You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
14. Udayamāṇavapucchā (13). 
1105. "Jhāyiṃ virajam āsīnaṃ icc-āyasamā Udayo katakiccaṃ anāsavaṃ pāraguṃ sabbadhammānaṃ atthi pañhena āgamaṃ: 
{aññāvimokhaṃ} pabrūhi avijjāya pabhedanaṃ". || Sn_V,14.1 || 
1106. "Pahānaṃ kāmacchandānaṃ Udayā ti Bhagavā [F._202] domanassāna cūbhayaṃ thīnassa (ca) panūdanaṃ kukkuccānaṃ nivāraṇaṃ || Sn_V,14.2 || 
1107. upekhāsatisaṃsuddhaṃ dhammatakkapurejavaṃ aññāvimokhaṃ pabrūmi avijjāya pabhedanaṃ". || Sn_V,14.3 || 
(215) 1108. "Kiṃ su saṃyojano loko, kiṃ su tassa vicāranaṃ, 
kiss’ assa vippahānena nibbānaṃ iti vuccati". || Sn_V,14.4 || 
1109. "Nandīsaṃyojano loko, vitakk’ assa vicāraṇā, 
taṇhāya vippahānena nibbānaṃ iti vuccati". || Sn_V,14.5 || 
1110. "Kathaṃ satassa carato viññāṇaṃ uparujjhati, 
Bhagavantam puṭṭhuṃ āgamma taṃ suṇoma vaco tava". || Sn_V,14.6 || 
1111. "Ajjhattañ ca bahiddhā ca vedanaṃ nābhinandato evaṃ satassa carato viññāṇaṃ uparujjhatī" ti || Sn_V,14.7 || 
UDAYAMĀṆAVAPUCCHĀ NIṬṬHITĀ.