You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
I. URAGAVAGGA. 
1. Uragasutta. 
1. Yo uppatitaṃ vineti kodhaṃ visataṃ sappavisaṃ va osadhehi, 
so bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ. || Sn_I,1.1 || 
2. Yo rāgam udacchidā asesa bhisapupphaṃ va saroruhaṃ vigayha, 
so bhikkhu . . . || Sn_I,1.2 || 
3. Yo taṇham udacchidā asesaṃ saritaṃ sīghasaraṃ visosayitvā, 
so bhikkhu . . . || Sn_I,1.3 || 
4. Yo mānam udabbadhī asesaṃ naḷasetuṃ va sudubbalaṃ mahogho, 
so bhikkhu . . . || Sn_I,1.4 || 
[F._2] 5. Yo najjhagamā bhavesu sāraṃ vicinaṃ puppham iva udumbaresu, 
so bhikkhu . . . || Sn_I,1.5 || 
6. Yass’ antarato na santi kopa itibhavābhavatañ ca vītivatto, 
so bhikkhu . . . || Sn_I,1.6 || 
(002) 7. Yassa vitakkā vidhūpitā ajjhattaṃ suvikappitā asesā, 
so bhikkhu . . . || Sn_I,1.7 || 
8. Yo nāccasārī na paccasārī sabbaṃ accagamā imaṃ papañcaṃ, 
so bhikkhu . . . || Sn_I,1.8 || 
9. Yo nāccasārī na paccasārī ‘sabbam vitatham idan’ ti ñatvā loke, 
so bhikkhu . . . || Sn_I,1.9 || 
10. Yo nāccasārī na paccasārī ‘sabbaṃ vitatham idan’ ti vītalobho, 
so bhikkhu . . . || Sn_I,1.10 || 
11. Yo nāccasārī na paccasārī ‘sabbaṃ vitatham idan’ ti vītarāgo, 
so bhikkhu . . . || Sn_I,1.11 || 
12. Yo nāccasārī na paccasārī ‘sabbaṃ vitatham idan’ ti vītadoso, 
so bhikkhu . . . || Sn_I,1.12 || 
13. Yo nāccasārī na paccasārī ‘sabbaṃ vitatham idan’ ti vītamoho, 
so bhikkhu . . . || Sn_I,1.13 || 
14. Yassānusayā na santi keci, 
mūlā akusalā samūhatāse, 
so bhikkhu . . . || Sn_I,1.14 || 
[F._3] 15. Yassa darathajā na santi keci oraṃ āgamanāya paccayāse, 
so bhikkhu . . . || Sn_I,1.15 || 
16. Yassa vanathajā na santi keci vinibandhāya bhavāya hetukappā, 
so bhikkhu . . . || Sn_I,1.16 || 
(003) 17. Yo nīvaraṇe pahāya pañca anigho tiṇṇakathaṃkatho visallo, 
so bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇan ti || Sn_I,1.17 || 
URAGASUTTAṂ NIṬṬHITAṂ. 
2. Dhaniyasutta. 
18. "Pakkodano duddhakhīro 'ham asmi iti Dhaniyo gopo anutīre Mahiyā samānavāso, 
channā kuṭi, āhito gini, -- 
atha ce patthayasī, pavassa davassa deva". || Sn_I,2.1 || 
19. "Akkodhano vigatakhīlo 'ham asmi iti Bhagavā anutīre Mahiy’ ekarattivāso, 
vivaṭā kuṭi, nibbuto gini, -- 
atha ce patthayasī, pavassa deva". || Sn_I,2.2 || 
20. "Andhakamakasā na vijjare, 
iti Dhaniyo gopo kacche rūḷhatiṇe caranti gāvo, 
vuṭṭhim pi saheyyuṃ āgataṃ, -- 
atha ce patthayasī. 
pavassa deva". || Sn_I,2.3 || 
21. "Baddhā hi bhisī susaṃkhatā, 
iti Bhagavā tiṇṇo pāragato vineyya oghaṃ, 
[F._4] attho bhisiyā na vijjati, -- 
atha ce patthayasī, pavassa deva". || Sn_I,2.4 || 
(004) 22. "Gopī mama assavā alolā iti Dhaniyo gopo dīgharattaṃ saṃvāsiyā manāpā, 
tassā na suṇāmi kiñci pāpaṃ, -- 
atha ce --pe--" || Sn_I,2.5 || 
23. "Cittaṃ mama assavaṃ vimuttaṃ iti Bhagavā dīgharattaṃ paribhāvitaṃ sudantaṃ, 
pāpam pana me na vijjati, -- 
atha ce . . ". || Sn_I,2.6 || 
24. "Attavetanabhato 'ham asmi, 
iti Dhaniyo gopo puttā ca me samāniyā arogā, 
tesaṃ na suṇāmi kiñci pāpaṃ, -- 
atha ce . . ". || Sn_I,2.7 || 
25. "Nāhaṃ bhatako 'smi kassaci, 
iti Bhagavā nibbitthena carāmi sabbaloke, 
attho bhatiyā na vijjati, -- 
atha ce . . ". || Sn_I,2.8 || 
26. "Atthi vasā, atthi dhenupā, 
iti Dhaniyo gopo godharaṇiyo paveṇiyo pi atthi, 
usabho pi gavampatī ca atthi, -- 
atha ce . . ". || Sn_I,2.9 || 
27. "N’ atthi vasā, n’ atthi dhenupā, 
iti Bhagavā godharaṇiyo paveṇiyo pi n’ atthi,| 
(005) usabho pi gavampatīdha n’ atthi, -- 
atha ce . . ". || Sn_I,2.10 || 
28. "Khīlā nikhātā asampavedhī, 
iti Dhaniyo gopo dāmā muñjamayā navā susaṇṭhānā, 
[F._5] na hi sakkhiti dhenupā pi chettuṃ, -- 
atha ce . . ". || Sn_I,2.11 || 
29. "Usabho-r-iva chetva bandhanāni iti Bhagavā nāgo pūtilataṃ va dālayitvā nāhaṃ puna upessaṃ gabbhaseyyaṃ, -- 
atha ce patthayasī, pavassa deva". || Sn_I,2.12 || 
30. Ninnañ ca thalañ ca pūrayanto mahāmegho pāvassi tāvad eva, 
sutvā devassa vassato imam atthaṃ Dhaniyo abhāsatha: || Sn_I,2.13 || 
31. "Lābhā vata no anappakā, 
ye mayaṃ Bhagavantaṃ addasāma, 
saraṇaṃ taṃ upema cakkhuma, 
satthā no hohi tuvam mahāmuni. || Sn_I,2.14 || 
32. Gopī ca ahañ ca assava brahmacariyaṃ Sugate carāmase, 
jātimaraṇassa pāragā dukkhass’ antakarā bhavāmase". || Sn_I,2.15 || 
(006) 33. "Nandati puttehi puttimā, 
iti Māro pāpimā gomiko gohi tath’ eva nandati, 
upadhī hi narassa nandanā, 
na hi so nandati yo nirūpadhi". || Sn_I,2.16 || 
34. "Socati puttehi puttimā, 
iti Bhagavā gomiko gohi tath’ eva socati, 
upadhī hi narassa socanā, 
na hi so socati yo nirūpadhī" ti5 || Sn_I,2.17 || 
DHANIYASUTTAṂ NIṬṬHITAṂ. 
