You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
3. Khaggavisāṇasutta. 
[F._6] 35. Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññataram pi tesaṃ na puttam iccheyya kuto sahāyaṃ, 
eko care khaggavisāṇakappo. || Sn_I,3.1 || 
36. Saṃsaggajātassa bhavati sneho, 
snehanvayaṃ dukkham idam pahoti, 
ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo. || Sn_I,3.2 || 
37. Mitte suhajje anukampamāno hāpeti atthaṃ paṭibaddhacitto, 
etaṃ bhayaṃ santhave pekkhamāno eko care khaggavisāṇakappo. || Sn_I,3.3 || 
38. Vaṃso visālo va yathā visatto puttesu dāresu ca yā apekhā, | 
(007) vaṃsākaḷīro va asajjamāno eko care --pe--. || Sn_I,3.4 || 
39. Migo araññamhi yathā abaddho yenicchakaṃ ghacchati gocarāya, 
viññū naro seritaṃ pekkhamāno eko care . . . || Sn_I,3.5 || 
40. Āmantanā hoti sahāyamajjhe vāse ṭhāne gamane cārikāya, 
anabhijjhitaṃ seritaṃ pekkhamāno eko care . . . || Sn_I,3.6 || 
41. Khiḍḍā ratī hoti sahāyamajjhe [F._7] puttesu ca vipulaṃ hoti pemam, 
parissayānaṃ sahitā achambhī eko care . . . || Sn_I,3.7 || 
42. Cātuddiso appatigho ca hoti santussamāno itarītarena, 
parissayānaṃ sahitā achambhī eko care . . . || Sn_I,3.8 || 
43. Dussaṅgahā pabbajitā pi eke atho gahatthā gharam āvasantā, 
appossukko paraputtesu hutvā eko care . . . || Sn_I,3.9 || 
44. Oropayitvā gihivyañjanāni saṃsīnapatto yathā koviḷāro| 
(008) chetvāna vīro gihibandhanāni eko care . . . || Sn_I,3.10 || 
45. Sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāri dhīraṃ, 
abhibhuyya sabbāni parissayāni careyya ten’ attamano satīmā. || Sn_I,3.11 || 
46. No ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhurihāri dhīraṃ, 
rājā va raṭṭhaṃ vijitam pahāya eko care . . . || Sn_I,3.12 || 
47. Addhā pasaṃsāma sahāyasampadaṃ: 
seṭṭhā samā sevitabbā sahāyā, 
ete aladdhā anavajjabhojī eko care . . . || Sn_I,3.13 || 
48. Disvā suvaṇṇassa pabhassarāni kammāraputtena suniṭṭhitāni [F._8] saṃghaṭṭamānāni duve bhujasmiṃ eko care . . . || Sn_I,3.14 || 
49. Evaṃ dutiyena sahā mam’ assa vācābhilāpo abhisajjanā vā, 
etaṃ bhayaṃ āyatiṃ pekkhamāno eko care . . . || Sn_I,3.15 || 
50. Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ, 
ādīnavaṃ kāmaguṇesu disvā eko care . . . || Sn_I,3.16 || 
51. ‘Itī ca gaṇḍo ca upaddavo ca rogo ca sallañ ca bhayañ ca m’ etaṃ,' 
etaṃ bhayaṃ kāmaguṇesu disvā eko care . . . || Sn_I,3.17 || 
(009) 52. Sītañ ca uṇhañ ca, khudaṃ pipāsaṃ, 
vātātāpe ḍaṃsasiriṃsape ca sabbāni p’ etāni abhisambhavitvā eko care . . . || Sn_I,3.18 || 
53. Nāgo va yūthāni vivajjayitvā sañjātakhandho padumī ulāro yathābhirantaṃ vihare araññe, 
eko care . . . || Sn_I,3.19 || 
54. Aṭṭhāna taṃ saṃgaṇikāratassa, 
yam phassaye sāmayikaṃ vimuttiṃ, -- 
Ādiccabandhussa vaco nisamma || Sn_I,3.20 || 
