You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
6. Jarāsutta. 
804. Appaṃ vata jīvitaṃ idaṃ, 
oraṃ vassasatā pi miyyati, 
yo ce pi aticca jīvati, 
atha kho so jarasā pi miyyati. || Sn_IV,6.1 || 
805. Socanti janā mamāyite, 
na hi santi niccā pariggahā, 
vinābhāvasantam ev’ idaṃ, 
iti disvā nāgāram āvase. || Sn_IV,6.2 || 
806. Maraṇena pi tam pahīyati, 
yaṃ puriso10 ‘mama-y-idan' ti maññati, -- 
evam pi viditvā paṇḍito na mamattāya nametha māmako. || Sn_IV,6.3 || 
807. Supinena yathā pi saṅgataṃ paṭibuddho puriso na passati,| 
(159) evam pi piyāyitaṃ janaṃ petaṃ kālakataṃ na passati. || Sn_IV,6.4 || 
808. Diṭṭhā pi sutā pi te janā, 
yesaṃ nāmam idaṃ pavuccati: 
nāmam evāvasissati akkheyyaṃ petassa jantuno. || Sn_IV,6.5 || 
[F._153] 809. sokapāridevamaccharaṃ na jahanti giddhā mamāyite, 
tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. || Sn_IV,6.6 || 
810. Patilīnacarassa bhikkhuno bhajamānassa vivittamānasaṃ sāmaggiyam āhu tassa taṃ, 
yo attānaṃ bhavane na dassaye. || Sn_IV,6.7 || 
811. sabbattha mani anissito na piyaṃ kubbati no pi appiyaṃ, 
tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na lippati. || Sn_IV,6.8 || 
812. Udabindu yathā pi pokkhare padume vāri yathā na lippati, 
evaṃ muni nopalippati yad idaṃ diṭṭhasutaṃ mutesu vā. || Sn_IV,6.9 || 
(160) 813. Dhono na hi tena maññati yad idaṃ diṭṭhasutaṃ mutesu vā, 
na aññena visuddhim icchati: 
na hi so rajjati no virajjatī ti || Sn_IV,6.10 || 
JARĀSUTTAṂ NIṬṬHITAṂ.