3. Khaggavisāṇasutta. 
[F._6] 35. Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññataram pi tesaṃ na puttam iccheyya kuto sahāyaṃ, 
eko care khaggavisāṇakappo. || Sn_I,3.1 || 
36. Saṃsaggajātassa bhavati sneho, 
snehanvayaṃ dukkham idam pahoti, 
ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo. || Sn_I,3.2 || 
37. Mitte suhajje anukampamāno hāpeti atthaṃ paṭibaddhacitto, 
etaṃ bhayaṃ santhave pekkhamāno eko care khaggavisāṇakappo. || Sn_I,3.3 || 
38. Vaṃso visālo va yathā visatto puttesu dāresu ca yā apekhā, | 
(007) vaṃsākaḷīro va asajjamāno eko care --pe--. || Sn_I,3.4 || 
39. Migo araññamhi yathā abaddho yenicchakaṃ ghacchati gocarāya, 
viññū naro seritaṃ pekkhamāno eko care . . . || Sn_I,3.5 || 
40. Āmantanā hoti sahāyamajjhe vāse ṭhāne gamane cārikāya, 
anabhijjhitaṃ seritaṃ pekkhamāno eko care . . . || Sn_I,3.6 || 
41. Khiḍḍā ratī hoti sahāyamajjhe [F._7] puttesu ca vipulaṃ hoti pemam, 
parissayānaṃ sahitā achambhī eko care . . . || Sn_I,3.7 || 
42. Cātuddiso appatigho ca hoti santussamāno itarītarena, 
parissayānaṃ sahitā achambhī eko care . . . || Sn_I,3.8 || 
43. Dussaṅgahā pabbajitā pi eke atho gahatthā gharam āvasantā, 
appossukko paraputtesu hutvā eko care . . . || Sn_I,3.9 || 
44. Oropayitvā gihivyañjanāni saṃsīnapatto yathā koviḷāro| 
(008) chetvāna vīro gihibandhanāni eko care . . . || Sn_I,3.10 || 
45. Sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāri dhīraṃ, 
abhibhuyya sabbāni parissayāni careyya ten’ attamano satīmā. || Sn_I,3.11 || 
46. No ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhurihāri dhīraṃ, 
rājā va raṭṭhaṃ vijitam pahāya eko care . . . || Sn_I,3.12 || 
47. Addhā pasaṃsāma sahāyasampadaṃ: 
seṭṭhā samā sevitabbā sahāyā, 
ete aladdhā anavajjabhojī eko care . . . || Sn_I,3.13 || 
48. Disvā suvaṇṇassa pabhassarāni kammāraputtena suniṭṭhitāni [F._8] saṃghaṭṭamānāni duve bhujasmiṃ eko care . . . || Sn_I,3.14 || 
49. Evaṃ dutiyena sahā mam’ assa vācābhilāpo abhisajjanā vā, 
etaṃ bhayaṃ āyatiṃ pekkhamāno eko care . . . || Sn_I,3.15 || 
50. Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ, 
ādīnavaṃ kāmaguṇesu disvā eko care . . . || Sn_I,3.16 || 
51. ‘Itī ca gaṇḍo ca upaddavo ca rogo ca sallañ ca bhayañ ca m’ etaṃ,' 
etaṃ bhayaṃ kāmaguṇesu disvā eko care . . . || Sn_I,3.17 || 
(009) 52. Sītañ ca uṇhañ ca, khudaṃ pipāsaṃ, 
vātātāpe ḍaṃsasiriṃsape ca sabbāni p’ etāni abhisambhavitvā eko care . . . || Sn_I,3.18 || 
53. Nāgo va yūthāni vivajjayitvā sañjātakhandho padumī ulāro yathābhirantaṃ vihare araññe, 
eko care . . . || Sn_I,3.19 || 
54. Aṭṭhāna taṃ saṃgaṇikāratassa, 
yam phassaye sāmayikaṃ vimuttiṃ, -- 
Ādiccabandhussa vaco nisamma || Sn_I,3.20 || 
[F._9] 55. Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo, 
‘uppannañāṇo 'mhi anaññaneyyo' 
eko care . . . || Sn_I,3.21 || 
56. Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho nirāsayo sabbaloke bhavitvā eko care . . . || Sn_I,3.22 || 
57. Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ, 
sayaṃ na seve pasutaṃ pamattaṃ, 
eko care . . . || Sn_I,3.23 || 
(010) 58. Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ patibhānavantaṃ, 
aññāya atthāni vineyya kaṃkhaṃ eko care . . . || Sn_I,3.24 || 
59. Khiḍḍaṃ ratiṃ kāmasukhañ ca loke analaṃkaritvā anapekkhamāno vibhūsanaṭṭhānā virato saccavādī eko care . . . || Sn_I,3.25 || 
60. Puttañ ca dāraṃ pitarañ ca mataraṃ dhanāni dhaṇṇāni ca bandhavāni ca hitvāna kāmāni yathodhikāni eko care . . . || Sn_I,3.26 || 
61. ‘Saṅgo eso, parittam ettha sokhyaṃ, 
app’ assādo, dukkham ettha bhiyyo, 
gaḷo eso’ iti {ñatvā} mutīmā eko care . . . || Sn_I,3.27 || 
[F._10] 62. Sandālayitvā saṃyojanāni jālaṃ va bhetvā sālil’ ambucārī aggīva daḍḍhaṃ anivattamāno eko care . . . || Sn_I,3.28 || 
63. Okkhitacakkhū na ca pādalolo guttindriyo rakkhitamānasāno amavassuto apariḍayhamāno eko care . . . || Sn_I,3.29 || 
64. Ohārayitvā gihivyañjanāni saṃchinnapatto Yathā pārichatto| 
(011) kāsāyavattho abhinikkhamitvā eko care . . . || Sn_I,3.30 || 
65. Rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī kule kule appaṭibakkhacitto eko care . . . || Sn_I,3.31 || 
66. Pahāya pañcāvaraṇāni cetaso upakkilese vyapanujja sabbe anissito chetvā sinebadosaṃ eko care . . . || Sn_I,3.32 || 
67. Vipiṭṭhikatvāna sukhaṃ dukhañ ca pubbe va ca somanadomanassaṃ laddhān’ upekhaṃ samathaṃ visuddhaṃ eko care . . . || Sn_I,3.33 || 
68. Āraddhaviriyo paramatthapattiyā alīnacitto akusītavutti [F._11] daḷhanikkamo thāmabalūpapanno eko care . . . || Sn_I,3.34 || 
69. Paṭisallāṇaṃ jhānam ariñcamāno dhammesu niccaṃ anudhammacārī ādīnavaṃ sammasitā bhavesu eko care . . . || Sn_I,3.35 || 
70. Taṇhakkhayaṃ patthayaṃ appamatto anelamūgo sutavā satīmā saṃkhātadhammo niyato padhānavā eko care . . . || Sn_I,3.36 || 
(012) 71. Sīho va saddesu asantasanto vāto va jālamhi asajjamāno padumaṃ va toyena alippamāno eko care . . . || Sn_I,3.37 || 
72. Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī sevetha pantāni senāsanāni, 
eko care . . . || Sn_I,3.38 || 
73. Mettaṃ upekhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañ ca kāle sabbena lokena avirujjhamāno eko care . . . || Sn_I,3.39 || 
74. Rāgañ ca dosañ ca pahāya mohaṃ sandālayitvā saṃyojanāni asantasaṃ jīvitasaṃkhayamhi eko care . . . || Sn_I,3.40 || 
75. Bhajanti sevanti ca kāraṇatthā, 
nikkāraṇā dullabhā dullabhā ajja mittā, 
[F._12] āttaṭṭhapaññā asucī manussā, -- 
eko care khaggavisāṇakappo {ti} || Sn_I,3.41 || 
Khaggavisāyasuttaṃ niṭṭhitaṃ. 
