You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(072) [F._71] III. MAHĀVAGGA. 
1. Pabbajjāsutta. 
405. Pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā, 
yathā vīmaṃsamāno so pabbajjaṃ samarocayi, || Sn_III,1.1 || 
406. ‘Sambādho 'yaṃ gharāvāso rajassāyatanam’ iti ‘abbhokāso ca pabbajjā’ iti disvāna pabbaji, || Sn_III,1.2 || 
407. pabbajitvāna kāyena pāpakammaṃ {vivajjayi} 
vacīduccaritaṃ hitvā ājīvaṃ parisodhayi. || Sn_III,1.3 || 
408. Agamā Rājagahaṃ Buddho Magadhānaṃ Giribbajaṃ, 
piṇḍāya abhihāresi ākiṇṇavaralakkhaṇo. || Sn_III,1.4 || 
409. Tam addasā Bimbisāro pāsādasmiṃ patiṭṭhito, 
disvā lakkhaṇasampannaṃ imam atthaṃ abhāsatha: || Sn_III,1.5 || 
410. "Imaṃ bhonto nisāmetha: abhirūpo brahā suci caraṇena c’ eva sampanno, yugamattañ ca pekkhati || Sn_III,1.6 || 
[F._72] 411. okkhittacakkhu satimā, nāyaṃ nīcakulā-m-iva. 
Rājadūtā vidhāvantu, kuhiṃ bhikkhu gamissati". || Sn_III,1.7 || 
412. Te pesitā rājadūtā piṭṭhito anubandhisuṃ: 
‘kuhiṃ gamissati bhikkhu, katthavāso bhavissati.’ || Sn_III,1.8 || 
413. Sapadānañ caramāno guttadvāro susaṃvuto khippaṃ pattaṃ apūresi sampajāno patissato. || Sn_III,1.9 || 
(073) 414. Sa piṇḍacāraṃ caritvā nikkhamma nagarā muni Paṇḍavaṃ abhihāresi, etthavāso bhavissati. || Sn_III,1.10 || 
415. Disvāna vāsūpagataṃ tato dūtā upāvisuṃ, 
eko ca dūto āgantvā rājino paṭivedayi:7 || Sn_III,1.11 || 
416. "Esa bhikkhu mahārāja Paṇḍavassa puratthato nisinno vyagghusabho va sīho va girigabbhare". || Sn_III,1.12 || 
417. Sutvāna dūtavacanaṃ bhaddayānena khattiyo taramānarūpo niyyāsi yena Paṇḍavapabbato. || Sn_III,1.13 || 
[F._73] 418. Sa yānabhūmiṃ yāyitvā yānā oruyha khattiyo pattiko upasaṃkamma āsajja naṃ upāvisi. || Sn_III,1.14 || 
419. Nisajja rājā sammodi kathaṃ sārāṇiyaṃ tato, 
kathaṃ so vītisāretvā imam atthaṃ abhāsatha: || Sn_III,1.15 || 
420. "Yuvā ca daharo cāsi paṭhamuppattiko susu vaṇṇārohena sampanno jātimā viya khattiyo || Sn_III,1.16 || 
421. sobhayanto anīkaggaṃ nāgasaṃghapurakkhato, 
dadāmi bhoge, bhuñjassu, jātiṃ c’ akkhāhi pucchito". || Sn_III,1.17 || 
422. "Ujuṃ janapado rāja Himavantassa passato dhanaviriyena sampanno Kosalesu niketino. || Sn_III,1.18 || 
(074) 423. Ādiccā nāma gottena, Sākiyā nāma jātiyā, 
tamhā kulā pabbajito 'mhi rāja na kāme abhipatthayaṃ -- || Sn_III,1.19 || 
424. Kāmesv-ādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato [F._74] padhānāya gamissāmi, ettha me rañjatī mano" ti || Sn_III,1.20 || 
PABBAJJĀSUTTAṂ NIṬṬHITAṂ. 
2. Padhānasutta. 
425. Tam maṃ padhānapahitattaṃ nadiṃ Nerañjaram pati viparakkamma jhāyantaṃ yogakkhemassa pattiyā || Sn_III,2.1 || 
426. Namucī karuṇaṃ vācaṃ bhāsamāno upāgami: 
"kiso tvam asi dubbaṇṇo, santike maraṇan tava. || Sn_III,2.2 || 
427. Sahassabhāgo maraṇassa, ekaṃso tava jīvitaṃ, 
jīva bho, jīvitaṃ seyyo, jīvaṃ puññāni kāhasi. || Sn_III,2.3 || 
(075) 428. Carato ca te brahmacariyaṃ aggihuttañ ca jūhato pahūtaṃ cīyate puññaṃ, kiṃ padhānena kāhasi. || Sn_III,2.4 || 
429. Duggo maggo padhānāya dukkaro durabhisambhavo", 
imā gāthā bhaṇaṃ Māro aṭṭhā Buddhassa santike. || Sn_III,2.5 || 
[F._75] 430. Taṃ tathāvādinaṃ Māraṃ Bhagavā etad abravi: 
"pamattabandhu pāpimā, yen’ atthena {idhāgato}, || Sn_III,2.6 || 
431. aṇumattena pi puññena attho mayhaṃ na vijjati, 
yesañ ca attho puññānaṃ, te Māro vattum arahati. || Sn_III,2.7 || 
432. Atthi saddhā tato viriyaṃ, paññā ca mama {vijjati}, 
evaṃ maṃ pahitattaṃ (pi)12 kiṃ jīvam anupucchasi. || Sn_III,2.8 || 
433. Nadīnam api sotāni {ayaṃ} vāto visosaye, 
kiñ ca me pahitattassa lohitaṃ nūpasussaye. || Sn_III,2.9 || 
434. Lohite sussamānamhi pittaṃ semhañ ca sussati, 
maṃsesu khīyamānesu bhiyyo cittaṃ pasīdati, 
bhiyyo sati ca paññā ca samādhi mama tiṭṭhati. || Sn_III,2.10 || 
435. Tassa m’ evaṃ viharato pattass’ uttamavedanaṃ kāmesu nāpekhate cittaṃ, passa sattassa suddhatam. || Sn_III,2.11 || 
(076) 436. Kāmā te paṭhamā senā, dutiyā arati vuccati, 
[F._76] tatiyā khuppipāsā te, catutthī taṇhā pavuccati, || Sn_III,2.12 || 
437. pañcamī thīnamiddhaṃ te, {chaṭṭhā bhīrū}6 pavuccati, 
sattamī vicikicchā te, makkho thambho te aṭṭhamo, || Sn_III,2.13 || 
438. lābho siloko sakkāro micchāladdho ca yo yaso, 
yo c’ attānaṃ samukkaṃse pare ca avajānati, || Sn_III,2.14 || 
439. esa Namuci te senā Kaṇhassābhippahāraṇī, 
na naṃ arūro jināti, jetvā ca labhate sukhaṃ. || Sn_III,2.15 || 
440. Esa muñjaṃ parihare, dhi-r-atthu idha jīvitaṃ, 
saṅgāme me mataṃ seyyo, yañce jīve parājito. || Sn_III,2.16 || 
441. Pagāḷhā ettha na dissanti eke samaṇabrāhmaṇā, 
tañ ca maggaṃ na jānanti, yena gacchanti subbatā. || Sn_III,2.17 || 
442. Samantā dhajiniṃ disvā yuttaṃ Māraṃ savāhanaṃ yuddhāya paccuggacchāmi, mā maṃ {ṭhānā} acāvayi. || Sn_III,2.18 || 
[F._77] 443. Yaṃ te taṃ na-ppasahati senaṃ loko sadevako,| 
(077) taṃ te paññāya gacchāmi āmaṃ pattaṃ va amhanā. || Sn_III,2.19 || 
444. Vasiṃkaritvā saṃkappaṃ satiñ ca suppatiṭṭhitaṃ raṭṭhā raṭṭhaṃ vicarissaṃ sāvake vinayaṃ puthu. || Sn_III,2.20 || 
445. Te appamattā pahitattā mama sāsanakārakā akāmassa te gamissanti, yattha gantvā na socare". || Sn_III,2.21 || 
446. "Satta vassāni Bhagavantaṃ anubandhiṃ padā padaṃ, 
otāraṃ nādhigacchissaṃ Sambuddhassa satīmato. || Sn_III,2.22 || 
447. Medavaṇṇaṃ va pāsāṇaṃ vāyaso anupariyagā: 
‘ap’ ettha mudu vindema, api assādanā siyā,’ || Sn_III,2.23 || 
448. Aladdhā tattha assādaṃ vāyas’ etto apakkami, -- 
kāko va selaṃ āsajja nibbijjāpema Gotamaṃ". || Sn_III,2.24 || 
(078) 449. Tassa sokaparetassa vīṇā kacchā abhassatha, 
[F._78] tato so dummano yakkho tatth’ ev’ antaradhāyathā ti || Sn_III,2.25 || 
PADHĀNASUTTAṂ NIṬṬHITAṂ. 
3. Subhāsitasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane --pe--.2 Bhagavā etad avoca: "catūhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā anavajjā ca ananuvajjā ca viññūnaṃ, katamehi catūhi3: idha bhikkhave bhikkhu subhāsitañ ñeva bhāsati no dubbhāsitaṃ, dhammañ ñeva bhāsati no adhammaṃ, piyañ ñeva bhāsati no appiyaṃ, saccañ ñeva bhāsati no alikaṃ. 
Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subbāsitā hoti na dubbhāsitā anavajjā ca ananuvajjā ca viññūnan" ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
450. "Subhāsitaṃ uttamam āhu santo, 
dhammaṃ bhaṇe nādhammaṃ, taṃ dutiyaṃ, 
piyaṃ bhaṇe nāppiyaṃ, taṃ tatiyaṃ, 
saccaṃ bhaṇe nālikaṃ, taṃ catutthaṃ" ti. || Sn_III,3.1 || 
(079) Atha kho āyasmā Vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca: "paṭibhāti maṃ Sugatā" ti. "Paṭibhātu taṃ Vaṅgīsā’ ti Bhagavā avoca. 
Atha kho [F._79] āyasmā Vaṅgīso Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi: 
451. {"2Tam} eva vācaṃ bhāseyya, yāy’ attānaṃ na tāpaye pare ca na vihiṃseyya, sā ve vācā subhāsitā. || Sn_III,3.2 || 
452. Piyavācam eva bhāseyya, yā vācā patinanditā, 
yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ. || Sn_III,3.3 || 
453. Saccaṃ ve amatā vācā, esa dhammo sanantano, 
sacce atthe ca dhamme ca, āhu, santo patiṭṭhitā. || Sn_III,3.4 || 
454. Yam Buddho bhāsatī vācaṃ khemaṃ nibbānapattiyā dukkhass’ antakiriyāya, sā ve vācānam uttamā" ti || Sn_III,3.5 || 
SUBHĀSITASUTTAṂ NIṬṬHITAṂ. 
4. Sundarikabhāradvājasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Kosalesu viharati Sundarikāya nadiyā tīre. 
Tena kho pana samayena Sundarikabhāradvājo brāhmaṇo Sundarikāya nadiyā tīre aggiṃ juhati aggihuttaṃ paricarati. 
Atha kho Sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ pari [F._80] caritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi:10 ‘ko nu kho imaṃ havyasesaṃ bhuñjeyyā’ ti. 
Addasā kho Sundarikabhā- 
(080) radvājo brāhmaṇo Bhagavantaṃ avidūre aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ, disvāna vāmena hatthena havyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena Bhagavā ten’ upasaṃkami. 
Atha kho Bhagavā Sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. 
Atha kho Sundarikabhāradvājo brāhmaṇo ‘muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavan' 
ti tato va puna nivattitukāmo ahosi. 
Atha kho Sundarikabhāradvājassa brāhmaṇassa etad ahosi: ‘muṇḍā pi hi idh’ ekacce brāhmaṇā bhavanti, yan nūnāhaṃ upasaṃkamitvā jātiṃ puccheyyan’ ti. 
Atha kho Sundarikabhāradvājo brāhmaṇo yena Bhagavā ten’ upasaṃkami, 
upasaṃkamitvā Bhagavantam etad avoca: "kiṃjacco bhavan" ti. 
Atha kho Bhagavā Sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhasi: 
455. "Na brāhmaṇo no 'mhi na rājaputto, 
na vessāyano uda koci no 'mhi, 
gottaṃ pariññāya puthujjanānaṃ akiñcano manta carāmi loke. || Sn_III,4.1 || 
456. Saṃghāṭivāsī agiho carāmi nivuttakeso abhinibbutatto alippamāno idha mānavehi akalla maṃ brāhmaṇa pucchi gottapañhaṃ". || Sn_III,4.2 || 
(081) 457. "Pucchanti ve bho brāhmaṇā brāhmaṇehi saha ‘brāhmaṇo no bhavan’ ti". 
[F._81] "Brāhmaṇo ce tvaṃ brūsi, mañ ca brāsi abrāhmaṇaṃ, 
taṃ taṃ Sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ". || Sn_III,4.3 || 
458. Kiṃnissitā isayo manujā khattiyā brāhmaṇā devatānaṃ yaññam akappayiṃsu puthū idha loke". 
"Ya-d-antagū vedagū yaññakāle yassāhutiṃ labhe, tass’ ijjhe ti brūmi". || Sn_III,4.4 || 
459. "Addhā hi tassa hutam ijjhe, 
ti brāhmaṇo yaṃ tādisaṃ vedaguṃ addasāma, 
tumhādisānaṃ hi adassanena añño jano bhuñjati pūraḷāsaṃ". || Sn_III,4.5 || 
460. "Tasmā ti ha tvaṃ brāhmaṇa atthena atthiko upasaṃkamma puccha: 
santaṃ vidhūmaṃ anighaṃ nirāsaṃ app-ev’ idha adhivinde sumedhaṃ". || Sn_III,4.6 || 
461. "Yaññe ratāham bho Gotama yaññaṃ yaṭṭhukāmo, 
nābaṃ pajānāmi, anusāsatu maṃ bhavaṃ,| 
(082) yattha hutaṃ ijjhate, brūhi me taṃ". 
"Tena hi tvaṃ brāhmaṇa odahassu sotaṃ, 
dhammaṃ te desessāmi3: || Sn_III,4.7 || 
462. Mā jātiṃ puccha, caraṇañ ca puccha, 
kaṭṭhā have jāyati jātavedo: 
nīcākulīno pi munī dhitīmā ājāniyo hoti hirīnisedho9 || Sn_III,4.8 || 
[F._82] 463. saccena danto damasā upeto vedantagū vusitabrahmacariyo, -- 
kālena tamhi havyaṃ pavecche, 
yo brāhmaṇo puññapekho yajetha. || Sn_III,4.9 || 
464. Ye kāme hitvā agihā caranti susaññatattā tasaraṃ va ujju, 
kālema tesu havyaṃ pavecche, 
yo brāhmaṇo puññapekho yajetha. || Sn_III,4.10 || 
465. Ye vītarāgā susamāhitindriyā cando va Rāhu-gahaṇā pamuttā, 
kālena tesu --pe--. || Sn_III,4.11 || 
466. Asajjamānā vicaranti loke sadā satā hitvā mamāyitāni, 
kālena tesu . . . || Sn_III,4.12 || 
467. Yo kāme hitvā abhibhuyyacāri, 
yo vedi jātimaraṇassa antaṃ,| 
(083) parinibbuto udakarahado va sīto, 
tathāgato arahati pūraḷāsaṃ. || Sn_III,4.13 || 
468. Samo samehi visamehi dūre tathāgato hoti anantapañño anūpalitto idha vā huraṃ vā, 
tathāgato arahati pūralāsaṃ. || Sn_III,4.14 || 
469. Yamhī na māyā vasatī na māno, 
yo vītalobho amamo nirāso panuṇṇakodho abhinibbutatto, 
so brāhmaṇo sokamalaṃ ahāsi, -- 
tathāgato --pe-- || Sn_III,4.15 || 
[F._83] 470. Nivesanaṃ yo manaso ahāsi, 
pariggahā yassa na santi keci, 
anupādiyāno idha vā huraṃ vā, 
tathāgato . . . || Sn_III,4.16 || 
471. Samāhito yo udatāri oghaṃ dhammañ ca ñāsi paramāya diṭṭhiyā, 
khīṇāsavo antimadehadhārī, 
tathāgato . . . || Sn_III,4.17 || 
472. Bhavāsavā yassa vacī kharā ca vidhūpitā atthagatā na santi, 
sa vedagū sabbadhi vippamutto, -- 
tathāgato . . . || Sn_III,4.18 || 
473. 21Saṅgātigo yassa na santi saṅgā, 
yo mānasattesu amānasatto| 
(084) dukkhaṃ pariññāya sakhettavatthuṃ, 
tathāgato . . . || Sn_III,4.19 || 
474. Āsaṃ anissāya vivekadassī paravediyaṃ diṭṭhim upātivatto, 
ārammaṇā yassa na santi keci, 
tathāgato . . . || Sn_III,4.20 || 
475. Parovarā yassa samecca dhammā vidhūpitā atthagatā na santi, 
santo upādānakhaye vimutto, 
tathāgato . . . || Sn_III,4.21 || 
476. Saṃyojanaṃjātikhayantadassī yo pānudi rāgapathaṃ asesaṃ, 
suddho niddoso vimalo akāco, 
tathāgato . . . || Sn_III,4.22 || 
477. Yo attanā attānaṃ nanupassati samāhito ujjugato ṭhitatto, 
[F._84] sa ve anejo akhilo akaṃkho, -- 
tathāgato . . . || Sn_III,4.23 || 
478. Mohantarā yassa na santi keci, 
sabbesu dhammesu ca ñāṇadassī, 
sarīrañ ca antimaṃ dhāreti, 
patto (ca)15 sambodhi anuttaraṃ sivaṃ -- 
ettāvatā yakkhassa suddhi -- 
tathāgato arahati pūraḷāsaṃ". || Sn_III,4.24 || 
(085) 479. "Hutañ ca mayhaṃ hutam atthu saccaṃ, 
yaṃ tādisaṃ vedagunaṃ alatthaṃ, 
Brahmā hi sakkhi: patigaṇhātu me Bhagavā, bhuñjatu me Bhagavā pūraḷāsaṃ". || Sn_III,4.25 || 
480. "Gāthābhigītam me abhojaneyyaṃ, 
sampassataṃ brāhmaṇa n’ esa dhammo, 
gāthābhigītaṃ panudanti buddhā, 
dhamme satī brāhmaṇa vuttir esā.6 || Sn_III,4.26 || 
481. Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkucavūpasantaṃ annena pānena upaṭṭhahassu, 
khettaṃ hi taṃ puññapekhassa hoti". || Sn_III,4.27 || 
482. "Sādhāhaṃ Bhagavā tathā vijaññaṃ, 
yo dakkhiṇaṃ bhuñjeyya mādisassa, 
yaṃ yaññakāle pariyesamāno pappuyya tava sāsanaṃ". || Sn_III,4.28 || 
483. "Sārambhā yassa vigatā, cittaṃ yassa anāvilaṃ, 
vippamutto ca kāmehi, thīnaṃ yassa panūditaṃ, || Sn_III,4.29 || 
[F._85] 484. sīmantānaṃ vinetāraṃ jātimaraṇakovidaṃ muniṃ moneyyasampannaṃ tādisaṃ yaññam āgataṃ || Sn_III,4.30 || 
485. bhakuṭiṃ vinayitvāna pañjalikā namassatha, 
pūjetha annapānena, -- evaṃ ijjhanti dakkhiṇā". || Sn_III,4.31 || 
(086) 486. "Buddho bhavaṃ arahati pūraḷāsaṃ puññakkhettam anuttaraṃ āyāgo sabbalokassa, bhoto kinnaṃ mahapphalan" ti. || Sn_III,4.32 || 
Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaṃ etad avoca: "abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama: seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, 
‘cakkhumanto rūpāni dakkhintī’ ti, evam evam bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan" ti. 
