You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
7. Selasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu cārikañ caramāno mahatā bhikkhusaṃghena saddhiṃ aḍḍhateḷa-(103) sehi bhikkhusatehi yena Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo etad avasari. 
Assosi kho Keṇiyo jaṭilo: "samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito [F._100] Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi Āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato, iti pi: so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ Buddho Bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti: sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī" ti. 
Atha kho Keṇiyo jaṭilo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Keṇiyaṃ jaṭilaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho Keṇiyo jaṭilo Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavantaṃ {etad} avoca: 
"adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā" ti. 
Evaṃ vutte Bhagavā Keṇiyaṃ jaṭilaṃ etad avoca: "mahā kho Keṇiya 
(104) bhikkhusaṃgho aḍḍhateḷasāni bhikkhusatāni, tvañ ca kho brāhmaṇesu abhippasanno" ti. 
Dutiyam pi kho Keṇiyo jaṭilo Bhagavantaṃ etad avoca: "kiñcāpi bho Gotama mahā bhikkhusaṃgho aḍḍhateḷasāni bhikkhusatāni ahañ ca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā" ti. 
Dutiyam pi kho Bhagavā Keṇiyaṃ jaṭilaṃ etad avoca: 
"mahā kho Keṇiya bhikkhusaṃgho aḍḍhateḷasāni bhikkhusatāni, tvañ ca kho brāh [F._101] maṇesu abhippasanno" ti. 
Tatiyam pi kho Keṇiyo jaṭilo Bhagavantaṃ etad avoca: 
"kiñcāpi bho Gotama mahā bhikkhusaṃgho aḍḍhateḷasāni bhikkhusatāni ahañ ca kho brāhmaṇesu abhippasanno, 
adhivāsetv-eva me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā" ti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Keṇiyo jaṭilo Bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo ten’ upasaṃkami, 
upasaṃkamitvā mittāmacce ñātisālohite āmantesi: "suṇantu me bhonto mittāmaccā ñātisālohitā, samaṇo me Gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṃghena, yena me kāyaveyyāvaṭikaṃ kareyyāthā" ti. 
"Evaṃ bho" ti kho Keṇiyassa jaṭilassa mittāmaccā ñātisālohitā Keṇiyassa jaṭilassa paṭissutvā app-ekacce uddhanāni khaṇanti, app-ekacce kaṭṭhāni phāḷenti, appekacce bhājanāni dhovanti, app-ekacce udakamaṇikaṃ patiṭṭhāpenti, app-ekacce āsanāni paññāpenti, Keṇiyo pana jaṭilo sāmaṃ yeva maṇḍalamāḷaṃ paṭiyādeti. 
Tena kho pana samayena Selo brāhmaṇo Āpaṇe paṭivasati 
(105) tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tīṇi māṇavakasatāni mante vāceti. 
Tena kho pana samayena Keṇiyo jaṭilo Sele brāhmaṇe abhippasanno hoti. 
Atha kho Selo brāhmaṇo tīhi māṇavakasatehi parivuto jaṃghāvihāraṃ anucaṃkamamāno anuvicaramāno yena Keṇiyassa jaṭilassa assamo ten’ upasaṃkami. 
Addasā kho Selo brāhmaṇo Keṇiyassamiye jaṭile app-ekacce uddhanāni khaṇante --pe-- app-ekacce āsanāni [F._102] paññāpente, Keṇiyaṃ pana jaṭilaṃ sāmañ ñeva maṇḍalamāḷaṃ paṭiyādentaṃ, disvāna Keṇiyaṃ jaṭilaṃ etad avoca: "ki nu bhoto Keṇiyassa āvāho vā bhavissati vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyenā" ti. "Na me Sela āvāho bhavissati, na pi vivāho bhavissati, na pi rājā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyena, api ca kho me mahāyañño paccupaṭṭhito atthi: samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ aḍḍhateḍasehi bhikkhusatehi Āpaṇaṃ anuppatto. 
Taṃ kho (106) pana bhavantaṃ Gotamaṃ --pe-- Buddho Bhagavā ti, so me nimantito svātanāya saddhiṃ bhikkhusaṃghenā" ti. 
"Buddho ti bho Keṇiya vadesi". 
"Buddho ti bho Sela vadāmi". 
"Buddho ti bho Keṇiya vadesi". 