4. Kasibhāradvājasūtta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Magadhesu viharati Dakkhiṇā- 
(013) girismiṃ Ekanālāyaṃ brāhmaṇagāme. 
Tena kho pana samayena Kasibhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle. 
Atha kho Bhagavā pubbaṇhasamayaṃ mivāsetvā pattacīvaraṃ ādāya yena Kasibhāradvājassa brāhmaṇassa kammanto ten' 
upasaṃkami. 
Tena kho pana samayena Kasibhāradvājassa brāhmaṇassa parivesanā vattati. 
Atha kho Bhagavā vena parivesanā ten’ upasaṃkami, upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Addasā kho Kasibhāradvājo brāhmaṇo Bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna Bhagavantam etad avoca: "ahaṃ kho samaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmi, tvam pi samana kasassu ca vapassu ca, kasitvā ca vapitvā ca bhuñjassū" ti. "Aham pi kho brāhmaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī" ti. "Na kho pana mayaṃ passāma bhoto Gotamassa yugaṃ vā naṅgalaṃ [F._13]vā phālaṃ vā pācanaṃ vā balivadde vā, atha ca pana bhavaṃ Gotamo evam āha: aham pi kho brāhmaṇa kasāmi ca vapāmi ca, 
kasitvā ca vapitvā ca bhuñjāmī" ti. 
Atha kho Kasibhāradvājo brāhmaṇo Bhagavantaṃ gāthāya ajjhabhāsi: 
76. "Kassako paṭijānāsi, na ca passāma te kasiṃ, 
kasin no pucchito brūhi, yathā jānemu te kasiṃ". || Sn_I,4.1 || 
77. "Saddhā bījaṃ, tapo vuṭṭhi, paññā me yuganaṅgalaṃ, 
hirī īsā, mano yottaṃ, sati me phālapācanaṃ. || Sn_I,4.2 || 
(014) 78. Kāyagutto vacīgutto āhāre udare yato saccaṃ karomi niddānaṃ, soraccam me pamocanaṃ, || Sn_I,4.3 || 
79. viriyam me dhurakhorayhaṃ, yogakkhemādhivāhanaṃ gacchati anivattantaṃ, yattha gantvā na socati. || Sn_I,4.4 || 
80. Evam esā kasī kaṭṭhā, sā hoti amatapphalā: 
etaṃ kasiṃ kasitvāna sabbadukkhā pamuccatī" ti. || Sn_I,4.5 || 
Atha kho Kasibhāradvājo brāhmaṇo mahativā kaṃsapātivā pāyāsaṃ vaḍḍhetvā Bhagavato upanāmese: "bhuñjatu bhavaṃ Gotamo pāyāsaṃ, kassako bhavaṃ, yaṃ hi bhavaṃ Gotamo amataphalaṃ kasiṃ kasatī" ti. 
[F._14] 81. "Gāthāghigitam me abhojaneyyaṃ, 
sampassataṃ brāhmaṇa n’ esa dhammo, 
gāthābhigītaṃ panudanti buddhā, 
dhamme satī brāhmaṇa vuttir esā.13 || Sn_I,4.6 || 
82. Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkucavūpasantaṃ annena pānena upaṭṭhahassu, 
khettaṃ hi taṃ puññapekhassa hotī" ti. || Sn_I,4.7 || 
(015) "Atha kassacābaṃ bho Gotama imaṃ pāyāsaṃ dammī" 
ti. "Na kho 'han taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa so pāyāso bhutto sammāpariṇāmaṃ gaccheyya aññatra Tathāgatassa vā Tathāgatasāvakassa vā, 
tena hi tvaṃ brāhmaṇa taṃ pāyāsaṃ appaharite vā chaṭṭehi appāṇake vā udake opilāpehī" ti. 
Atha kho Kasibhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake opilāpesi. 
Atha kho so pāyāso udake pakkhitto cicciṭāyati citiciṭāyati sandhūpāyati sampadhūpāyati. 
Seyyathā pi nāma phālo divasasantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati, evam eva so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati. 
Atha kho Kasibhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena Bhagavā ten’ upasaṃkami, 
upasaṃkamitvā Bhagavato pādesu sirasā nipatitvā Bhaga[F._15]vantaṃ etad avoca: "abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama: seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rūpāni dakkhintī' 
ti, evam evam bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ 
(016) gacchāmi dhammañ ca bhikkhusaṃghañ ca, labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan" ti. 
Alattha kho Kasibhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
Acirūpasampanno kho panāyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva, yass' 
{atthāya kulaputtā} samma-d-eva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, 
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, 
nāparaṃ itthattāyā' ti {abbhaññāsi.} Aññataro ca kho panāyasmā Bhāradvājo arahataṃ ahosī ti 
Kasibhāradvājasuttaṃ niṭṭhitaṃ. 
