You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(063) [F._64] 13. Sammāparibbājaniyasutta. 
359. "Pucchāmi muniṃ pahūtapaññaṃ tiṇṇam pāragataṃ parinibbutaṃ ṭhitattaṃ: 
nikkhamma gharā panujja kāme kathaṃ bhikkhu sammā so loke paribbajeyya". || Sn_II,13.1 || 
360. "Yassa maṅgalā samūhatā ti Bhagavā uppādā supinā ca lakkhaṇā ca, 
sa maṅgaladosavippahīno bhikkhu sammā so loke paribbajeyya. || Sn_II,13.2 || 
361. Rāgaṃ vinayetha nānusesu dibbesu kāmesu cāpi {bhikkhu}, 
atikkamma bhavaṃ samecca dhammaṃ sammā so loke paribbajeyya. || Sn_II,13.3 || 
362. Vipiṭṭhikatvā pesuṇāni kodhaṃ kadariyam jaheyya bhikkhu, 
anurodhavirodhavippahīno sammā so --pe--. || Sn_II,13.4 || 
363. Hitvāna pivañ ca appiyañ ca anupādāya anissito kuhiñci saṃyojaniyehi vippamutto sammā so . . . || Sn_II,13.5 || 
364. Na so upadhīsu sāram eti, 
ādānesu vineyya chandarāgaṃ so anissito anaññaneyyo, 
sammā so . . . || Sn_II,13.6 || 
(064) 365. Vacasā manasā ca kammanā ca aviruddho sammā viditvā dhamman nibbānapadābhipatthayāno sammā so . . . || Sn_II,13.7 || 
[F._65] 366. Yo ‘vandati man’ ti na uṇṇameyya akkuṭṭho pi na sandhiyetha bhikkhu laddhā parabhojanaṃ na majje, 
sammā so . . . || Sn_II,13.8 || 
367. Lobhañ ca bhavañ ca vippahāya virato chedanabandhanāto bhikkhu so tiṇṇakathaṃkatho visallo, 
sammā so . . . || Sn_II,13.9 || 
368. Sāruppam attano viditvā na ca bhikkhu hiṃseyya kañci loke, 
yathātathiyaṃ viditvā dhammaṃ sammā so . . . || Sn_II,13.10 || 
369. Yassānusayā na santi keci, 
mūlā akusalā samūhatāse, 
so nirāsayo anāsasāno, 
sammā so . . . || Sn_II,13.11 || 
(065) 370. Āsavakhīṇo pahīnamāno sabbaṃ rāgapathaṃ upātivatto danto parinibbuto ṭhitatto sammā so . . . || Sn_II,13.12 || 
371. Saddho sutavā niyāmadassī vaggagatesu na vaggasāri dhīro lobhaṃ dosaṃ vineyya paṭighaṃ sammā so . . . || Sn_II,13.13 || 
372. Saṃsuddhajino vivattacchaddo dhammesu vasī pāragū anejo saṃkhāranirodhañāṇakusalo sammā so . . . || Sn_II,13.14 || 
[F._66] 373. Atītesu anāgatesu cāpi kappātīto aticca suddhipañño sabbāyatanehi vippamutto sammā so . . . || Sn_II,13.15 || 
374. Aññāya padaṃ samecca dhammaṃ vivaṭaṃ disvāna pahānam āsavānaṃ sabbūpadhīnaṃ parikkhayā sammā so loke paribbajeyya". || Sn_II,13.16 || 
375. "Addhā hi Bhagavā tath’ eva etaṃ: 
yo so evaṃvihāri danto bhikkhu | (066) sabbasaṃyojaniye ca vītivatto, sammā so loke paribbajeyyā" ti || Sn_II,13.17 || 
SAMMĀPARIBBĀJANIYASUTTAṂ NIṬṬHITAṂ.