[F._9] 55. Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo, 
‘uppannañāṇo 'mhi anaññaneyyo' 
eko care . . . || Sn_I,3.21 || 
56. Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho nirāsayo sabbaloke bhavitvā eko care . . . || Sn_I,3.22 || 
57. Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ, 
sayaṃ na seve pasutaṃ pamattaṃ, 
eko care . . . || Sn_I,3.23 || 
(010) 58. Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ patibhānavantaṃ, 
aññāya atthāni vineyya kaṃkhaṃ eko care . . . || Sn_I,3.24 || 
59. Khiḍḍaṃ ratiṃ kāmasukhañ ca loke analaṃkaritvā anapekkhamāno vibhūsanaṭṭhānā virato saccavādī eko care . . . || Sn_I,3.25 || 
60. Puttañ ca dāraṃ pitarañ ca mataraṃ dhanāni dhaṇṇāni ca bandhavāni ca hitvāna kāmāni yathodhikāni eko care . . . || Sn_I,3.26 || 
61. ‘Saṅgo eso, parittam ettha sokhyaṃ, 
app’ assādo, dukkham ettha bhiyyo, 
gaḷo eso’ iti {ñatvā} mutīmā eko care . . . || Sn_I,3.27 || 
[F._10] 62. Sandālayitvā saṃyojanāni jālaṃ va bhetvā sālil’ ambucārī aggīva daḍḍhaṃ anivattamāno eko care . . . || Sn_I,3.28 || 
63. Okkhitacakkhū na ca pādalolo guttindriyo rakkhitamānasāno amavassuto apariḍayhamāno eko care . . . || Sn_I,3.29 || 
64. Ohārayitvā gihivyañjanāni saṃchinnapatto Yathā pārichatto| 
(011) kāsāyavattho abhinikkhamitvā eko care . . . || Sn_I,3.30 || 
65. Rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī kule kule appaṭibakkhacitto eko care . . . || Sn_I,3.31 || 
66. Pahāya pañcāvaraṇāni cetaso upakkilese vyapanujja sabbe anissito chetvā sinebadosaṃ eko care . . . || Sn_I,3.32 || 
67. Vipiṭṭhikatvāna sukhaṃ dukhañ ca pubbe va ca somanadomanassaṃ laddhān’ upekhaṃ samathaṃ visuddhaṃ eko care . . . || Sn_I,3.33 || 
68. Āraddhaviriyo paramatthapattiyā alīnacitto akusītavutti [F._11] daḷhanikkamo thāmabalūpapanno eko care . . . || Sn_I,3.34 || 
69. Paṭisallāṇaṃ jhānam ariñcamāno dhammesu niccaṃ anudhammacārī ādīnavaṃ sammasitā bhavesu eko care . . . || Sn_I,3.35 || 
70. Taṇhakkhayaṃ patthayaṃ appamatto anelamūgo sutavā satīmā saṃkhātadhammo niyato padhānavā eko care . . . || Sn_I,3.36 || 
(012) 71. Sīho va saddesu asantasanto vāto va jālamhi asajjamāno padumaṃ va toyena alippamāno eko care . . . || Sn_I,3.37 || 
72. Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī sevetha pantāni senāsanāni, 
eko care . . . || Sn_I,3.38 || 
73. Mettaṃ upekhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañ ca kāle sabbena lokena avirujjhamāno eko care . . . || Sn_I,3.39 || 
74. Rāgañ ca dosañ ca pahāya mohaṃ sandālayitvā saṃyojanāni asantasaṃ jīvitasaṃkhayamhi eko care . . . || Sn_I,3.40 || 
75. Bhajanti sevanti ca kāraṇatthā, 
nikkāraṇā dullabhā dullabhā ajja mittā, 
[F._12] āttaṭṭhapaññā asucī manussā, -- 
eko care khaggavisāṇakappo {ti} || Sn_I,3.41 || 
Khaggavisāyasuttaṃ niṭṭhitaṃ.