5. Cundasutta. 
83. "Pucchāmi muniṃ pahūtapaññaṃ iti Cundo kammāraputto Buddhaṃ dhammassāmiṃ vītataṇhaṃ dipaduttamaṃ sārathīnaṃ pavaraṃ: 
kati loke samaṇā, tad iṃgha brūhi". || Sn_I,5.1 || 
[F._16] 84. "Caturo samaṇā, na pañcamo 'tthi, | 
Cundā ti Bhagavā 
(017) te te āvikaromi sakkhipuṭṭho: 
maggajino maggadesako ca, 
magge jīvati, yo ca maggadūsī". || Sn_I,5.2 || 
85. "Kam maggajinaṃ vadanti buddhā, 
iti Cundo kammāraputto maggajjhāyī kathaṃ atulyo hoti, 
magge jīvati me brūhi puṭṭho, 
atha me avikarohi maggadūsiṃ"5 || Sn_I,5.3 || 
86. "Yo tiṇṇakathaṃkatho visallo nibbānābhirato anānugiddho lokassa sadevakassa netā, 
tādiṃ maggajinaṃ vadanti buddhā. || Sn_I,5.4 || 
87. Paramaṃ paraman ti yo 'dha ñatvā akkhāti vibhajati idh’ eva dhammaṃ, 
taṃ kaṃkhacchidaṃ muniṃ, {anejaṃ} 
dutiyaṃ bhikkhunam āhu maggadesiṃ. || Sn_I,5.5 || 
88. Yo dhammapade sudesite magge jīvati saññato satīmā anavajjapadāni sevamano, 
tatiyaṃ bhikkhunam āhu maggajīviṃ. || Sn_I,5.6 || 
89. Chadanaṃ katvāna subbatānaṃ {pakkhandī} kuladūsako pagabbho māyāvī asaññato palāpo patirūpena caraṃ, sa maggadūsī. || Sn_I,5.7 || 
90. Ete ca paṭivijjhi yo gahaṭṭho sutavā ariyasāvako sapañño| 
(018) sabbe ne ‘tādisā’ ti {ñatvā}, 
iti disvā na hāpeti tassa saddhā, -- 
[F._17] kathaṃ hi duṭṭhena asampaduṭṭhaṃ suddhaṃ asuddhena samaṃ kareyyā" ti 
Cundasuttaṃ niṭṭhitaṃ. 
6. Parābhavasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi: 
91. "Parābhavantaṃ purisaṃ mayaṃ pacchāma Gotamaṃ Bhagavantaṃ puṭṭhum āgamma: kim parābhavato mukham". || Sn_I,6.1 || 
92. "Suvijāno bhavaṃ hoti, suvijāno parābhavo: 
dhammakāmo bhavaṃ hoti, dhammadessī parābhavo". || Sn_I,6.2 || 
93. "Iti h’ etaṃ vijānāma, paṭhamo so parābbavo, 
dutiyaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.3 || 
94. "Asant’ assa piyā honti, sante na kurute piyaṃ, 
[F._18] asataṃ dhammaṃ roceti, tam parābhavato mukhaṃ". || Sn_I,6.4 || 
95. "Iti h’ etaṃ vijānāma, dutiyo so parābhavo, 
tatiyaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.5 || 
(019) 96. "Niddāsīlī sabhāsīlī anuṭṭhātā ca yo naro alaso kodhapaññāṇo, tam parābhavato mukhaṃ". || Sn_I,6.6 || 
97. "Iti h’ etaṃ vijānāma, tatiyo so parābhavo, 
catutthaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.7 || 
98. "Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ pahu santo na bharati, tam p; arābhavato mukham". || Sn_I,6.8 || 
99. "Iti h’ etaṃ vijānāma, catuttho so parābhavo, 
pañcamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.9 || 
100. "Yo brāhmaṇaṃ vā sammaṇaṃ vā aññaṃ vā pi vaṇibbakaṃ musāvādena vañceti, tam parābhavato mukhaṃ". || Sn_I,6.10 || 
101. "Iti h’ etaṃ vijānāma, pañcamo so parābhavo, 
chaṭṭhamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.11 || 
[F._19] 102. "Pahūtavitto puriso sahirañño sabhojano eko bhuñjati sādūni, tam parābhavato mukhaṃ". || Sn_I,6.12 || 
103. "Iti h’ etaṃ vijānāma, chaṭṭhamo so parābhavo sattamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.13 || 
104. "Jātitthaddho dhanatthaddho gottatthaddho ca yo naro saṃ ñātiṃ atimaññeti, tam parābhavato mukhaṃ". || Sn_I,6.14 || 
105. "Iti h’ etaṃ vijānāma, sattamo so parābhavo, 
aṭṭhamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.15 || 
106. "Itthidhutto surādhutto akkhadhutto ca yo naro laddhaṃ laddhaṃ vināseti, tam parābhavato mukhaṃ". || Sn_I,6.16 || 
(020) 107. "Iti h’ etaṃ vijānāma, aṭṭhamo so parābbavo, 
navamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.17 || 
108. "Sehi dārehi asantuṭṭho vesiyāsu padissati, 
dissati paradāresu, tam parābhavato mukhaṃ". || Sn_I,6.18 || 
109. "Iti h’ etaṃ vijānāma, navamo so parābhavo, 
[F._20] dasamaṃ Bhagavā brūhi: kim parābhavato mukham". || Sn_I,6.19 || 
110. "Atītayobbano poso āneti timbarutthaniṃ, 
tassā issā na supati, tam parābhavato mukhaṃ". || Sn_I,6.20 || 
111. "Iti h’ etaṃ vijānāma, dasamo so parābhavo, 
ekādasamaṃ Bhagavā brūhi: kim parābhavato mukhaṃ". || Sn_I,6.21 || 
112. "Itthisoṇḍiṃ vikiraṇiṃ purisaṃ vā pi tādisaṃ issariyasmiṃ ṭhāpeti, tam parābhavato mukham". || Sn_I,6.22 || 
113. "Iti h’ etaṃ vijānāma, ekādasamo so parābhavo, 
dvādasamaṃ Bhagavā brūhi: kim parābhavato mukham". || Sn_I,6.23 || 
114. "Appabhogo mahātaṇho khattiye jāyate kule, 
{so} 'dha rajjaṃ patthayati, tam parābhavato mukhaṃ. || Sn_I,6.24 || 
115. Ete parābhave loke paṇḍito samavekkhiya ariyo dassanasampanno, sa lokaṃ bhajate sivan" ti || Sn_I,6.25 || 
Parābhavasuttaṃ niṭṭhitaṃ. 
