You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
17. Piṅgiyamāṇavapucchā (16). 
1120. "Jiṇṇo 'ham asmi abalo vītavaṇṇo, 
icc-āyasmā Piṅgiyo nettā na suddhā, savanaṃ na phāsu, 
māhaṃ nassaṃ momuho antarāya, 
ācikkha dhammaṃ, yam ahaṃ vijaññaṃ jātijarāya idha vippahānaṃ". || Sn_V,17.1 || 
1121. "Disvāna rūpesu vihaññamāne, 
Piṅgiyā ti Bhagavā ruppanti rūpesu janā pamattā, -- 
tasmā tuvaṃ Piṅgiya appamatto jahassu rūpaṃ apunabbhavāya". || Sn_V,17.2 || 
1122. "Disā catasso vidisā catasso uddhaṃ adho, dasa disatā imāyo,| 
(218) na tuyhaṃ adiṭṭham asutaṃ-mutaṃ vā atho aviññātaṃ kiñcanam atthi loke: 
[F._205] ācikkha dhammaṃ yam ahaṃ vijaññaṃ jātijarāya idha vippahānaṃ". || Sn_V,17.3 || 
1123. "Taṇhādhipanne manuje pekkhamāno Piṅgiyā ti Bhagavā santāpajāte jarasā parete, -- 
tasmā tuvaṃ Piṅgiya appamatto jahassu taṇhaṃ apunabbhavāyā" ti || Sn_V,17.4 || 
{PIṄGIYAMĀṆAVAPUCCHĀ} NIṬṬHITĀ. 18. 
Idam avoca Bhagavā Magadhesu viharanto Pāsāṇake cetiye, paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhe vyākāsi. 
Ekamekassa ce pi pañhassa attham aññāya dhammam aññāya dhammānudhammaṃ paṭipajjeyya, gaccheyy’ eva jarāmaraṇassa pāraṃ, pāraṅgamanīyā ime dhammā ti tasmā imassa dhammapariyāyassa Pārāyanan t’ eva adhivacanaṃ. 
1124. Ajito Tissa-Metteyyo Puṇṇako atha Mettagū Dhotako Upasīvo ca Nando ca atha Hemako || Sn_V,18.1 || 
(219) 1125. Todeyya-Kappā dubhayo Jatukaṇṇī ca paṇḍito Bhadrāvudho Udayo ca Posālo cāpi brāhmaṇo Mogharājā ca medhāvī Piṅgiyo ca mahā isi || Sn_V,18.2 || 
1126. ete Buddhaṃ upāgañchuṃ sampannacaraṇaṃ isiṃ, 
[F._206] pucchantā nipuṇe pañhe Buddhaseṭṭhaṃ upāgamuṃ. || Sn_V,18.3 || 
1127. Tesaṃ Buddho vyākāsi pañhe puṭṭho yathātathaṃ, 
pañhānaṃ veyyākaraṇena tosesi brāhmaṇe muni. || Sn_V,18.4 || 
1128. Te tositā cakkhumatā Buddhen’ Ādiccabandhunā brahmacariyam acariṃsu varapaññassa santike. || Sn_V,18.5 || 
1129. Ekamekassa pañhassa yathā Buddhena desitaṃ, 
tathā yo paṭipajjeyya, gacche pāraṃ apārato, || Sn_V,18.6 || 
1130. apārā pāraṃ gaccheyya bhāvento maggam uttamaṃ, 
maggo so pāraṅgamanāya, tasmā Pārāyanaṃ iti. || Sn_V,18.7 || 
1131. "Pārāyanam anugāyissaṃ:* 
icc-āyasmā Piṅgiyo yathā addakkhi, tathā akkhāsi vimalo bhūrimedhaso, 
nikkāmo nibbano nātho kissa hetu musā bhaṇe. || Sn_V,18.8 || 
(220) 1132. Pahīnamalamohassa mānamakkhappahāyino handāhaṃ kittayissāmi giraṃ vaṇṇūpasaṃhitaṃ. || Sn_V,18.9 || 
