You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
11. Rāhulasutta. 
335. "Kacci{9} abhiṇhasaṃvāsā{10} nāvajānāsi paṇḍitaṃ, 
ukkādhāro{11} manussānaṃ kacci{9} apacito{12} tayā", || Sn_II,11.1 || 
336. "Nāhaṃ abhiṇhasaṃvāsā{10} avajānāmi paṇḍitaṃ, 
ukkādhāro{11} manussānaṃ niccaṃ apacito{12} mayā", 
Vatthugāthā{13} || Sn_II,11.2 || 
[F._60] 337. "Pañca kāmaguṇe hitvā piyarūpe manorame saddhāya gharā nikkhamma dukkhass’ antakaro{14} 
bhava. || Sn_II,11.3 || 
338. Mitte bhajassu kalyāṇe pantañ{15} ca sayanāsanaṃ vivittaṃ appanigghosaṃ, mattaññū hohi bhojane, || Sn_II,11.4 || 
(059) 339. cīvare piṇḍapāte ca paccaye sayanāsane1 - 
etesu taṇhaṃ mā kāsi, mā lokaṃ punar āgami. || Sn_II,11.5 || 
340. Saṃvuto pātimokkhasmiṃ indriyesu ca pañcasu, 
satī kāyagatā ty-atthu, nibbidābahulo bhava. || Sn_II,11.6 || 
341. Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ, 
asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ, || Sn_II,11.7 || 
342. animittañ ca bhāvehi, mānānusayam ujjaha: 
tato mānābhisamayā upasanto carissasī" ti. || Sn_II,11.8 || 
Itthaṃ sudaṃ Bhagavā āyasmantaṃ Rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatī ti RĀHULASUTTAṂ NIṬṬHITAṂ.