(021) [F._21] 7. Vasalasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Tena kho pana samayena Aggikabhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti, āhutī paggahitā. 
Atha kho Bhagavā Sāvatthiyaṃ sapasānaṃ piṇḍāya caramāno yena Aggikaghāradvājassa brāhmaṇassa nivesanaṃ ten’ upasaṃkami. 
Addasā kho Aggikabhāradvājo brāhmaṇo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad avoca: "tatr’ eva muṇḍaka, tatr’ eva samanaka, tatr’ eva vasalaka tiṭṭhāhī" ti. 
Evaṃ vutte Bhagavā Aggikabhāradvājaṃ brāhmaṇaṃ etad avoca: 
"jānāsi pana tvaṃ brāhmaṇa vasalaṃ vā vasalakaraṇe vā dhamme" ti. 
"Na khv-āhaṃ bho Gotama jānami vasalaṃ vā vasalakaraṇe vā dhamme, sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu, yathāhaṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhamme" ti. 
"Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasikarohi, bhāsissāmī" ti. 
"Evam bho" ti kho Aggikabhāradvājo brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad avoca: 
116. "Kodhano upanāhī ca pāpamakkhi ca yo naro vipannadiṭṭhi māyāvī, taṃ jaññā ‘vassalo’ iti. || Sn_I,7.1 || 
117. Ekajaṃ vā dijaṃ va pi yo 'dha pāṇāṇi hiṃsati, 
yassa pāṇe dayā n’ atthi, taṃ jaññā ‘vasalo’ iti. || Sn_I,7.2 || 
(022) [F._22] 118. Yo hanti parirundhati gāmāni nigamāni ca niggāhako samaññāto, taṃ jaññā ‘vasalo’ iti. || Sn_I,7.3 || 
119. Gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ theyyā adinnaṃ ādiyati, taṃ jaññā --pe-- || Sn_I,7.4 || 
120. Yo have iṇam ādāya cujjamāno palāyati "na hi te iṇam atthī" ti, taṃ jaññā . . . || Sn_I,7.5 || 
121. Yo ve kiñcikkhakamyatā panthasmiṃ vajataṃ janaṃ hantvā kiñcikkham ādeti, taṃ jaññā . . . || Sn_I,7.6 || 
122. Yo attahetu parahetu dhanahetu ca yo naro sakkhipuṭṭho musā brūhi, taṃ jaññā . . . || Sn_I,7.7 || 
123. Yo ñātīnaṃ sakhānaṃ vā dāresu patidissati sahasā sampiyena vā, taṃ jaññā . . . || Sn_I,7.8 || 
124. Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ pahu santo na bharati, taṃ jaññā . . . || Sn_I,7.9 || 
125. Yo mātaraṃ vā pitaraṃ vā bhātaraṃ bhaginiṃ sasuṃ [F._23] hanti roseti vācāya, taṃ jaññā . . . || Sn_I,7.10 || 
126. Yo atthaṃ pucchito santo anattham anusāsati, 
paṭicchannena manteti, taṃ jaññā . . . || Sn_I,7.11 || 
127. Yo katvā pāpakaṃ kammaṃ ‘mā maṃ jaññā’ ti icchati, 
yo paṭicchannakammanto, taṃ jaññā . . . || Sn_I,7.12 || 
128. Yo ve parakulaṃ gantvā bhutvāna sucibhojanaṃ āgataṃ na paṭipūjeti, taṃ jaññā . . . || Sn_I,7.13 || 
129. Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vā pi vaṇibbakaṃ musāvādena vañceti, taṃ jaññā . . . || Sn_I,7.14 || 
(023) 130. Yo brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite roseti vācā na ca deti, taṃ jaññā . . . || Sn_I,7.15 || 
131. Asataṃ yo 'dha pa brūti mohena paliguṇṭhito kiñcikkhaṃ nijigiṃsāno, taṃ jaññā . . . || Sn_I,7.16 || 
132. Yo c’ attānaṃ samukkaṃse parañ ca-m-avajānati, 
nihīno sena mānena, taṃ jaññā . . . || Sn_I,7.17 || 
[F._24] 133. Rosako kadariyo ca pāpiccho maccharī saṭho ahiriko anottāpī, taṃ jaññā . . . || Sn_I,7.18 || 
134. Yo buddhaṃ paribhāsati atha vā tassa sāvakaṃ paribbājaṃ gahaṭṭhaṃ vā, taṃ jaññā . . . || Sn_I,7.19 || 
135. Yo ve anarahā santo arahaṃ paṭijānati coro sabrahmake loke, esa kho vasalādhamo. 
Ete kho vasalā vuttā, mayā vo ye pakāsitā. || Sn_I,7.20 || 
136. Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo, 
kammanā vasalo hoti, kammanā hoti brāhmaṇo. || Sn_I,7.21 || 
137. Tad aminā pi jānātha, yathā me 'daṃ nidassanaṃ: 
caṇḍālaputto sopāko Mātaṅgo iti vissuto, || Sn_I,7.22 || 
(024) 138. so yasaṃ paramaṃ patto Mātaṅgo yaṃ sudullabhaṃ, 
āgañchuṃ tass’ upaṭṭhānaṃ khattiyā brāhmaṇā bahū. || Sn_I,7.23 || 
139. So devayānam āruyha, virajaṃ so mahāpathaṃ, 
[F._25] kāmarāgaṃ virājetvā brahmalokūpago ahu, -- 
na naṃ jāti nivāresi brahmalokūpapattiyā. || Sn_I,7.24 || 
140. Ajjhāyakakule jātā brāhmaṇā mantabandhavā, 
te ca pāpesu kammesu abhiṇham upadissare, || Sn_I,7.25 || 
141. diṭṭhe va dhamme gārayhā, samparāye ca duggati --, 
na ne jāti nivāreti duggaccā garahāya vā || Sn_I,7.26 || 
142. Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo, 
kammanā vasalo hoti, kammanā hoti brāhmaṇo" ti. || Sn_I,7.27 || 
Evaṃ vatte Aggikabhāradvājo brāhmaṇo Bhagavantaṃ etad avoca: "abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama: seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rupāni dakkhintī ti, evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bha- 
(025) vantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan" ti 
Vasalasuttaṃ niṭṭhitaṃ. 
8. Mettasutta. 
143. Karaṇīyam atthakusalena yan taṃ santaṃ padaṃ abhisamecca: 
sakko ujū ca sūjū ca suvaco c’ assa mudu anatimānī, || Sn_I,8.1 || 
144. santussako ca subharo ca appakicco ca sallahukavutti santindriyo ca nipako ca appagabbho kulesu ananugiddho, || Sn_I,8.2 || 
145. na ca khuddaṃ samācare kiñci, 
yena viññū pare upavadeyyuṃ. 
