You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
8. Sallasutta. 
[F._109] 574. Animittam anaññātaṃ maccānaṃ idha jīvitaṃ kasirañ ca parittañ ca, tañ ca dukkhena saññutaṃ. || Sn_III,8.1 || 
(113) 575. Na hi so upakkamo atthi, yena jātā na miyyare, 
jaram pi patvā maraṇaṃ, evaṃdhammā hi pāṇino. || Sn_III,8.2 || 
576. Phalānam iva pakkānaṃ pāto papatanā bhayaṃ, 
evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ. || Sn_III,8.3 || 
577. Yathā pi kumbhakārassa katā mattikabhājanā sabbe bhedanapariyantā, evam maccāna jīvitaṃ. || Sn_III,8.4 || 
578. Daharā ca mahantā ca ye bālā ye ca paṇḍitā sabbe maccuvasaṃ yanti, sabbe maccuparāyanā. || Sn_III,8.5 || 
579. Tesaṃ maccuparetānaṃ gacchataṃ paralokato na pitā tāyate puttaṃ ñātī vā pana ñātake. || Sn_III,8.6 || 
580. Pekkhataṃ yeva ñātīnaṃ passa lālapataṃ puthu ekameko va maccānaṃ go vajjho viya niyyati. || Sn_III,8.7 || 
[F._110] 581. Evam abbhāhato loko maccunā ca jarāya ca, -- 
tasmā dhīrā na socanti viditvā lokapariyāyaṃ. || Sn_III,8.8 || 
582. Yassa maggaṃ na jānāsi āgatassa gatassa vā, 
ubho ante asampassaṃ niratthaṃ paridevasi. || Sn_III,8.9 || 
583. Paridevayamāno ce kañcid atthaṃ udabbahe sammūḷho hiṃsam attānaṃ, kayira c’ enaṃ vicakkhaṇo. || Sn_III,8.10 || 
584. Na hi raṇṇena sokena santiṃ pappoti cetaso, 
bhiyy’ ass’ uppajjate dukkhaṃ, sarīraṃ upahaññati, || Sn_III,8.11 || 
(114) 585. kiso vivaṇṇo bhavati hiṃsam attānam attanā: 
na tena petā pālenti, niratthā paridevanā. || Sn_III,8.12 || 
586. Sokam appajahaṃ jantu bhiyyo dukkhaṃ nigacchati, 
anutthuṇanto kālakataṃ sokassa vasam anvagū. || Sn_III,8.13 || 
587. Aññe pi passa gamine yathākammūpage nare maccuno vasam āgamma phandante v’ idha pāṇine. || Sn_III,8.14 || 
588. Yena yena hi maññanti, tato taṃ hoti aññathā, -- 
[F._111] etādiso vinābhāvo, passa lokassa pariyāyaṃ: || Sn_III,8.15 || 
589. api ce vassasataṃ jīve bhiyyo vā pana mānavo, 
ñātisaṃghā vinā hoti, jahāti idha jīvitaṃ. || Sn_III,8.16 || 
590. Tasmā arahato sutvā vineyya paridevitaṃ petaṃ kālakataṃ disvā ‘na so labbhā mayā’ iti. || Sn_III,8.17 || 
591. Yathā saraṇam ādittaṃ vārinā parinibbaye, 
evam pi dhīro sappañño paṇḍito kusalo naro khippam uppatitaṃ sokaṃ vāto tūlaṃ va dhaṃsaye || Sn_III,8.18 || 
592. paridevaṃ pajappañ ca domanassañ ca attano: 
attano sukham esāno abbahe sallam attano. || Sn_III,8.19 || 
593. Abbūḷhasallo asito santiṃ pappuyya cetaso, 
sabbasokaṃ atikkanto asoko hoti nibbuto ti || Sn_III,8.20 || 
SALLASUTTAṂ NIṬṬHITAṂ.