1133. Tamonudo Buddho samantacakkhu lokantagū sabbabhavātivatto [F._207] anāsavo sabbadukkhappahīno saccavhayo brahme upāsito me. || Sn_V,18.10 || 
1134. Dijo yathā kubbanakaṃ pahāya bahupphalaṃ kānanaṃ āvaseyya, 
evam p’ ahaṃ appadasse pahāya mahodadhiṃ haṃsa-r-iv' ajjhapatto. || Sn_V,18.11 || 
1135. Ye 'me pubbe viyākaṃsu huraṃ Gotamasāsanā: 
‘icc-āsi, iti bhavissati,' 
sabban taṃ itihītihaṃ, sabban taṃ takkavaḍḍhanaṃ. || Sn_V,18.12 || 
1136. Eko tamanud’ āsīno jātimā so pabhaṃkaro Gotamo bhūripaññāṇo, Gotamo bhūrimedhaso, || Sn_V,18.13 || 
(221) 1137. yo me dhammam adesesi sandiṭṭhikam akālikaṃ taṇhakkhayam anītikaṃ, yassa n’ atthi upamā kvaci". || Sn_V,18.14 || 
1138. "Kin nu tamhā vippavasasi muhuttam api Piṅgiya Gotamā bhūripaññāṇā, Gotamā bhūrimedhasā, || Sn_V,18.15 || 
1139. yo te dhammam adesesi sandiṭṭhikam akālikaṃ [F._208] taṇhakkhayam anītikaṃ, yassa n’ atthi upamā kvaci". || Sn_V,18.16 || 
1140. "Nāhaṃ tamhā vippavasāmi muhuttam api brāhmaṇa Gotamā bhūripaññāṇā, Gotamā bhūrimedhasā, || Sn_V,18.17 || 
1141. yo me dhammam adesesi sandiṭṭhikam akālikaṃ taṇhakkhayam anītikaṃ, yassa n’ atthi upamā kvaci. || Sn_V,18.18 || 
1142. Passāmi naṃ manasā cakkhunā va rattindivaṃ brāhmaṇa appamatto, 
namassamāno vivasemi rattiṃ, 
ten' eva maññāmi avippavāsaṃ. || Sn_V,18.19 || 
1143. Saddhā ca pītī ca mano satī ca nāpenti me Gotamasāsanamhā, 
yaṃ yaṃ disaṃ vajati bhūripañño, 
sa tena ten’ eva nato 'ham asmi. || Sn_V,18.20 || 
(222) 1144. Jiṇṇassa me dubbalathāmakassa ten’ eva kāyo na paleti tattha, 
saṃkappayattāya vajāmi niccaṃ, 
mano hi me brāhmaṇa tena yutto. || Sn_V,18.21 || 
1145. Paṃke sayāno pariphandamāno dīpā dīpaṃ uppalaviṃ, 
ath’ addasāsiṃ Sambuddhaṃ oghatiṇṇam anāsavaṃ". || Sn_V,18.22 || 
1146. "Yathā ahū Vakkali muttasaddho Bhadrāvudho Āḷavi-Gotamo ca, 
[F._209] evam eva tvam pi pamuñcassu saddhaṃ: 
gamissasi tvaṃ Piṅgiya maccudheyyapāraṃ". || Sn_V,18.23 || 
1147. "Esa bhiyyo pasīdāmi sutvāna munino vaco: 
vivattacchaddo Sambuddho akhilo paṭibhānavā19 || Sn_V,18.24 || 
1148. adhideve abhiññāya sabbaṃ vedi parovaraṃ, 
pañhān’ antakaro Satthā kaṃkhīnaṃ paṭijānataṃ. || Sn_V,18.25 || 
(223) 1149. Asaṃhīraṃ asaṃkuppaṃ, yassa n’ atthi upamā kvaci, 
addhā gamissāmi, na m’ ettha kaṃkhā, 
evaṃ maṃ dhārehi adhimuttacittan" ti || Sn_V,18.26 || 
PĀRĀYANAVAGGO NIṬṬHITO. 
NIṬṬHITO SUTTANIPĀTO AṬṬHABHĀṆAVĀRAPARIMĀṆĀYA PĀḶIYĀ.