"Buddho ti bho Sela vadāmī" ti. 
Atha bho Selassa brāhmaṇassa etad ahosi: ‘ghoso pi kho eso dullabho lokasmiṃ yadidaṃ ‘Buddho’ ti. 
Āgatāni kho pana asmākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā: sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato, tass’ imāni satta ratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanam eva sattamaṃ, parosahassaṃ kho pan’ assa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā, so imaṃ paṭhaviṃ sāgara [F._103] pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho panāgārasmā anagāriyāṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchaddo -- "kahaṃ pana bho Keṇiya etarahi so bhavaṃ Gotamo viharati arahaṃ sammāsambuddho" ti. 
Evaṃ vutte Keṇiyo jaṭilo dakkhiṇaṃ bāhaṃ paggahetvā Selaṃ brāhmaṇaṃ etad avoca: 
(107) "yen’ esā bho Sela nīlavanarājī" ti. 
Atha kho Selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena Bhagavā ten’ upasaṃkami. 
Atha kho Selo brāhmaṇo te māṇavake āmantesi: "appasaddā bhonto āgacchantu pade padaṃ nikkhipantā, durāsadā hi te bhagavanto sīhā va ekacarā, 
yadā cāhaṃ bho samaṇena Gotamena saddhiṃ manteyyaṃ, 
mā me bhonto antarantarā kathaṃ opātetha, kathāpariyosānam me bhavanto āgamentū" ti. 
Atha kho Selo brāhmaṇo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Selo brāhmaṇo Bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni samannesi. 
Addasā kho Selo brāhmaṇo Bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve, dvīsu mahāpurisalakkhaṇesu kaṃkhati vicikicchati nādhimuccati na sampasīdati: 
kosohite ca vatthaguyhe pahūtajivhatāya ca. 
Atha kho Bhagavato etad ahosi: ‘passati kho me ayaṃ Selo brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve, dvīsu mahāpurisalakkhaṇesu kaṃkhati vicikicchati nādhimuccati na sampasīdati: kosohite ca vatthaguyhe pahūtajivhatāya cā’ ti. 
Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi, yathā [F._104] addasa Selo brāhmaṇo Bhagavato kosohitaṃ (108) vatthaguyhaṃ. 
Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi, ubho pi nāsikasotāni anumasi paṭimasi, kevalam pi nalāṭamaṇḍalaṃ jivhāya chādesi. 
Atha kho Selassa brāhmaṇassa etad ahosi: ‘sammannāgato kho samaṇo Gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi, no ca kho naṃ jānāmi ‘Buddho vā no vā.' 
Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: "ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī" ti, yan nūnāhaṃ samaṇaṃ Gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan 'ti. 
Atha kho Selo brāhmaṇo Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi: 
548. "Paripuṇṇakāyo suruci sujāto cārudassano suvaṇṇavaṇṇo si Bhagavā, susukkadāṭho si viriyavā. || Sn_III,7.1 || 
549. Narassa hi sujātassa ye bhavanti viyañjanā, 
sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā. || Sn_III,7.2 || 
550. Pasannanetto sumukho brahā uju patāpavā majjhe samaṇasaṃghassa ādicco va virocasi || Sn_III,7.3 || 
551. kalyāṇadassano bhikkhu kañcanasannibhattaco, -- 
kin te samaṇabhāvena evaṃ uttamavaṇṇino. || Sn_III,7.4 || 
[F._105] 552. Rājā arahasi bhavituṃ cakkavatti rathesabho cāturanto vijitāvī Jambusaṇḍassa issaro. || Sn_III,7.5 || 
(109) 553. Khattiyā bhoja-rājāno anuyuttā bhavanti te, 
rājābhirājā manujindo rajjaṃ kārehi Gotama". || Sn_III,7.6 || 
554. "Rājāham asmi Selā ti Bhagavā {dhammarājā} anuttaro, 
dhammena cakkaṃ vattemi, cakkaṃ appativattiyaṃ". || Sn_III,7.7 || 
555. "Sambuddho paṭijānāsi: 