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā: || Sn_I,8.3 || 
146. ye keci pāṇabhūt' atthi tasā vā thāvarā vā anavasesā dīghā vā ye mahantā vā majjhimā rassakā aṇukathūlā. || Sn_I,8.4 || 
(026) 147. diṭṭhā vā ye vā addiṭṭhā, 
ye ca dūre vasanti avidūre, 
bhūtā vā sambhavesī vā, -- 
sabbe sattā bhavantu sukhitattā. || Sn_I,8.5 || 
148. Na paro paraṃ nikubbetha, 
nātimaññetha katthacinaṃ kañci, 
vyārosanā paṭighasaññā nāññamaññassa dukkham iccheyya. || Sn_I,8.6 || 
149. Mātā yathā niyaṃ puttaṃ āyusā ekaputtam anurakkhe, 
evam pi sabbabhūtesu mānasam bhāvaye aparimāṇaṃ. || Sn_I,8.7 || 
[F._27] 150. Mettañ ca sabbalokasmiṃ mānasam bhāvaye aparimāṇaṃ uddhaṃ daho ca tiriyañ ca asambādhaṃ averaṃ asapattaṃ. || Sn_I,8.8 || 
151. Tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvat’ assa vigatamiddho, 
etaṃ satiṃ adhiṭṭheyya, 
brahmam etaṃ vihāraṃ idha-m-āhu. || Sn_I,8.9 || 
152. Diṭṭhiñ ca anupagamma sīlavā dassanena sampanno kāmesu vineyya gedhaṃ, 
na hi jātu gabbhaseyyaṃ punar etī ti || Sn_I,8.10 || 
Mettasuttaṃ niṭṭhitaṃ. 
(027) 9. Hemavatasutta. 
153. "Ajja pannaraso uposatho, 
iti Sātāgiro yakkho divyā ratti upaṭṭhitā, 
anomanāmaṃ satthāraṃ handa passāma Gotamaṃ". || Sn_I,9.1 || 
154. "Kacci mano supaṇihito iti Hemavato yakkho sabbabhūtesu tādino, 
kacci iṭṭhe aniṭṭhe ca saṃkapp’ assa vasīkatā". || Sn_I,9.2 || 
155. "Mano c’ assa supaṇihito iti Sātāgiro yakkho sabbabhūtesu tādino, 
atho iṭṭhe aniṭṭhe ca saṃkapp’ assa vasījatā", || Sn_I,9.3 || 
[F._28] 156. "Kacci adinnaṃ nādiyati, 
iti Hemavato yakkho kacci pāṇesu saññato, 
kacci ārā pamādamhā, kacci jhānaṃ na riñcati". || Sn_I,9.4 || 
157. "Na so adinnaṃ ādiyati, 
iti Sātāgiro yakkho atho pāṇesu saññato, 
atho ārā pamādamhā, Buddho jhānaṃ na riñcati". || Sn_I,9.5 || 
158. "Kacci musā na bhaṇati,| 
iti Hemavato yakkho 
(028) Kacci na khīṇavyappatho, 
Kacci vebhūtiyan nāha, kacci samphaṃ na bhāsati". || Sn_I,9.6 || 
159. "Musā ca so na bhaṇati, 
iti Sātāgiro yakkho atho na khīṇavyappatho, 
atho vebhūtiyan nāha, mantā atthaṃ so bhāsati". || Sn_I,9.7 || 
160. "Kacci na rajjati kāmesu, 
iti Hemavato yakkho kacci cittaṃ anāvilaṃ, 
kacci mohaṃ atikkanto, kacci dhammesu cakkhumā". || Sn_I,9.8 || 
161. "Na so rajjati kāmesu, 
iti Sātāgiro yakkho atho cittaṃ anāvilaṃ, 
sabbamohaṃ atikkanto. 
Buddho dhammesu cakkhumā". || Sn_I,9.9 || 
162. "Kacci vijjāya sampanno, 
iti Hemavato yakkho kacci saṃsuddhacāraṇo, 
kacci 'ssa āsavā khīṇā, kacci n’ atthi punabbhavo". || Sn_I,9.10 || 
(029) [F._29] 163. "Vijjāya-m-eva sampanno, 
iti Sātāgiro yakkho atho saṃsuddhacāraṇo, 
sabb’ assa āsavā khīṇā, n’ atthi tassa punabbhavo. || Sn_I,9.11 || 
16 A. 2Sampannaṃ munino cittaṃ kammanā vyappathena ca, 
vijjācaraṇasampannaṃ dhammato naṃ pasaṃsasi. || Sn_I,9.11A || 
16 B. 2Sampannaṃ munino cittaṃ kammanā vyappathena ca, 
vijjācaraṇasampannaṃ dhammato anumodasi. || Sn_I,9.11B || 
164. Sampannaṃ munino cittaṃ kammanā vyappathena ca, 
vijjācaraṇasampannaṃ handa passāma Gotamaṃ. || Sn_I,9.12 || 
165. Eṇijaṃghaṃ kisaṃ dhīraṃ appāhāraṃ alolupaṃ muniṃ vanasmiṃ jhāyantaṃ ehi passāma Gotamaṃ. || Sn_I,9.13 || 
166. Sīhaṃ v’ ekacaraṃ nāgaṃ kāmesu anapekhinaṃ upasaṃkamma pucchāma maccupāsā pamocanaṃ. || Sn_I,9.14 || 
167. Akkhātāraṃ pavattāraṃ sabbadhammāna pāraguṃ Buddhaṃ verabhayātītam mayaṃ pucchāma Gotamaṃ", || Sn_I,9.15 || 
168. "Kismiṃ loko samuppanno, 
iti Hemavato yakkho kismiṃ kubbati santhavaṃ, 
kissa loko upādāya kismiṃ loko vihaññati". || Sn_I,9.16 || 
(030) 169. "Chassu loko samuppanno, 
Hemavatā ti Bhagavā chassu kubbati santhavaṃ, 
[F._30] channam eva upādāya chassu loko vihaññati". || Sn_I,9.17 || 
170. "Kataman taṃ upādānaṃ, yattha loko vihaññati, 
niyyānaṃ pucchito brūhi: kathaṃ dukkhā pamuccati". || Sn_I,9.18 || 
171. "Pañca kāmagunā loke manochaṭṭhā paveditā, 
ettha chandaṃ virājetvā evaṃ dukkhā pamuccati. || Sn_I,9.19 || 
172. Etaṃ lokassa niyyānaṃ akkhātaṃ vo yathātathaṃ, 
etam vo aham akkhāmi: evaṃ dukkhā pamuccati". || Sn_I,9.20 || 
173. "Ko sū 'dha taratī oghaṃ, ko 'dha tarati aṇṇavaṃ, 
{appatiṭṭhe} anālambe ko gambhīre na sīdati". || Sn_I,9.21 || 
174. "Sabbadā sīlasampanno paññavā susamāhito ajjhattacintī satimā oghaṃ tarati duttaraṃ. || Sn_I,9.22 || 
175. Virato kāmasaññya sabbasaṃyojanātigo nandībhavaparikkhīṇo, so gambhīre na sīdati". || Sn_I,9.23 || 
176. "Gambhīrapaññaṃ nipuṇatthadassiṃ akiñcanaṃ kāmabhave asattaṃ [F._31] taṃ passatha sabbadhi vippamuttaṃ dibbe pathe kamamānaṃ mahesiṃ. || Sn_I,9.24 || 
177. Anomanāmaṃ nipuṇatthadassiṃ paññādadaṃ kāmālaye asattaṃ 
(031) taṃ passatha sabbaviduṃ sumedhaṃ ariye pathe kamamānaṃ mahesiṃ. || Sn_I,9.25 || 
178. Suddiṭṭhaṃ vata no ajja suppabhātaṃ suhuṭṭhitaṃ, 
yaṃ addasāma Sambuddhaṃ oghatiṇṇam anāsavaṃ. || Sn_I,9.26 || 
179. Ime dasasatā yakkhā iddhimanto yasassino sabbe taṃ saraṇaṃ yanti, tvan no satthā anuttaro. || Sn_I,9.27 || 
180. Te mayaṃ vicarissāma gāmā gāmaṃ nagā nagaṃ namassamānā Sambuddhaṃ dhammassa ca sudhammatan" ti || Sn_I,9.28 || 
Hemavatasuttaṃ niṭṭhitaṃ. 
10. Āḷavakasutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati Āḷavakassa yakkhassa bhavane. 
Atha kho Āḷavako yakkho yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ etad avoca: "nikkhama samaṇā" ti, -- "sādh’ āvuso" ti Bhagavā nikkhami, -- "pavisa samaṇā" [F.32] ti, -- "sādh' 
āvuso" ti Bhagavā pāvisi. 
Dutiyam pi kho Āḷavako yakkho Bhagavantaṃ etad avoca: "nikkhama samaṇā" 
ti, -- "sādh’ āvuso" ti Bhagavā nikkhami, -- "pavisa samaṇā" ti, -- "sādh’ āvuso" ti Bhagavā pāvisi. 
Tatiyam pi kho Āḷavako yakkho Bhagavantaṃ etad avoca: "nikkhama samaṇā" ti, -- "sādh’ āvuso" ti Bhagavā nikkhami, -- "pavisa samaṇā" ti, -- "sādh’ āvuso" ti Bhagavā pāvisi. 
Catuttham pi kho Āḷavako yakkho Bhagavantaṃ etad avoca: "nikkhama samaṇā" ti. "Na khv-āhan 
(032) taṃ āvuso nikkhamissāmi, yan te karaṇīyaṃ, taṃ karohī" 
ti. "Pañhan taṃ samaṇa pucchissāmi, sace me na vyākarissasi, cittaṃ vā te khipissāmi hadayaṃ vā te phālessāmi pādesu vā gahetvā pāra-Gaṅgāya khipissāmī" ti. 
"Na khv-āhan taṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāḷeyya pādesu vā gahetvā pāra-Gaṅgāya khipeyya, api ca tvaṃ āvuso puccha yad ākaṃkhasī" ti. 
Atha kho Āḷavako yakkho Bhagavantaṃ gāthāya ajjhabhāsi: 
181. "Kiṃ sū 'dha vittaṃ purisassa seṭṭhaṃ, 
kiṃ su suciṇṇaṃ sukham āvahāti, 
kiṃ su have sādutaraṃ rasānaṃ, 
kathaṃjīvim jīvitam āhu seṭṭhaṃ". || Sn_I,10.1 || 
182. "Saddh’ īdha vittaṃ purisassa seṭṭhaṃ, 
dhammo suciṇṇo sukham āvahāti, 
saccaṃ have sādutaraṃ rasānaṃ, 
paññājīviṃ jīvitam āhu seṭṭhaṃ". || Sn_I,10.2 || 
183. "Kathaṃ su taratī oghaṃ, kathaṃ su tarati aṇṇavaṃ, 
kathaṃ su dukkhaṃ acceti, kathaṃ su parisujjhati". || Sn_I,10.3 || 
(033) [F._33] 184. "Saddhāya taratī oghaṃ, appamādena aṇṇavaṃ, 
viriyena dukkhaṃ acceti, paññāya parisujjhati". || Sn_I,10.4 || 
185. "Kathaṃ su labhate paññaṃ, kathaṃ su vindate dhanaṃ, 
kathaṃ su kittiṃ pappoti, kathaṃ mittāni ganthati, 
asmā lokā paraṃ lokaṃ kathaṃ pecca na socati". || Sn_I,10.5 || 
186. "Saddahāno arahataṃ dhammaṃ nibbānapattiyā sussūsā labbate paññaṃ appamatto vicakkhaṇo, || Sn_I,10.6 || 
187. patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ, 
saccena kittiṃ pappoti, dadaṃ mittāni ganthati. || Sn_I,10.7 || 
188. Yass’ ete caturo dhammā saddhassa gharamesino saccaṃ dhammo dhiti cāgo, sa ve pecca na socati. || Sn_I,10.8 || 
189. Iṃgha aññe pi pucchassu puthū samaṇabrāhmaṇe, 
yadi saccā damā cāgā khantyā bhiyyo 'dha vijjati". || Sn_I,10.9 || 
190. "Kathan nu dāni puccheyyaṃ puthū samaṇabrāhmaṇe, 
so 'haṃ ajja pajānāmi yo attho samparāyiko. || Sn_I,10.10 || 
[F._34] 191. Atthāya vata me Buddho vāsāy’ Āḷavim āgamā, 
so 'ham ajja pajānāmi yattha dinnaṃ mahapphalaṃ. || Sn_I,10.11 || 
192. So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ namassamāno Sambuddhaṃ dhammassa ca sudhammatan" ti || Sn_I,10.12 || 
ĀḶAVAKASUTTAṂ NIṬṬHITAṂ. 
(034) 11. Vijayasutta. 
