You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
13. Bhadrāvudhamāṇavapucchā (12). 
1101. "Okaṃjahaṃ taṇhacchidaṃ anejaṃ icc-āyasmā Bhadrāvudho nandiṃjahaṃ oghatiṇṇaṃ vimuttaṃ [F._201] kappaṃjahaṃ abhiyāce sumedhaṃ: 
sutvāna nāgassa apanamissanti ito || Sn_V,13.1 || 
1102. nānā janā janapadehi saṅgatā tava vīra vākyaṃ abhikaṃkhamānā, 
tesaṃ tuvaṃ sādhu viyākarohi, 
tathā hi te vidito esa dhammo". || Sn_V,13.2 || 
1103. "Ādānataṇhaṃ vinayetha sabbaṃ Bhadrāvudhā ti Bhagavā uddhaṃ adho tiriyañ cāpi majjhe,| 
(214) yaṃ yaṃ hi lokasmiṃ upādiyanti, 
ten’ eva Māro anveti jantuṃ. || Sn_V,13.3 || 
1104. Tasmā pajānaṃ na upādiyetha bhikkhu sato kiñcanaṃ sabbaloke ‘ādānasatte’ iti pekkhamāno pajaṃ imaṃ maccudheyye visattan" ti || Sn_V,13.4 || 
BHADRĀVUDHAMĀṆAVAPUCCHĀ NIṬṬHITĀ.