You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._188] 2. Ajitamāṇavapucchā (1). 
1032. "Kena-ssu nivuto loko, 
icc-āyasmā Ajito kena-ssu na-ppakāsati, 
ki 'ssābhilepanaṃ brūsi, kiṃ su tassa mahabbhayaṃ". || Sn_V,2.1 || 
1033. "Avijjāya nivuto loko, 
Ajitā ti Bhagavā vevicchā pamādā na-ppakāsati, 
jappābhilepanaṃ brūmi, dukkham assa mahabbhayaṃ". || Sn_V,2.2 || 
(198) 1034. "Savanti sabbadhī sotā, 
icc-āyasmā Ajito *sotānaṃ kiṃ nivāraṇaṃ,* 
sotānaṃ saṃvaraṃ brūhi, kena sotā pithiyyare". || Sn_V,2.3 || 
1035. "Yāni sotāni lokasmiṃ, 
Ajitā ti Bhagavā sati tesaṃ nivāraṇaṃ, 
sotānaṃ saṃvaraṃ brūmi, paññāy’ ete pithiyyare". || Sn_V,2.4 || 
1036. "Paññā c’ eva satī ca icc-āyasmā Ajito nāmarūpañ ca mārisa, 
etaṃ me puṭṭho pabrūhi, katth’ etaṃ uparujjhati". || Sn_V,2.5 || 
1037. "Yam etaṃ pañhaṃ apucchi, Ajita taṃ vadāmi te, 
yattha nāmañ ca rūpañ ca asesaṃ uparujjhati: 
viññāṇassa nirodhena etth’ etaṃ uparujjhati". || Sn_V,2.6 || 
1038. "Ye ca saṃkhātadhammāse, ye ca sekhā puthū idha, 
[F._189] tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa". || Sn_V,2.7 || 
1039. "Kāmesu nābhigijjheyya, manasānāvilo siyā, 
kusalo sabbadhammānaṃ sato bhikkhu paribbaje" ti| 
AJITAMĀṆAVAPUCCHĀ NIṬṬHITĀ.