You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
7. Upasīvamāṇarapacchā (6). 
1069. "Eko ahaṃ Sakka mahantam oghaṃ icc-āyasmā Upasīvo anissito no visahāmi tārituṃ, 
ārammaṇaṃ brūhi samantacakkhu, 
yaṃ nissito ogham imaṃ tareyya". || Sn_V,7.1 || 
1070. "Ākiñcaññaṃ pekkhamāno satīmā Upasīvā ti Bhagavā ‘n’ atthī’ ti nissāya tarassu oghaṃ,| 
(206) kāme pahāya virato kathāhi taṇhakkhayaṃ nattamahābhipassa". || Sn_V,7.2 || 
1071. "Sabbesu kāmesu yo vītarāgo icc-āyasmā Upasīvo ākiñcaññaṃ nissito hitva-m-aññaṃ [F._195] saññāvimokhe parame vimutto, 
tiṭṭhe nu so tattha anānuyāyī". || Sn_V,7.3 || 
1072. "Sabbesu kāmesu yo vītarāgo Upasīvā ti Bhagavā ākiñcaññaṃ nissito hitva-m9-aññaṃ saññāvimokhe parame vimutto, 
tiṭṭheyya so tattha anānuyāyī". || Sn_V,7.4 || 
1073. "Tiṭṭhe ce so tattha anānuyāyī pūgam pi vassānaṃ samantacakkhu, 
tatth’ eva so sītisiyā vimutto, 
bhavetha viññāṇaṃ tathāvidhassa". || Sn_V,7.5 || 
1074. "Accī yathā vātavegena khitto Upasīvā ti Bhagavā atthaṃ paleti na upeti saṃkhaṃ,| 
(207) evaṃ munī nāmakāyā vimutto atthaṃ paleti na upeti saṃkhaṃ". || Sn_V,7.6 || 
1075. "Atthaṇ gato so uda vā so n’ atthi udāhu ve sassatiyā arogo, 
tam me munī sādhu viyākarohi, 
tathā hi te vidito esa dhammo". || Sn_V,7.7 || 
1076. "Atthaṇ gatassa na pamāṇam atthi, 
Upasīvā ti Bhagavā yena naṃ vajju, taṃ tassa n’ atthi, 
sabbesu dhammesu samūhatesu samūhatā vādapathā pi sabbe" ti || Sn_V,7.8 || 
UPASĪVAMĀṆAVAPUCCHĀ NIṬṬHITĀ.