193. Caraṃ vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ sammiñjeti pasāreti, -- esā kāyassa iñjanā. || Sn_I,11.1 || 
194. Aṭṭhīnahārusaññutto tacamaṃsāvalepano chaviyā kāyo paṭicchanno yathābhūtaṃ na dissati, || Sn_I,11.2 || 
195. antapūro udarapūro yakapeḷassa vatthino hadayassa papphāsassa vakkassa pihakassa ca || Sn_I,11.3 || 
196. siṃghānikāya khelassa sedassa medassa ca lohitassa lasikāya pittassa ca vasāya ca. || Sn_I,11.4 || 
[F._35] 197. Ath’ assa navahi sotehi asucī savati sabbadā: 
akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako, || Sn_I,11.5 || 
198. siṃghāṇikā ca nāsāto, mukhena vamat' ekadā pittaṃ semhañ ca vamati, kāyamhā sedajallikā. || Sn_I,11.6 || 
199. Ath’ assa susiraṃ sīsaṃ matthaluṅgassa pūritam, 
subhato naṃ maññatī bālo avijjāya purakkhato. || Sn_I,11.7 || 
200. Yadā ca so mato seti uddhumāto vinīlako apaviddho susānasmiṃ, anapekhā honti ñātayo, || Sn_I,11.8 || 
201. khādanti naṃ supāṇā ca sigālā ca vakā kimī, 
kākā gijjhā ca khādanti, ye c’ aññe santi pāṇayo. || Sn_I,11.9 || 
(035) 202. Sutvāna Buddhavacanaṃ bhikkhu paññāṇavā idha, 
so kho maṃ parijānāti, yathābhūtaṃ hi passati. || Sn_I,11.10 || 
203. ‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ,' 
ajjhattañ ca bahiddhā ca kāye chandaṃ virājaye. || Sn_I,11.11 || 
204. Chandarāgaviratto so bhikkhu paññāṇavā idha [F._36] ajjhagā amataṃ santiṃ nibbāna-padam accutaṃ. || Sn_I,11.12 || 
205. Dipādako 'yam asuci duggandho parihīrati nānākuṇapaparipūro vissavanto tato tato. || Sn_I,11.13 || 
206. Etādisena kāyena yo maññe uṇṇametave paraṃ vā avajāneyya -- kim aññatra adassanā ti || Sn_I,11.14 || 
VIJAYASUTTAṂ NIṬṬHITAṂ. 
12. Munisutta. 
207. Santhavāto bhayaṃ jātaṃ, niketā jāyate rajo, 
aniketam asanthavaṃ: etaṃ ve munidassanaṃ. || Sn_I,12.1 || 
208. Yo jātam ucchijja na ropayeyya, 
jāyantam assa nānuppavecche, 
tam āhu ekaṃ muninaṃ carantaṃ: 
addakkhi so santipadaṃ mahesi. || Sn_I,12.2 || 
(036) 209. Saṃkhāya vatthūni pamāya bījaṃ sineham assa nānuppavecche, 
sa ve munī jātikhayantadassī takkaṃ pahāya na upeti saṃkhaṃ. || Sn_I,12.3 || 
[F._37] 210. Aññāya sabbāni nivesanāni anikāmayaṃ aññataraṃ pi tesaṃ sa ve munī vitagedho agiddho nāyūhatī, pāragato hi hoti. || Sn_I,12.4 || 
211. Sabbābhibhuṃ sabbaviduṃ sumedhaṃ sabbesu dhammesu anūpalitaṃ sabbañjahaṃ taṇhakkhaye vimuttaṃ, 
taṃ vāpi dhīrā muniṃ vedayanti. || Sn_I,12.5 || 
212. Paññābalaṃ sīlavatūpapannaṃ samāhitaṃ jhānarataṃ satīmaṃ saṅgā pamuttaṃ akhilaṃ anāsavaṃ, 
taṃ vāpi dhīra muniṃ vedayanti. || Sn_I,12.6 || 
213. Ekaṃ carantaṃ muniṃ appamattaṃ nindāpasaṃsāsu avedhamānaṃ sīhaṃ va saddesu asantasantaṃ vātaṃ va jālamhi asajjamānaṃ padumaṃ va toyena alippamānaṃ netāram āññesaṃ anaññaneyyaṃ, 
taṃ vāpi --pe--. || Sn_I,12.7 || 
(037) 214. Yo ogahane thambho-r-ivābhijāyati, 
yasmiṃ pare vācā pariyantaṃ vadanti, 
taṃ vītarāgaṃ susamāhitindriyaṃ, 
taṃ vāpi . . . || Sn_I,12.8 || 
215. Yo ve ṭhitatto tasaraṃ va ujjaṃ jigucchati kammehi pāpakehi vīmaṃsamāno visamaṃ samañ ca, 
taṃ vāpi . . . || Sn_I,12.9 || 
216. Yo saññatatto na karoti pāpaṃ, 
daharo ca majjho ca munī yatatto, 
[F._38] arosaneyyo so na roseti kañci, 
taṃ vāpi . . . || Sn_I,12.10 || 
217. Yad aggato majjhato sesato vā piṇḍaṃ labhetha paradattūpajīvī, 
nālan thutun no pi nipaccavādī, 
taṃ vāpi . . . || Sn_I,12.11 || 
218. Muniṃ carantaṃ virataṃ methunasmā, 
yo yobbane na upanibajjhate kvaci, 
madappamādā virataṃ vippamuttaṃ, 
taṃ vāpi . . . || Sn_I,12.12 || 
219. Aññāya lokaṃ paramatthadassiṃ oghaṃ samuddaṃ atitariya {tādiṃ}.6| 
(038) taṃ chinnaganthaṃ asitaṃ anāsavaṃ taṃ vāpi dhīrā muniṃ vedayanti. || Sn_I,12.13 || 
220. Asamā ubho dūravihāravuttino: 
gihi dāraposī amano ca subbato, -- 
parapāṇarodhāya gihī asaññato, 
niccaṃ munī rakkhati pāṇine yato. || Sn_I,12.14 || 
221. Sikhī yathā nīlagīvo vihaṅgamo haṃsassa nopeti javaṃ kudācanaṃ, 
evaṃ gihī nānukaroti bhikkhuno munino vivittassa vanamhi jhāyato ti| || Sn_I,12.15 || 
MUNISUTTAṂ NIṬṬHITAṂ. 
Uragavaggo paṭhamo. 
Tass’ uddānaṃ: 
Urago Dhaniyo c’ eva Visānañ ca tathā Kasi Cundo Parābhavo c’ eva Vasalo Mettabhāvanā Sātāgiro Āḷavako Vijjaya ca tathā Muni, 
dvādas’ etāni suttāni Uragavaggo ti vuccatī ti.|