Alattha kho Sundarikabhāradvājo brāhmaṇo --pe-- arahataṃ ahosī ti SUNDARIKABHĀRADVĀJASUTTAṂ NIṬṬHITAṂ. 
[F._86] 5. Māghasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. 
Atha kho Māgho māṇavo yena Bhagavā ten' 
upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, 
sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Māgho māṇavo 
(087) Bhagavantaṃ etad avoca: "ahaṃ hi bho Gotama dāyako dānapati vadaññū yācayogo, dhammena bhoge pariyesāmi, 
dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassa pi dadāmi, dvinnam pi dadāmi, 
tiṇṇam pi dadāmi, catunnam pi dadāmi, pañcannam pi dadāmi, channam pi dadāmi, sattannam pi dadāmi, 
aṭṭhannam pi dadāmi, navannam pi dadāmi, dasannam pi dadāmi, vīsāya pi dadāmi, tiṃsāya pi dadāmi, cattārīsāya pi dadāmi (paññāsāya pi dadāmi), satassa pi dadāmi, 
bhiyyo pi dadāmi, -- kaccāhaṃ bho Gotama evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmī" ti. "Taggha tvaṃ mānava evaṃ dadanto evaṃ yajanto bahuṃ puññam pasavasi, yo kho māṇava dāyako kānapati vadaññū yācayogo dhammena bhoge pariyesati dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassa pi dadāti-pe-satassa pi dadāti bhiyyo pi dadāti, 
bahuṃ so puññaṃ pasavatī" ti. 
Atha kho Māgho māṇavo Bhagavantaṃ gāthāya ajjhabhāsi: 
[F._87] 487. "Pucchām’ aham bho Gotamaṃ vadaññuṃ iti Māgho māṇavo kāsāyavāsiṃ agihaṃ carantaṃ: 
yo yācayogo dānapatī gahaṭṭho puññatthiko yajati puññapekho| 
(088) dadaṃ paresaṃ idha annapānaṃ, 
kattha hutaṃ yajamānassa sujjhe". || Sn_III,5.1 || 
488. "Yo yācayogo dānapatī gahaṭṭho Māghā ti Bhagavā puññatthiko yajati puññapekho dadaṃ paresaṃ idha annapānaṃ, 
ārādhaye dakkhiṇeyyehi tādi". || Sn_III,5.2 || 
489. {"Yo} yācayogo dānapatī gahaṭṭho iti (Māgho) māṇavo puññatthiko yajati puññapekho dadaṃ paresaṃ idha annapānaṃ, -- 
akkhāhi me Bhagavā dakkhiṇeyye". || Sn_III,5.3 || 
490. "Ye ve asattā vicaranti loke akiñcanā kevalino yatattā, 
kālena tesu havyaṃ pavecche, 
yo brāhmaṇo puññapekho yajetha. || Sn_III,5.4 || 
491. Ye sabbasaṃyojanabandhanacchidā dantā vimuttā anighā nirāsā, 
kālena tesu havyaṃ pavecche, 
yo brāhmaṇo puññapekho yajetha. || Sn_III,5.5 || 
492. Ye sabbasaṃyojanavippamuttā dantā vimuttā anighā nirāsā, 
kālena --pe--. || Sn_III,5.6 || 
493. Rāgañ ca dosañ ca pahāya mohaṃ khīṇāsavā vusitabrahmacariyā, 
kālena . . . || Sn_III,5.7 || 
[F._88] 494. Yesu na māyā vasatī na māno, | 
(089) ye vītalobhā amamā nirāsā, 
kālena . . . || Sn_III,5.8 || 
495. Ye ve na taṇhāsu upātipannā vitareyya oghaṃ amamā caranti, 
kālena . . . || Sn_III,5.9 || 
496. Yesan tu taṇhā n’ atthi kuhiñci loke bhavābhavāya idha vā huraṃ vā, 
kālena . . . || Sn_III,5.10 || 
497. Ye kāme hitvā agihā caranti susaññatattā tasaraṃ va ujju, 
kālena . . . || Sn_III,5.11 || 
498. Ye vītarāgā susamāhitindriyā cando va Rāhu-gahaṇā pamuttā, 
kālena . . . || Sn_III,5.12 || 
499. Samitāvino vītarāgā akopā, 
yesaṅ gatī n’ atthi idha vippahāya, 
kālena . . . || Sn_III,5.13 || 
500. Jahetvā jātimaraṇaṃ asesaṃ kathaṃkathaṃ sabbam upātivattā, 
kālena . . . || Sn_III,5.14 || 
501. Ye attadīpā vicaranti loke akiñcanā sabbadhi vippamuttā, 
kālena . . . || Sn_III,5.15 || 
502. Ye h’ ettha jānanti yathātathā idaṃ: 
‘ayam antimā, n’ atthi punabbhavo’ ti, 
kālena . . . || Sn_III,5.16 || 
(090) 503. Yo vedagū jhānarato satīmā sambodhipatto saraṇaṃ bahunnaṃ, 
[F._89] kālena tamhi havyaṃ pavecche, 
yo brāhmaṇo puññapekho yajetha". || Sn_III,5.17 || 
504. "Addhā amoghā mama pucchanā ahū, 
akkhāsi me Bhagavā dakkhineyye, 
tvaṃ h’ ettha jānāsi yathātathā idaṃ, 
tathā hi te vidito esa dhammo". || Sn_III,5.18 || 
505. "Yo yācayogo dānapatī gahaṭṭho iti Māgho māṇavo puññatthiko yajati puññapekho dadaṃ paresaṃ idha annapānaṃ, -- 
akkhāhi me Bhagavā yaññasampadaṃ". || Sn_III,5.19 || 
506. "Yajassu, yajamāno Māghā ti Bhagavā sabbattha vippasādehi cittaṃ: 
ārammaṇaṃ yajamānassa yaññaṃ, 
ettha patiṭṭhāya jahāti dosaṃ. || Sn_III,5.20 || 
507. So vītarāgo pavineyya dosaṃ mettaṃ cittaṃ bhāvayaṃ appamāṇaṃ rattiṃdivaṃ satataṃ appamatto sabbā disā pharate appamaññaṃ". || Sn_III,5.21 || 
508. "Ko sujjhati muccati bajjhatī ca, 
ken’ attanā gacchati Brahmalokaṃ, 
ajānato me muni brūhi puṭṭho, 
Bhagavāhi me sakkhi Brahm’ ajja diṭṭho,| 
(091) tvaṃ hi no Brahmasamo ti saccaṃ: 
kathaṃ upapajjati Brahmalokaṃ jutīmā". || Sn_III,5.22 || 
509. "Yo yajati tividhaṃ yaññasampadaṃ, 
Māghā ti Bhagavā ārādhavye dakkhiṇeyyehi tādi, 
[F._90] evaṃ yajitvā sammā yācayogo upapajjati Brahmalokan ti brūmī" ti. || Sn_III,5.23 || 
Evaṃ vutte Māgho māṇavo Bhagavantaṃ etad avoca: 
"abhikkantaṃ bho Gotama --pe-- ajjatagge pāṇupetaṃ saraṇaṃ gatan" ti MĀGHASUTTAṂ NIṬṬHITAṂ. 
6. Sabhiyasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandakanivāpe. 
Tena kho pana samayena Sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā uddiṭṭhā honti: "yo te Sabhiya samaṇo vā brāhmaṇo vā ime pañhe puṭṭho vyākaroti, tassa santike brahmacariyaṃ careyyāsī" ti. 
Atha kho Sabhiyo paribbājako tassā devatāya santike te pañhe uggahetvā, ye te samaṇabrāhmaṇā saṃghino gaṇino gaṇācariyā ñātā {yasassino} titthakarā 
(092) sādhusammatā bahujanassa, seyyathīdaṃ: Pūraṇo Kassapo Makkhali Gosālo Ajito Kesakambali Pakudho Kaccāyano Sañjayo Belaṭṭhiputto Nigaṇṭho Nātaputto, te upasaṃkamitvā te pañhe pucchati. Te Sabhiyena paribbājakena pañhe puṭṭhā na sampāyanti, asampāyantā kopañ ca dosañ ca appaccayañ ca pātukaronti, api ca Sabhiyañ ñeva paribbājakaṃ paṭipuc [F._91] chanti. 
Atha kho Sabhiyassa paribbājakassa etad ahosi: ‘ye kho te bhonto samaṇabrāhmaṇā saṃghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, 
seyyathīdaṃ: Pūraṇo Kassapo --pe-- Nigaṇṭho Nātaputto, te mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañ ca dosañ ca appaccayañ ca pātukaronti, api ca mañ ñev’ ettha paṭipucchanti:14 yan nūnāhaṃ hīnāyāvattitvā kāme paribhuñjeyyan’ ti. 
Atha kho Sabhiyassa paribbājakassa etad ahosi: ‘ayam pi samaṇo Gotamo saṅghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa: yan nūnāhaṃ samaṇaṃ Gotamaṃ upasaṃkamitvā ime pañhe puccheyyan’ ti. 
