You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._61] 12. Vaṅgīsasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati Aggāḷave cetiye. 
Tena kho pana samayena āyasmato Vaṅgīsassa upajjhāyo Nigrodhakappo nāma thero Aggāḷave cetiye aciraparinibbuto hoti. 
Atha kho āyasmato Vaṅgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: ‘parinibbuto nu kho me upājjhāyo udāhu no parinibbuto’ ti. 
Atha kho āyasmā Vaṅgīso sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekaman- 
(060) taṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Vaṅgīso Bhagavantaṃ etad avoca: "idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ‘parinibbuto nu kho me upajjhāyo udāhu no parinibbuto"’ ti. 
Atha kho āyasmā Vaṅgīso uṭṭhāyāssanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjalim paṇāmitvā Bhagavantaṃ gāthāyā ajjhabhāsi: 
343. 6"Pucchāma Satthāraṃ anomapaññaṃ, 
diṭṭhe va dhamme yo vicikicchānaṃ chettā: 
Aggāḷave kālam akāsi bhikkhu ñāto yasassī abhinibbutatto. || Sn_II,12.1 || 
344. Nibrodhakappo iti tassa nāmaṃ tayā kataṃ Bhagavā brāhmaṇassa, 
so taṃ namassaṃ acari mutyapekho āraddhaviriyo daḷhadhammadassī. || Sn_II,12.2 || 
345. Taṃ sāvakaṃ Sakka mayam pi sabbe aññātum icchāma sumantacakkhu, 
samavaṭṭhitā no savanāya sotā, 
tuvan no satthā, tvam anuttaro si. || Sn_II,12.3 || 
[F._62] 346. Chind’ eva no vicikicchaṃ, brūhi m’ etaṃ, 
parinibbutaṃ vedaya bhūripañña, 
majjhe va no bhāsa samantacakkhu Sakko va devānaṃ sahassanetto. || Sn_II,12.4 || 
347. Ye keci ganthā idha mohamaggā aññāṇapakkhā vicikicchaṭhānā| 
(061) Tathāgataṃ patvā na te bhavanti, 
cakkhuṃ hi etaṃ paramaṃ narānaṃ. || Sn_II,12.5 || 
348. No ce hi jātu puriso kilese vāto yathā abbhaghanaṃ vihāne, 
tamo v’ assa nivuto sabbaloko, 
na jotimanto pi narā tapeyyuṃ. || Sn_II,12.6 || 
349. Dhīrā ca pajjotakarā bhavanti, 
taṃ taṃ ahaṃ dhīra tath’ eva maññe, 
vipassinaṃ jānam upāgamamha: 
parisāsu no āvikarohi Kappaṃ. || Sn_II,12.7 || 
350. Khippaṃ giraṃ eraya vagguvagguṃ haṃsā va paggayha saṇiṃ nikūja bindussarena suvikappitena sabbe va te ujjugatā suṇoma. || Sn_II,12.8 || 
351. Pahīnajātimaraṇaṃ asesaṃ niggayha dhonaṃ vadessāmi dhammaṃ, 
na kāmakāro hi puthujjanānaṃ saṃkheyyakāro ca tathāgatānaṃ. || Sn_II,12.9 || 
352. Sampannaveyyākaraṇan tava-y-idaṃ samujjupaññassa samuggahītaṃ, 
ayam añjalī pacchimo suppaṇāmito, 
mā mohayi jānam anomapañña. || Sn_II,12.10 || 
[F._63.] 353. Parovaraṃ ariyadhammaṃ viditvā mā mohayi jānam anomaviriya, | 
(062) vāriṃ yathā ghammani ghammatatto vācābhikaṃkhāmi sutassavassa. || Sn_II,12.11 || 
354. Yadatthiyaṃ brahmacariyaṃ acāri Kappāyano, kacci 'ssa taṃ amoghaṃ, 
nibbāyi so ādu saupādiseso, 
yathā vimutto ahu taṃ suṇāma". || Sn_II,12.12 || 
355. "Acchecchi tanhaṃ idha nāmarūpe ti Bhagavā Kaṇhassa sotaṃ dīgharattānusayitaṃ, 
atāri jātimaraṇaṃ asesaṃ" -- 
icc-abravī Bhagavā pañcaseṭṭho. || Sn_II,12.13 || 
356. {"Esa}12 sutvā pasīdāmi vaco te isisattama, 
amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo. || Sn_II,12.14 || 
357. Yathāvādī tathākārī ahū Buddhassa sāvako, 
acchidā Maccuno jālaṃ tataṃ māyāvino daḷhaṃ. || Sn_II,12.15 || 
358. Addasa Bhagavā ādiṃ upādānassa Kappiyo, 
accagā vata Kappāyano maccudheyyaṃ {suduttaran"}ti || Sn_II,12.16 || 
VAṄGĪSASUTTAṂ NIṬṬHITAṂ.