 957. Tam Buddhaṃ asitaṃ tādiṃ akuhaṅ gaṇim āgataṃ bahunnam idha baddhānaṃ atthi pañhena āgamiṃ:5 || Sn_IV,16.3 || 
958. Bhikkhuno vijigucchato bhajato rittam āsanaṃ rukkhamūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā || Sn_IV,16.4 || 
[F._177] 959. uccāvacesu sayanesu, kīvanto tattha bheravā, 
yehi bhikkhu na vedheyya nigghose sayanāsane. || Sn_IV,16.5 || 
960. Kati parissayā loke gacchato amataṃ disaṃ, 
ye bhikkhu abhisambhave pantamhi sayanāsane. || Sn_IV,16.6 || 
961. Ky-āssa vyappathayo assu, ky-āss’ assu idha gocarā, 
kāni sīlabbatān’ assu pahitattassa bhikkhuno. || Sn_IV,16.7 || 
962. Kaṃ so sikkhaṃ samādāya ekodi nipako sato kammāro rajatasseva niddhame malam attano". || Sn_IV,16.8 || 
963. "Vijigucchamānassa yad idaṃ phāsu, 
Sāriputtā ti Bhagavā rittāsanaṃ sayanaṃ sevato ce sambodhikāmassa, yathānudhammaṃ taṃ te pavakkhāmi yathā pajānaṃ. || Sn_IV,16.9 || 
964. Pañcannaṃ dhīro bhayānaṃ na bhāye bhikkhu sato (sa)18 pariyantacārī: 
ḍaṃsādhipātānaṃ siriṃsapānaṃ manussaphassānaṃ catuppadānaṃ, || Sn_IV,16.10 || 
(187) 965. paradhammikānam pi na santaseyya disvā pi tesaṃ bahubheravāni, 
athāparāni abhisambhaveyya parissayāni kusalānesī. || Sn_IV,16.11 || 
[F._178] 966. Ātaṃkaphassena khudāya phuṭṭho sītaṃ accuṇhaṃ adhivāsayeyya, 
sa tehi phuṭṭho bahudhā anoko viriyaṃ parakkamma daḷhaṃ kareyya. || Sn_IV,16.12 || 
967. Theyyaṃ na kareyya, na musā bhaṇeyya, 
mettāya phasse tasathāvarāni, 
yad āvilattaṃ manaso vijaññā, 
‘kaṇhassa pakkho’ ti vinodayeyya. || Sn_IV,16.13 || 
968. Kodhātimānassa vasaṃ na gacche, 
mūlam pi tesaṃ palikhañña tiṭṭhe, 
atha-ppiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyya. || Sn_IV,16.14 || 
969. Paññaṃ purakkhatvā kalyāṇapīti vikkhambhaye tāni parissayāni, 
aratiṃ sahetha sayanamhi pante, 
caturo sahetha paridevadhamme: || Sn_IV,16.15 || 
970. ‘kiṃ su asissāmi, kuvaṃ vā asissaṃ dukkhaṃ vata settha, kuv’ ajja sessaṃ' 
ete vitakke paridevaneyye vinayetha sekho aniketasārī. || Sn_IV,16.16 || 
(188) 971. Annañ ca laddhā vasanañ ca kāle mattaṃ so jaññā idha tosanatthaṃ, 
sotesu gutto yatacāri gāme rusito pi vācaṃ pharusaṃ na vajjā. || Sn_IV,16.17 || 
972. Okkhittacakkhu na ca pādalolo jhānānuyutto bahujāgar’ assa, 
[F._179] upekham ārabbha samāhitatto takkāsayaṃ kukkucciy’ ūpacchinde. || Sn_IV,16.18 || 
973. Cudito vacīhi satimābhinande, 
sabrahmacārīsu khilaṃ pabhinde, 
vācaṃ pamuñce kusalaṃ nātivelaṃ, 
janavādadhammāya na cetayeyya. || Sn_IV,16.19 || 
974. Athāparaṃ pañca rajāni loke yesaṃ satīmā vinayāya sikkhe: 
rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ. || Sn_IV,16.20 || 
975. Etesu dhammesu vineyya chandaṃ bhikkhu satīmā{17} suvimuttacitto 
(189) kālena so samma dhammaṃ parivīmaṃsamāno ekodibhūto vihane tamaṃ so" 
ti Bhagavā ti || Sn_IV,16.21 || 
SĀRIPUTTASUTTAṂ NIṬṬHITAṂ. 
Aṭṭhakavaggo catuttho. 
Tass’ uddānaṃ: Kāma-Guhañ ca Duṭṭhā ca Suddhañ ca Paramā Jarā Metteyyo ca Pasūro ca Māgandi Purabhedanaṃ Kalahaṃ dve ca Vyūhāni punar eva Tuvaṭṭakaṃ Attadaṇḍavarasuttaṃ Therapañhena soḷasa, tāni etāni suttāni sabbān’ Aṭṭhakavaggikā ti.|