Atha kho Sabhiyassa paribbājakassa etad ahosi: ‘ye pi kho te bhonto samaṇabrāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayo anuppattā therā rattaññū cirapabbajitā saṃghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ: Pūraṇo Kassapo 
(093) --pe-- Nigaṇṭho Nātaputto, te pi mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañ ca dosañ ca appaccayañ ca pātukaronti, api ca mañ ñev’ ettha paṭipucchanti, kiṃ pana me samaṇo Gotamo ime pañhe puṭṭho vyākarissati, 
samaṇo hi Gotamo daharo c’ eva jātiyā navo ca pabbajjāyā' ti. 
Atha kho Sabhiyassa paribbājakassa etad ahosi: 
‘samaṇo kho ‘daharo’ ti na uññātabbo na paribhotabbo, 
daharo pi ce samaṇo hoti, so ca hoti mahiddhiko mahānhubhāvo: yan nūnahaṃ samaṇaṃ Gotamaṃ upasaṃkamitvā ime pañhe puccheyyan’ ti. 
Atha kho Sabhiyo paribbājako [F._92]yena Rājagahaṃ tena cārikaṃ pakkāmi, anupubbena cārikam caramāno yena Rājagahaṃ Veḷuvanaṃ Kalandakanivāpo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Sabhiyo paribbājako Bhagavantaṃ gāthāya ajjhabhāsi: 
510. "Kaṃkhī vecikicchī āgamaṃ iti Sabhiyo pañhe pucchitaṃ abhikaṃkhamano, 
tes’ antakaro bhavāhi me, 
pañhe me puṭṭho anupubbaṃ anudhammaṃ vyākarohi me". || Sn_III,6.1 || 
(094) 511. "Dūrato āgato si Sabhiyā ti Bhagavā pañhe pucchituṃ abhikaṃkhamāno, 
tes’ antakaro bhavāmi te, 
pañhe te puṭṭho anupubbam anudhammaṃ vyākaromi te.6 || Sn_III,6.2 || 
512. Puccha maṃ Sabhiya pañhaṃ, yaṃ kiñci manas’ icchasi, 
tassa tass’ eva pañhassa ahaṃ antaṃ karomi te" ti. || Sn_III,6.3 || 
Atha kho Sabhiyassa paribbājakassa etad ahosi: ‘acchariyaṃ vata bho, abbhutaṃ vata bho, yaṃ vatāhaṃ aññesu samaṇabrāhmaṇesu okāsamattam pi nālatthaṃ, 
tam me idaṃ samaṇena Gotamena okāsakammaṃ katan' 
ti attamano pamodito udaggo pītisomanassajāto Bhagavantaṃ pañhaṃ pucchi: 
513. "Kiṃpattinam āhu bhikkhunaṃ, 
iti Sabhiyo sorata kena, kathañ ca dantam āhu, 
buddho ti kathaṃ pavuccati, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.4 || 
(095) [F._93.] 514. "Pajjena katena attanā Sabhiyā ti Bhagavā parinibbānagato vitiṇṇakaṃkho vibhavañ ca bhavañ ca vippahāya vusitavā khīṇapunabbhavo sa bhikkhu. || Sn_III,6.5 || 
515. Sabbattha upekhako satīmā na so hiṃsati kañci sabbaloke tiṇṇo samano anāvilo, 
ussadā yassa na santi, sorato so. || Sn_III,6.6 || 
516. Yass’ indriyāni bhāvitāni ajjhattaṃ bahiddhā ca sabbaloke, 
nibbijjha imaṃ parañ ca lokaṃ kālaṃ kaṃkhati bhāvito, sa danto. || Sn_III,6.7 || 
517. Kappāni viceyya kevalāni saṃsāraṃ dubhayaṃ cutūpapātaṃ, 
vigatarajam anaṅgaṇaṃ visuddhaṃ pattaṃ jātikkhayaṃ tam āhu buddhan" ti. || Sn_III,6.8 || 
Atha kho Sabhiyo paribbājako Bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pītisomanassajāto Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
518. "Kiṃpattinaṃ āhu brāhmaṇaṃ, 
iti Sabhiyo samaṇaṃ kena, kathañ ca nhātako ti,| 
(096) nāgo ti kathaṃ pavuccati, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.9 || 
519. "Bāhetvā sabbapāpakāni Sabhiyā ti Bhagavā vimalo sādhusamāhito ṭhitatto saṃsāram aticca kevalī so, 
asito tādi pavuccate (sa) brahmā. || Sn_III,6.10 || 
[F._94] 520. Samitāvi pahāya puññapāpaṃ virajo ñatvā imaṃ parañ ca lokaṃ jātimaraṇaṃ upātivatto samaṇo tādi pavuccate tathattā. || Sn_III,6.11 || 
521. Ninhāya sabbapāpakāni ajjhattaṃ bahiddhā ca sabbaloke devamanussesu kappiyesu kappan n’ eti, tam āhu nhātako ti. || Sn_III,6.12 || 
522. Āguṃ na karoti kiñci loke, 
sabbasaṃyoge vissajja bandhanāni sabbattha na sajjati vimutto, 
nāgo tādi pavuccate tathattā" ti. || Sn_III,6.13 || 
Atha kho Sabhiyo paribbājako --pe-- Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
523. "Kaṃ khettajinaṃ vadanti buddhā, 
iti Sabhiyo kusalaṃ kena, kathañ ca paṇḍito ti,| 
(097) muni nāma kathaṃ pavuccati, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.14 || 
524. "Khettāni viceyya kevalāni Sabhiyā ti Bhagavā divyaṃ mānusakañ ca brahmakhettaṃ sabbakhettamūlabandhanā pamutto khettajino tādi pavuccate tathattā. || Sn_III,6.15 || 
525. Kosāni viceyya kevalāni dibbaṃ mānusakañ ca brahmakosaṃ sabbakosamūlabandhanā pamutto kusalo tādi pavuccate tathattā. || Sn_III,6.16 || 
[F._95] 526. Dubhayāni viceyya paṇḍarāni ajjhattaṃ bahiddhā ca suddhipañño kaṇhā-sukkaṃ upātivatto paṇḍito tādi pavuccate tathattā. || Sn_III,6.17 || 
527. Asatañ ca satañ ca ñatvā dhammaṃ ajjhattaṃ babiddhā ca sabbaloke devamanussehi pūjiyo so saṅgaṃ jālam aticca so munī" ti. || Sn_III,6.18 || 
Atha kho Sabhiyo paribbājako --pe-- Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
(098) 528. "Kiṃpattinam āhu vedagaṃ, 
iti Sabhiyo anuviditaṃ kena, kathañ ca viriyavā ti, 
ājāniyo kin ti nāma hoti, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.19 || 
529. "Vedāni viceyya kevalāni Sabhiyā ti Bhagavā samaṇānaṃ yāni p’ atthi brāhmaṇānaṃ sabbavedanāsu vītarāgo sabbaṃ vedam aticca vedagū so. || Sn_III,6.20 || 
530. Anuvicca papañca nāmarūpaṃ ajjhattaṃ bahiddhā ca {rogamūlaṃ} 
sabbarogamūlabandhanā pamutto anuvidito tādi pavuccate tathattā. || Sn_III,6.21 || 
531. Virato idha sabbapāpakehi nirayadukkham aticca viriyavā so, 
so viriyavā padhānavā dhīro tādi pavuccate tathattā. || Sn_III,6.22 || 
[F._96] 532. Yass’ assu lutāni bandhanāni ajjhattaṃ bahiddhā ca saṅgamūlaṃ, 
sabbassaṅgamūlabandhanā pamutto ājāniyo tādi pavuccate tathattā" ti. || Sn_III,6.23 || 
Atha kho Sabhiyo paribbājako --pe-- Bhagavantaṃ uttariṃ pañhaṃ apucchi: 
533. "Kiṃpattinam āhu sottiyaṃ, 
iti Sabhiyo| (099) ariyaṃ kena, kathañ ca caraṇavā ti, 
paribbājako kin ti nāma hoti, 
puṭṭho me Bhagavā vyākarohi". || Sn_III,6.24 || 
534. "Sutvā sabbadhammaṃ abhiññāya loke Sabhiyā ti Bhagavā sāvajjānavajjaṃ yad atthi kiñci abhibhuṃ akathaṃkathiṃ vimuttaṃ anighaṃ sabbadhi-m-āhu sottiyo {ti.} || Sn_III,6.25 || 
535. Chetvā āsavāni ālayāni vidvā so na upeti gabbhaseyyaṃ, 
saññaṃ tividhaṃ panujja paṃkaṃ kappan n’ eti, tam āhu ariyo ti. || Sn_III,6.26 || 
536. Yo idha caraṇesu pattipatto kusalo sabbadā ajāni dhammaṃ, 
sabbattha na sajjati vimutto, 
paṭighā yassa na santi, caraṇavā so. || Sn_III,6.27 || 
537. Dukkhavepakkaṃ yad atthi kammaṃ uddhaṃ adho ca tiriyañ cāpi majjhe parivajjayitā pariññacāri māyaṃ mānam atho pi lobhakodhaṃ [F._97] pariyantam akāsi nāmarūpaṃ, 
taṃ paribbājakam āhu pattipattan" ti. || Sn_III,6.28 || 
Atha kho Sab hiyo paribbājako Bhagavato {bhāsitaṃ} abhinanditvā anumoditvā attamano pamodito udaggo (100) pītisomanassajāto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim paṇāmetvā Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi: 
538. "Yāni ca tīṇi yāni ca saṭṭhi samaṇappavādasitāni bhūripañña saññakkhara-saññanissitāni osaraṇāni vineyya oghatam agā. || Sn_III,6.29 || 
539. Antagū si pāragū dukkhassa, 
arahāsi sammāsambuddho, khīṇāsavaṃ taṃ maññe, 
jutimā mutimā pahūtapañño, 
dukkhass’ antakara atāresi maṃ. || Sn_III,6.30 || 
540. Yaṃ me kaṃkhitam aññāsi, 
vicikicchaṃ maṃ atāresi, namo te, 
muni monapathesu pattipatta, 
akhila Ādiccabandhu sorato si. || Sn_III,6.31 || 
(101) 541. Yā me kaṃkhā pure āsi, tam me vyākāsi cakkhumā: 
addhā munī si sambuddho, -- n’ atthi nīvaraṇā tava, || Sn_III,6.32 || 
[F._98] 542. upāyāsā ca te sabbe viddhastā vinaḷīkatā, -- 
sītibhūto damappatto dhitimā saccanikkamo. || Sn_III,6.33 || 
543. Tassa te nāganāgassa mahāvīrassa bhāsato sabbe devā anumodanti ubho Nārada-Pabbatā. || Sn_III,6.34 || 
544. Namo te purisājañña, namo te purisuttama, 
sadevakasmiṃ lokasmiṃ n’ atthi te {paṭipuggalo.}11 || Sn_III,6.35 || 
545. Tuvaṃ Buddho, tuvaṃ Satthā, tuvaṃ Mārābhibhū muni, 
tuvam anusaye chetvā tiṇṇo tāres’ imaṃ pajaṃ. || Sn_III,6.36 || 
546. Upadhī te samatikkantā, āsavā te padālitā, 
sīho si anupādāno pahīnabhayabheravo. || Sn_III,6.37 || 
547. Puṇḍarīkaṃ yathā vaggu toye na upalippati, 
evaṃ puññe ca pāpe ca ubbaye tvaṃ na lippasi: 
pāde vīra pasārehi, Sabhiyo vandati Satthuno" ti. || Sn_III,6.38 || 
Atha kho Sabhiyo paribbājako Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca: "abhikkantaṃ bhante --pe-- dhammañ ca bhikkhusaṃghañ ca, labheyy [F._99] ā- 
haṃ bhante Bhagavato santike pabbajjaṃ, labheyyaṃ (102) upasampadan" ti. 