*iti Selo brāhmaṇo* ‘dhammarājā anuttaro dhammena cakkaṃ vattemi’ iti bhāsasi Gotama. || Sn_III,7.8 || 
556. Ko nu senāpatī bhoto sāvako satthu-d-anvayo, 
ko te imaṃ anuvatteti dhammacakkaṃ pavattitaṃ". || Sn_III,7.9 || 
557. "Mayā pavattitaṃ cakkaṃ Selā ti Bhagavā dhammacakkaṃ anuttaraṃ Sāriputto anuvatteti anujāto Tathāgataṃ. || Sn_III,7.10 || 
558. Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañ ca bhāvitaṃ, 
pahātabbaṃ pahīnaṃ me, tasmā Buddho 'smi brāhmaṇa. || Sn_III,7.11 || 
[F._106] 559. Vinayassu mayī kaṃkhaṃ, adhimuccassu brāhmaṇa, 
dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso. || Sn_III,7.12 || 
(110) 560. Yesaṃ vo dullabho loke pātubhāvo abhiṇhaso, 
so 'haṃ brāhmaṇa sambuddho sallakatto anuttaro. || Sn_III,7.13 || 
561. Brahmabhūto atitulo Mārasenappamaddano sabbāmitte vasīkatvā modāmi akutobhayo". || Sn_III,7.14 || 
562. "Imaṃ bhonto nisāmetha, yathā bhāsati cakkhumā sallakatto mahāvīro, sīho va nadatī vane. || Sn_III,7.15 || 
563. Brahmabhūtaṃ atitulaṃ Mārasenappamaddanaṃ ko disvā na-ppasīdeyya api kaṇhābhijātiko. || Sn_III,7.16 || 
564. Yo maṃ icchati anvetu, yo vā n’ icchati gacchatu: 
idhāhaṃ pabbajissāmi varapaññassa santike". || Sn_III,7.17 || 
565. "Etañ ce ruccatī bhoto Sammāsambuddhasāsanaṃ, 
mayam pi pabbajissāma varapaññassa santike". || Sn_III,7.18 || 
566. "Brāhmaṇā tisatā ime yācanti pañjalīkatā: 
[F._107] brahmacariyaṃ carissāma Bhagavā tava santike". || Sn_III,7.19 || 
567. "Svākkhātaṃ brahmacariyaṃ Selā ti Bhagavā sandiṭṭhikam akālikaṃ, 
yattha amoghā pabbajjā appamattassa sikkhato" ti. || Sn_III,7.20 || 
Alattha kho Selo brāhmaṇo sapariso Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
{Atha} kho Keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā 
(111) Bhagavato kālaṃ ārocāpesi: "kālo bho Gotama, niṭṭhitaṃ bhattan" ti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Keṇiyassa jaṭilassa assamo ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
Atha kho Keṇiyo jaṭilo Buddha-pamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Keṇiyo jaṭilo Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Keṇiyaṃ jaṭilaṃ Bhagavā imāhi gāthāhi anumodi: 
568. "Aggihuttamukhā yaññā, Sāvittī chandaso mukhaṃ, 
rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ, || Sn_III,7.21 || 
569. nakkhattānaṃ mukhaṃ cando, ādicco tapatam mukhaṃ, 
puññaṃ ākaṃkhamānānaṃ saṃgho ve yajatam mukhan" ti. || Sn_III,7.22 || 
[F._108] Atha kho Bhagavā Keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. 
Atha kho āyasmā Selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva, 
(112) *yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti abbhaññāsi. *Aññataro ca kho panāyasmā Selo sapariso arahataṃ ahosi. 
Atha kho āyasmā Selo sapariso yena Bhagavā ten’ upasaṃkami, 
upasaṃkamitvā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten' 
añjalim paṇāmetvā Bhagavantaṃ gāthāhi ajjhabhāsi: 
570. "Yan taṃ saraṇam āgamha ito aṭṭhami cakkhumā, 
sattarattena Bhagavā dant’ amha tava sāsane. || Sn_III,7.23 || 
571. Tuvaṃ Buddho, tuvaṃ Satthā, tuvaṃ Mārābhibhū muni, 
tuvaṃ anusaye chetvā tiṇṇo tāres’ imaṃ pajaṃ. || Sn_III,7.24 || 
572. Upadhī te samatikkantā, āsavā te padālitā, 
sīho si anupādāno pahīnabhayabheravo. || Sn_III,7.25 || 
573. Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā: 
pāde vīra pasārehi, nāgā vandantu Satthuno" ti || Sn_III,7.26 || 
SELASUTTAṂ NIṬṬHITAṂ.