"Yo kho Sabhiya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṃkhati pabbajjaṃ ākaṃkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, api ca m’ ettha puggalavemattatā viditā" ti. 
"Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṃkhantā pabbajjaṃ ākaṃkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā" ti. 
Alattha kho Sabhiyo paribbājako Bhagavato santike pabbajjaṃ, alattha upasampadaṃ --pe-- aññataro kho panāyasmā Sabhiyo arahataṃ ahosī ti 
SABHIYASUTTAṂ NIṬṬHITAṂ. 
7. Selasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu cārikañ caramāno mahatā bhikkhusaṃghena saddhiṃ aḍḍhateḷa-(103) sehi bhikkhusatehi yena Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo etad avasari. 
Assosi kho Keṇiyo jaṭilo: "samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito [F._100] Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi Āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato, iti pi: so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ Buddho Bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti: sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī" ti. 
Atha kho Keṇiyo jaṭilo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Keṇiyaṃ jaṭilaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho Keṇiyo jaṭilo Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito Bhagavantaṃ {etad} avoca: 
"adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā" ti. 
Evaṃ vutte Bhagavā Keṇiyaṃ jaṭilaṃ etad avoca: "mahā kho Keṇiya 
(104) bhikkhusaṃgho aḍḍhateḷasāni bhikkhusatāni, tvañ ca kho brāhmaṇesu abhippasanno" ti. 
Dutiyam pi kho Keṇiyo jaṭilo Bhagavantaṃ etad avoca: "kiñcāpi bho Gotama mahā bhikkhusaṃgho aḍḍhateḷasāni bhikkhusatāni ahañ ca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā" ti. 
Dutiyam pi kho Bhagavā Keṇiyaṃ jaṭilaṃ etad avoca: 
"mahā kho Keṇiya bhikkhusaṃgho aḍḍhateḷasāni bhikkhusatāni, tvañ ca kho brāh [F._101] maṇesu abhippasanno" ti. 
Tatiyam pi kho Keṇiyo jaṭilo Bhagavantaṃ etad avoca: 
"kiñcāpi bho Gotama mahā bhikkhusaṃgho aḍḍhateḷasāni bhikkhusatāni ahañ ca kho brāhmaṇesu abhippasanno, 
adhivāsetv-eva me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā" ti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Keṇiyo jaṭilo Bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo ten’ upasaṃkami, 
upasaṃkamitvā mittāmacce ñātisālohite āmantesi: "suṇantu me bhonto mittāmaccā ñātisālohitā, samaṇo me Gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṃghena, yena me kāyaveyyāvaṭikaṃ kareyyāthā" ti. 
"Evaṃ bho" ti kho Keṇiyassa jaṭilassa mittāmaccā ñātisālohitā Keṇiyassa jaṭilassa paṭissutvā app-ekacce uddhanāni khaṇanti, app-ekacce kaṭṭhāni phāḷenti, appekacce bhājanāni dhovanti, app-ekacce udakamaṇikaṃ patiṭṭhāpenti, app-ekacce āsanāni paññāpenti, Keṇiyo pana jaṭilo sāmaṃ yeva maṇḍalamāḷaṃ paṭiyādeti. 
Tena kho pana samayena Selo brāhmaṇo Āpaṇe paṭivasati 
(105) tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tīṇi māṇavakasatāni mante vāceti. 
Tena kho pana samayena Keṇiyo jaṭilo Sele brāhmaṇe abhippasanno hoti. 
Atha kho Selo brāhmaṇo tīhi māṇavakasatehi parivuto jaṃghāvihāraṃ anucaṃkamamāno anuvicaramāno yena Keṇiyassa jaṭilassa assamo ten’ upasaṃkami. 
Addasā kho Selo brāhmaṇo Keṇiyassamiye jaṭile app-ekacce uddhanāni khaṇante --pe-- app-ekacce āsanāni [F._102] paññāpente, Keṇiyaṃ pana jaṭilaṃ sāmañ ñeva maṇḍalamāḷaṃ paṭiyādentaṃ, disvāna Keṇiyaṃ jaṭilaṃ etad avoca: "ki nu bhoto Keṇiyassa āvāho vā bhavissati vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyenā" ti. "Na me Sela āvāho bhavissati, na pi vivāho bhavissati, na pi rājā Māgadho Seniyo Bimbisāro nimantito svātanāya saddhiṃ balakāyena, api ca kho me mahāyañño paccupaṭṭhito atthi: samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ aḍḍhateḍasehi bhikkhusatehi Āpaṇaṃ anuppatto. 
Taṃ kho (106) pana bhavantaṃ Gotamaṃ --pe-- Buddho Bhagavā ti, so me nimantito svātanāya saddhiṃ bhikkhusaṃghenā" ti. 
"Buddho ti bho Keṇiya vadesi". 
"Buddho ti bho Sela vadāmi". 
"Buddho ti bho Keṇiya vadesi". 
"Buddho ti bho Sela vadāmī" ti. 
Atha bho Selassa brāhmaṇassa etad ahosi: ‘ghoso pi kho eso dullabho lokasmiṃ yadidaṃ ‘Buddho’ ti. 
Āgatāni kho pana asmākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā: sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato, tass’ imāni satta ratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanam eva sattamaṃ, parosahassaṃ kho pan’ assa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā, so imaṃ paṭhaviṃ sāgara [F._103] pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho panāgārasmā anagāriyāṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchaddo -- "kahaṃ pana bho Keṇiya etarahi so bhavaṃ Gotamo viharati arahaṃ sammāsambuddho" ti. 
Evaṃ vutte Keṇiyo jaṭilo dakkhiṇaṃ bāhaṃ paggahetvā Selaṃ brāhmaṇaṃ etad avoca: 
(107) "yen’ esā bho Sela nīlavanarājī" ti. 
Atha kho Selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena Bhagavā ten’ upasaṃkami. 
Atha kho Selo brāhmaṇo te māṇavake āmantesi: "appasaddā bhonto āgacchantu pade padaṃ nikkhipantā, durāsadā hi te bhagavanto sīhā va ekacarā, 
yadā cāhaṃ bho samaṇena Gotamena saddhiṃ manteyyaṃ, 
mā me bhonto antarantarā kathaṃ opātetha, kathāpariyosānam me bhavanto āgamentū" ti. 
Atha kho Selo brāhmaṇo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Selo brāhmaṇo Bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni samannesi. 
Addasā kho Selo brāhmaṇo Bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve, dvīsu mahāpurisalakkhaṇesu kaṃkhati vicikicchati nādhimuccati na sampasīdati: 
kosohite ca vatthaguyhe pahūtajivhatāya ca. 
Atha kho Bhagavato etad ahosi: ‘passati kho me ayaṃ Selo brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve, dvīsu mahāpurisalakkhaṇesu kaṃkhati vicikicchati nādhimuccati na sampasīdati: kosohite ca vatthaguyhe pahūtajivhatāya cā’ ti. 
Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi, yathā [F._104] addasa Selo brāhmaṇo Bhagavato kosohitaṃ (108) vatthaguyhaṃ. 
Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi, ubho pi nāsikasotāni anumasi paṭimasi, kevalam pi nalāṭamaṇḍalaṃ jivhāya chādesi. 
Atha kho Selassa brāhmaṇassa etad ahosi: ‘sammannāgato kho samaṇo Gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi, no ca kho naṃ jānāmi ‘Buddho vā no vā.' 
Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ: "ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī" ti, yan nūnāhaṃ samaṇaṃ Gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan 'ti. 
Atha kho Selo brāhmaṇo Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi: 
548. "Paripuṇṇakāyo suruci sujāto cārudassano suvaṇṇavaṇṇo si Bhagavā, susukkadāṭho si viriyavā. || Sn_III,7.1 || 
549. Narassa hi sujātassa ye bhavanti viyañjanā, 
sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā. || Sn_III,7.2 || 
550. Pasannanetto sumukho brahā uju patāpavā majjhe samaṇasaṃghassa ādicco va virocasi || Sn_III,7.3 || 
551. kalyāṇadassano bhikkhu kañcanasannibhattaco, -- 
kin te samaṇabhāvena evaṃ uttamavaṇṇino. || Sn_III,7.4 || 
[F._105] 552. Rājā arahasi bhavituṃ cakkavatti rathesabho cāturanto vijitāvī Jambusaṇḍassa issaro. || Sn_III,7.5 || 
(109) 553. Khattiyā bhoja-rājāno anuyuttā bhavanti te, 
rājābhirājā manujindo rajjaṃ kārehi Gotama". || Sn_III,7.6 || 
554. "Rājāham asmi Selā ti Bhagavā {dhammarājā} anuttaro, 
dhammena cakkaṃ vattemi, cakkaṃ appativattiyaṃ". || Sn_III,7.7 || 
555. "Sambuddho paṭijānāsi: 
*iti Selo brāhmaṇo* ‘dhammarājā anuttaro dhammena cakkaṃ vattemi’ iti bhāsasi Gotama. || Sn_III,7.8 || 
556. Ko nu senāpatī bhoto sāvako satthu-d-anvayo, 
ko te imaṃ anuvatteti dhammacakkaṃ pavattitaṃ". || Sn_III,7.9 || 
557. "Mayā pavattitaṃ cakkaṃ Selā ti Bhagavā dhammacakkaṃ anuttaraṃ Sāriputto anuvatteti anujāto Tathāgataṃ. || Sn_III,7.10 || 
558. Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañ ca bhāvitaṃ, 
pahātabbaṃ pahīnaṃ me, tasmā Buddho 'smi brāhmaṇa. || Sn_III,7.11 || 
[F._106] 559. Vinayassu mayī kaṃkhaṃ, adhimuccassu brāhmaṇa, 
dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso. || Sn_III,7.12 || 
(110) 560. Yesaṃ vo dullabho loke pātubhāvo abhiṇhaso, 
so 'haṃ brāhmaṇa sambuddho sallakatto anuttaro. || Sn_III,7.13 || 
561. Brahmabhūto atitulo Mārasenappamaddano sabbāmitte vasīkatvā modāmi akutobhayo". || Sn_III,7.14 || 
562. "Imaṃ bhonto nisāmetha, yathā bhāsati cakkhumā sallakatto mahāvīro, sīho va nadatī vane. || Sn_III,7.15 || 
563. Brahmabhūtaṃ atitulaṃ Mārasenappamaddanaṃ ko disvā na-ppasīdeyya api kaṇhābhijātiko. || Sn_III,7.16 || 
564. Yo maṃ icchati anvetu, yo vā n’ icchati gacchatu: 
idhāhaṃ pabbajissāmi varapaññassa santike". || Sn_III,7.17 || 
565. "Etañ ce ruccatī bhoto Sammāsambuddhasāsanaṃ, 
mayam pi pabbajissāma varapaññassa santike". || Sn_III,7.18 || 
566. "Brāhmaṇā tisatā ime yācanti pañjalīkatā: 
[F._107] brahmacariyaṃ carissāma Bhagavā tava santike". || Sn_III,7.19 || 
567. "Svākkhātaṃ brahmacariyaṃ Selā ti Bhagavā sandiṭṭhikam akālikaṃ, 
yattha amoghā pabbajjā appamattassa sikkhato" ti. || Sn_III,7.20 || 
Alattha kho Selo brāhmaṇo sapariso Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
{Atha} kho Keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā 
(111) Bhagavato kālaṃ ārocāpesi: "kālo bho Gotama, niṭṭhitaṃ bhattan" ti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Keṇiyassa jaṭilassa assamo ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
Atha kho Keṇiyo jaṭilo Buddha-pamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Keṇiyo jaṭilo Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Keṇiyaṃ jaṭilaṃ Bhagavā imāhi gāthāhi anumodi: 
568. "Aggihuttamukhā yaññā, Sāvittī chandaso mukhaṃ, 
rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ, || Sn_III,7.21 || 
569. nakkhattānaṃ mukhaṃ cando, ādicco tapatam mukhaṃ, 
puññaṃ ākaṃkhamānānaṃ saṃgho ve yajatam mukhan" ti. || Sn_III,7.22 || 
[F._108] Atha kho Bhagavā Keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. 
Atha kho āyasmā Selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva, 
(112) *yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti abbhaññāsi. *Aññataro ca kho panāyasmā Selo sapariso arahataṃ ahosi. 
Atha kho āyasmā Selo sapariso yena Bhagavā ten’ upasaṃkami, 
upasaṃkamitvā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten' 
añjalim paṇāmetvā Bhagavantaṃ gāthāhi ajjhabhāsi: 
570. "Yan taṃ saraṇam āgamha ito aṭṭhami cakkhumā, 
sattarattena Bhagavā dant’ amha tava sāsane. || Sn_III,7.23 || 
571. Tuvaṃ Buddho, tuvaṃ Satthā, tuvaṃ Mārābhibhū muni, 
tuvaṃ anusaye chetvā tiṇṇo tāres’ imaṃ pajaṃ. || Sn_III,7.24 || 
572. Upadhī te samatikkantā, āsavā te padālitā, 
sīho si anupādāno pahīnabhayabheravo. || Sn_III,7.25 || 
573. Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā: 
pāde vīra pasārehi, nāgā vandantu Satthuno" ti || Sn_III,7.26 || 
SELASUTTAṂ NIṬṬHITAṂ. 
8. Sallasutta. 
[F._109] 574. Animittam anaññātaṃ maccānaṃ idha jīvitaṃ kasirañ ca parittañ ca, tañ ca dukkhena saññutaṃ. || Sn_III,8.1 || 
(113) 575. Na hi so upakkamo atthi, yena jātā na miyyare, 
jaram pi patvā maraṇaṃ, evaṃdhammā hi pāṇino. || Sn_III,8.2 || 
576. Phalānam iva pakkānaṃ pāto papatanā bhayaṃ, 
evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ. || Sn_III,8.3 || 
577. Yathā pi kumbhakārassa katā mattikabhājanā sabbe bhedanapariyantā, evam maccāna jīvitaṃ. || Sn_III,8.4 || 
578. Daharā ca mahantā ca ye bālā ye ca paṇḍitā sabbe maccuvasaṃ yanti, sabbe maccuparāyanā. || Sn_III,8.5 || 
579. Tesaṃ maccuparetānaṃ gacchataṃ paralokato na pitā tāyate puttaṃ ñātī vā pana ñātake. || Sn_III,8.6 || 
580. Pekkhataṃ yeva ñātīnaṃ passa lālapataṃ puthu ekameko va maccānaṃ go vajjho viya niyyati. || Sn_III,8.7 || 
[F._110] 581. Evam abbhāhato loko maccunā ca jarāya ca, -- 
tasmā dhīrā na socanti viditvā lokapariyāyaṃ. || Sn_III,8.8 || 
582. Yassa maggaṃ na jānāsi āgatassa gatassa vā, 
ubho ante asampassaṃ niratthaṃ paridevasi. || Sn_III,8.9 || 
583. Paridevayamāno ce kañcid atthaṃ udabbahe sammūḷho hiṃsam attānaṃ, kayira c’ enaṃ vicakkhaṇo. || Sn_III,8.10 || 
584. Na hi raṇṇena sokena santiṃ pappoti cetaso, 
bhiyy’ ass’ uppajjate dukkhaṃ, sarīraṃ upahaññati, || Sn_III,8.11 || 
(114) 585. kiso vivaṇṇo bhavati hiṃsam attānam attanā: 
na tena petā pālenti, niratthā paridevanā. || Sn_III,8.12 || 
586. Sokam appajahaṃ jantu bhiyyo dukkhaṃ nigacchati, 
anutthuṇanto kālakataṃ sokassa vasam anvagū. || Sn_III,8.13 || 
587. Aññe pi passa gamine yathākammūpage nare maccuno vasam āgamma phandante v’ idha pāṇine. || Sn_III,8.14 || 
588. Yena yena hi maññanti, tato taṃ hoti aññathā, -- 
[F._111] etādiso vinābhāvo, passa lokassa pariyāyaṃ: || Sn_III,8.15 || 
589. api ce vassasataṃ jīve bhiyyo vā pana mānavo, 
ñātisaṃghā vinā hoti, jahāti idha jīvitaṃ. || Sn_III,8.16 || 
590. Tasmā arahato sutvā vineyya paridevitaṃ petaṃ kālakataṃ disvā ‘na so labbhā mayā’ iti. || Sn_III,8.17 || 
591. Yathā saraṇam ādittaṃ vārinā parinibbaye, 
evam pi dhīro sappañño paṇḍito kusalo naro khippam uppatitaṃ sokaṃ vāto tūlaṃ va dhaṃsaye || Sn_III,8.18 || 
592. paridevaṃ pajappañ ca domanassañ ca attano: 
attano sukham esāno abbahe sallam attano. || Sn_III,8.19 || 
593. Abbūḷhasallo asito santiṃ pappuyya cetaso, 
sabbasokaṃ atikkanto asoko hoti nibbuto ti || Sn_III,8.20 || 
SALLASUTTAṂ NIṬṬHITAṂ. 
(115) [F._112] 9. Vāseṭṭhadutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Icchānaṃkale viharati Icchānaṃkalavanasaṇḍe. 
Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā Icchānaṃkale paṭivasanti, seyyathīdaṃ: 
Caṃkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasāti brāhmaṇo Jāṇussoṇi brāhmaṇo Todeyyabrāhmaṇo aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. 
Atha kho Vāseṭṭha-Bhāradvājānaṃ māṇavānaṃ jaṃghāvihāraṃ anucaṃkamamānānaṃ anuvicaramānānaṃ ayam antarākathā udapādi: 
"kathaṃ bho brāhmaṇo hotī" ti. 
Bhāradvājo māṇavo evam āha: 
"yato kho bho ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ettāvatā kho brāhmaṇo hotī" ti. 
Vāseṭṭho māṇavo evam āha: "yato kho bho sīlavā ca hoti vatasampanno ca, ettāvatā kho brāhmaṇo hotī" ti. 
N’ eva kho asakkhi Bhāradvājo māṇavo 
(116) Vāseṭṭhaṃ māṇavaṃ saññapetuṃ, na pana asakkhi Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ saññapetuṃ. 
Atha kho Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ āmantesi: "ayaṃ kho Bhāradvāja samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Icchānaṃkale viharati Icchānaṃkalavanasaṇḍe, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato --pe-- Buddho Bhagavā ti, 
āyāma bho Bhāradvāja, yena samaṇo Gotamo ten’ upasaṃkamissāma, upasaṃkamitvā samaṇaṃ Gotamaṃ etam atthaṃ pucchissāma, yathā no samaṇo [F._113] Gotamo vyākarissati, tathā naṃ dhāressāmā" ti. 
"Evaṃ bho" ti kho Bhāradvājo māṇavo Vāseṭṭhassa māṇavassa paccassosi. 
Atha kho Vāseṭṭha-Bhāradvājā māṇavā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho Vāseṭṭho māṇavo Bhagavantaṃ gāthāhi ajjhabhāsi: 
594. "Anuññātapatiññātā tevijjā mayam asm’ ubho, 
ahaṃ Pokkharasātissa Tārukkhassāyaṃ māṇavo. || Sn_III,9.1 || 
595. Tevijjānaṃ yad akkhātaṃ, tatra kevalino smase, 
padak' asmā veyyākaraṇā jape ācariyasādisā. || Sn_III,9.2 || 
(117) 596. Tesan no jātivādasmiṃ vivādo atthi Gotama: 
"jātiyā brāhmaṇo hoti" Bhāradvājo iti bhāsati, 
ahañ ca "kammanā" brūmi, evaṃ jānāhi cakkhuma. || Sn_III,9.3 || 
597. Te na sakkoma saññattuṃ aññamaññaṃ mayaṃ ubho, 
bhavantaṃ puṭṭhum āgamhā sambuddhaṃ iti vissutaṃ. || Sn_III,9.4 || 
598. Candaṃ yathā khayātītaṃ pecca pañjalikā janā [F._114] vandamānā namassanti, evaṃ lokasmiṃ Gotamaṃ. || Sn_III,9.5 || 
599. Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma Gotamaṃ: 
jātiyā brāhmaṇo hoti udāhu bhavati kammanā, 
ajānataṃ no pabrūhi, yathā jānemu brāhmaṇaṃ". || Sn_III,9.6 || 
600. "Tesaṃ vo 'haṃ vyakkhissaṃ Vāseṭṭhā ti Bhagavā anupubbaṃ yathātathaṃ jātivibhaṅgaṃ pāṇānaṃ, aññamaññā ti jātiyo. || Sn_III,9.7 || 
601. Tiṇarukkhe pi jānātha, na cāpi paṭijānare, 
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. || Sn_III,9.8 || 
(118) 602. Tato kīṭe paṭaṅge ca yāva kunthakipillike, 
liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo. || Sn_III,9.9 || 
603. Catuppade pi jānātha khuddake ca mahallake, liṅgaṃ --pe--. || Sn_III,9.10 || 
604. Pādūdare pi jānātha urage dīghapiṭṭhike, liṅgaṃ . . . || Sn_III,9.11 || 
605. Tato macche pi jānātha urage dīghapiṭṭhike, liṅgaṃ . . . || Sn_III,9.12 || 
[F._115] 606. Tato pakkhī pi jānātha pattayāne vihaṅgame, liṅgaṃ . . . || Sn_III,9.13 || 
607. Yathā etāsu jātisu liṅgaṃ jātimayaṃ puthu, 
evaṃ n’ atthi manussesu liṅgaṃ jātimayaṃ puthu: || Sn_III,9.14 || 
608. na kesehi na sīsena na kaṇṇehi na akkhihi na mukhena na nāsāya na oṭṭhehi bhamūhi vā || Sn_III,9.15 || 
609. na gīvāya na aṃsehi na udarena na piṭṭhiyā na soṇiyā na urasā na sambādhe na methune || Sn_III,9.16 || 
610. na hatthehi na pādehi na aṅgulīhi nakhehi vā na jaṃghāhi na ūrūhi na vaṇṇena sarena vā liṅgaṃ jātimayaṃ n’ eva, yathā aññāsu jātisu. || Sn_III,9.17 || 
(119) 611. Paccattaṃ sasarīresu manussesv-etaṃ na vijjati vokārañ ca manussesu samaññāya pavuccati. || Sn_III,9.18 || 
612. Yo hi koci manussesu gorakkhaṃ upajīvati, 
evaṃ Vāseṭṭha jānāhi, kassako so, na brāhmaṇo. || Sn_III,9.19 || 
[F._116] 613. Yo hi koci manussesu puthu sippena jīvati, 
evaṃ Vāseṭṭha jānāhi, sippiko so, na brāhmaṇo. || Sn_III,9.20 || 
614. Yo hi koci manussesu vohāraṃ upajīvati, 
evaṃ Vāseṭṭha jānāhi, vāṇijo so, na brāhmaṇo. || Sn_III,9.21 || 
615. Yo hi koci manussesu parapessena jīvati, 
evaṃ Vāseṭṭha jānāhi, pessiko so, na brāhmaṇo. || Sn_III,9.22 || 
616. Yo hi koci manussesu adinnam upajīvati, 
evaṃ Vāseṭṭha jānāhi, coro eso, na brāhmaṇo. || Sn_III,9.23 || 
617. Yo hi koci manussesu issatthaṃ upajīvati, 
evaṃ Vāseṭṭha jānāhi, yodhājīvo, na brāhmaṇo. || Sn_III,9.24 || 
618. Yo hi koci manussesu porohiccena jīvati, 
evaṃ Vāseṭṭha jānāhi, yājako so, na brāhmaṇo. || Sn_III,9.25 || 
619. Yo hi koci manussesu gāmaṃ raṭṭhañ ca bhuñjati, 
evaṃ Vāseṭṭha jānāhi, rājā eso, na brāhmaṇo. || Sn_III,9.26 || 
620. 12Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ, 
[F._117] bhovādi nāma so hoti, sa ve hoti sakiñcano, 
-- akiñcanaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. || Sn_III,9.27 || 
621. Sabbasaṃyojanaṃ chetvā yo ve na paritassati, 
saṅgātigaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. || Sn_III,9.28 || 
(120) 622. Chetvā nandhiṃ varattañ ca sandānaṃ sahanukkamaṃ ukkhittapalighaṃ buddhaṃ --pe--. || Sn_III,9.29 || 
623. Akkosaṃ vadhabandhañ ca aduṭṭho yo titikkhati, 
khantībalaṃ balānīkaṃ tam ahaṃ brūmi brāhmaṇaṃ. || Sn_III,9.30 || 
624. Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ dantaṃ antimasārīraṃ --pe--. || Sn_III,9.31 || 
625. Vāri pokkharapatte va, āragge-r-iva sāsapo yo na lippati kāmesu, . . . || Sn_III,9.32 || 
626. Yo dukkhassa pajānāti idh’ eva khayam, attano, 
pannabhāraṃ visaṃyuttaṃ . . . || Sn_III,9.33 || 
627. Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ uttamatthaṃ anuppattaṃ . . . || Sn_III,9.34 || 
628. Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ anokasāriṃ appicchaṃ . . . || Sn_III,9.35 || 
[F._118] 629. Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca yo na hanti na ghāteti, . . . || Sn_III,9.36 || 
630. Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ sādānesu anādānaṃ . . . || Sn_III,9.37 || 
631. Yassa rāgo ca doso ca māno makkho ca pātito sāsapo-r-iva āraggā, . . . || Sn_III,9.38 || 
(121) 632. Akakkasaṃ viññapaniṃ giraṃ saccaṃ udīraye, 
yāya nabhisaje kañci, . . . || Sn_III,9.39 || 
633. Yo ca dīghaṃ va rassaṃ vā aṇuṃthūlaṃ subhāsubhaṃ loke adinnaṃ nadiyati, . . . || Sn_III,9.40 || 
634. Āsā yassa na vijjanti asmiṃ loke paramhi ca, 
nirāsayaṃ visaṃyuttaṃ . . . || Sn_III,9.41 || 
635. Yassālaya na vijjanti, aññāya kathaṃkathī, 
amatogadhaṃ anuppattaṃ . . . || Sn_III,9.42 || 
636. Yo 'dha puññañ ca pāpañ ca ubho saṅgaṃ upaccagā, 
asokaṃ virajaṃ suddhaṃ . . . || Sn_III,9.43 || 
637. Candaṃ va vimalaṃ suddhaṃ vippasannaṃ anāvilaṃ nandībhavaparikkhīṇaṃ . . . || Sn_III,9.44 || 
638. Yo imaṃ palipathaṃ duggaṃ {saṃsāraṃ} moham accagā tiṇṇo pāragato jhāyī16 [F._119] anejo akathaṃkathī anupādāya nibbuto, . . . || Sn_III,9.45 || 
639. Yo 'dha kāme pahatvāna anāgāro paribbaje, 
kāmābhavaparikkhīṇaṃ . . . || Sn_III,9.46 || 
640. Yo 'dha taṇhaṃ pahatvāna anāgāro paribbaje, 
taṇhābhavaparikkhīṇaṃ . . . || Sn_III,9.47 || 
641. Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā, 
sabbayogavisaṃyuttaṃ . . . || Sn_III,9.48 || 
642. Hitvā ratiñ ca aratiñ ca sītibhūtaṃ nirūpadhiṃ sabbalokābhibbuṃ vīraṃ . . . || Sn_III,9.49 || 
(122) 643. Cutiṃ yo vedi sattānaṃ upapattiñ ca sabbaso, 
asattaṃ sugataṃ buddhaṃ . . . || Sn_III,9.50 || 
644. Yassa gatiṃ na jānanti devā gandhabbamānusā, 
khīṇāsavaṃ arahantaṃ . . . || Sn_III,9.51 || 
645. Yassa pure ca pacchā ca majjhe ca n’ atthi kiñcanaṃ, 
akiñcanaṃ anādānaṃ . . . || Sn_III,9.52 || 
646. Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ anejaṃ nahātakaṃ buddhaṃ . . . || Sn_III,9.53 || 
647. Pubbenivāsaṃ yo vedi saggāpāyañ ca passati, 
atho jātikkhayaṃ patto, tam ahaṃ brūmi brāhmaṇaṃ. || Sn_III,9.54 || 
[F._120] 648. Samaññā h’ esā lokasmiṃ nāmagottaṃ pakappitaṃ, 
sammuccā samudāgataṃ tattha tattha pakappitaṃ, || Sn_III,9.55 || 
649. dīgharattam anusayitaṃ diṭṭhigatam ajānataṃ, -- 
ajānantā no pabruvanti: "jātiyā hoti brāhmaṇo". || Sn_III,9.56 || 
650. Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo, 
kammanā brāhmaṇo hoti, kammanā hoti abrāhmaṇo. || Sn_III,9.57 || 
651. Kassako kammanā hoti, sippiko hoti kammanā, 
vāṇijo kammanā hoti, pessiko hoti kammanā, || Sn_III,9.58 || 
652. coro pi kammanā hoti, yodhājīvo pi kammanā, 
yājako kammanā {hoti}, rājā pi hoti kammanā. || Sn_III,9.59 || 
(123) 653. Evam etaṃ yathābhūtaṃ kammaṃ passanti paṇḍitā paṭiccasamuppādadasā kammavipākakovidā. || Sn_III,9.60 || 
654. Kammanā vattatī loko, kammanā vattatī pajā, 
kammanibandhanā sattā rathassāṇiva yāyato. || Sn_III,9.61 || 
655. Tapena brahmacariyena saṃyamena damena ca -- 
[F._121] etena brāhmaṇo hoti, etaṃ brāhmaṇam uttamaṃ. || Sn_III,9.62 || 
656. Tīhi vijjāhi sampanno santo khīṇapunabbhavo, 
evaṃ Vāseṭṭha jānāhi, Brahmā Sakko vijānatan" ti. || Sn_III,9.63 || 
Evaṃ vutte Vāseṭṭha-hāradvājā māṇavā Bhagavantaṃ etad avocuṃ: "abhikkantaṃ bho Gotama --pe-- *ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca, *upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇāgate" ti 
VĀSEṬṬHASUTTAṂ NIṬṬHITAṂ. 
10. Kokāliyasutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho kokāliyo bhikkhu yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhaga-(124)vantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Kokāliyo bhikkhu Bhagavantaṃ etad avoca: 
"pāpicchā bhante Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃgatā" ti. 
Evaṃ vutte Bhagavā Kokāliyaṃ bhikkhuṃ etad avoca: "mā h’ evaṃ Kokāliya, mā h' 
evaṃ Kokāliya, pasādehi kokāliya Sāriputta-Moggallānesu cittaṃ, pesalā Sāriputta-Moggallānā" ti. 
Dutiyam pi kho Kokāliyo bhikkhu Bhagavantaṃ etad avoca: 
"kiñcāpi [F._122] me bhante Bhagavā saddhāyiko paccayiko, atha kho pāpicchā va Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃgatā" ti. 
Dutiyam pi kho Bhagavā Kokāliyaṃ bhikkhuṃ etad avoca: "mā h’ evaṃ Kokāliya, 
mā h’ evaṃ Kokāliya, pasādehi Kokāliya Sāriputta-Moggallānesu cittaṃ, pasalā Sāriputta-Moggallān" ti Tatiyam pi kho Kokāliyo bhikkhu Bhagavantaṃ etad avoca: "kiñcāpi me bhante Bhagavā saddhāyiko paccayiko, 
atha kho pāpicchā va Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃgatā" ti. 
tatiyam pi kho Bhagavā Kokāliyaṃ bhikkhuṃ etad avoca: "nā h’ evaṃ Kokāliya, 
mā h’ evaṃ Kokāliya, pasādehi Kokāliya SāriputtaMoggallānesu cittaṃ, pesalā Sāriputta-Moggallānā" ti. 
Atha kho Kokāliyo bhikkhu uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Acirapakkantassa ca Kokāliyassa bhikkhuno sāsapamattīhi piḷakāhi sabbo kāyo phuṭo ahosi, sāsapamattiyo hutvā mugamattiyo ahesuṃ, muggamattiyo hutvā kalāyamattiyo ahesuṃ, {kaḷāyamattiyo} hutvā kolaṭṭhimattiyo ahesuṃ, 
(125) kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ, kolamattiyo hutvā āmalakamattiyo ahesuṃ, āmalakamattiyo hutvā beḷuvasalāṭukamattiyo ahesuṃ, beḷuvasalāṭukamattiyo hutvā billimattiyo ahesuṃ, billimattiyo hutvā pabhijjiṃsu, pubbañ ca lohitañ ca pagghariṃsu. 
Atha kho Kokāliyo bhikkhu ten’ evābādhena kālam akāsi, kālakato ca Kokāliyo bhikkhu Padumanirayaṃ upapajji SāriputtaMoggallānesu cittaṃ āghātetvā. 
Atha kho Brahmā Sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakāppaṃ Jetavanaṃ [F._123) Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Brahmā Sahampati Bhagavantaṃ etad avoca: "Kokāliyo bhante bhikkhu kālakato, kālakato ca bhante Kokāliyo bhikkhu Padumanirayaṃ upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā" ti. 
Idam avoca Brahmā Sahampati, idaṃ vatvā *bhagavantaṃ abhivādetvā* padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: "imaṃ bhikkhave rattiṃ Brahmā Sahampati abhikkantāya rattiyā --pe-- idam avoca Brahmā Sanampati, idaṃ vatvā* maṃ abhivādetvā* padakkhiṇaṃ katvā tatth’ ev’ antaradhāyī" ti. 
Evaṃ vutte aññataro bhikkhu (126) Bhagavantaṃ etad avoca: "kīvadīghaṃ nu kho bhante Padume niraye āyuppamāṇan" ti. 
"Dīghaṃ kho bhikkhu Padume niraye āyuppamāṇaṃ, taṃ na sukaraṃ saṃkhātuṃ ‘ettakāni vassāni' iti vā ‘ettakāni vassasatāni' iti vā ‘ettakāni vassasahassāni’ iti vā ‘ettakāni vassasatasahassāni’ iti vā" ti. 
"Sakkā pana bhante upamā kātun" ti. 
"Sakkā bhikkhū" ti Bhagavā avoca: "seyyathapi bhikkhu vīsatikhāriko Kosalako tilavāho, tato puriso vassasatassa vassasatassa accayena ekam ekaṃ tilaṃ uddhareyya, khippataraṃ kho so bhikkhu vīsatikhāriko Kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tv-eva eko Abbudo nirayo. 
Seyyathapi bhikkhu vīsati Abbudā nirayā, evam eko Nirabbudo nirayo, seyyathapi bhikkhu vīsati Nirabbudā nirayā, evam eko Ababo nirayo, seyyathāpi bhikkhu vīsati Ababā [F._124] nirayā, evam eko Ahaho nirayo, seyyathapi bhikkhu vīsati Ahahā nirayā, evam eko Aṭaṭo nirayo, 
seyyathāpi bhikkhu vīsati Aṭaṭā nirayā, evam eko Kumudo nirayo, seyyathāpi vīsati Kumudā nirayā, evam eko Sogandhiko nirayo, seyyathāpi bhikkhu vīsati Sogandhikā nirayā, evam eko Uppalako nirayo, seyyathāpi bhikkhu vīsati Uppalakā nirayā, evam eko Puṇḍarīko nirayo, 
seyyathāpi bhikkhu vīsati Puṇḍarīkā nirayā, evam eko Padumo nirayo. 
Padumaṃ kho pana bhikkhu nirayaṃ Kokāliyo bhikkhu upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā" ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
(127) 657. "Purisassa hi jātassa kuṭhārī jāyate makhe, 
yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ. || Sn_III,10.1 || 
658. Yo nindiyaṃ pasaṃsati, 
taṃ vā nindati yo pasaṃsiyo, 
vicināti mukhena so kaliṃ, 
kalinā tena sukhaṃ na vindati. || Sn_III,10.2 || 
659. Appamatto ayaṃ kali, 
yo akkhesu dhanaparājayo sabbassāpi sahāpi attanā, -- 
ayam eva mahattaro kali, 
yo sugatesu manaṃ padosaye. || Sn_III,10.3 || 
660. Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsa ca pañca ca abbudāni, 
[F._125] yam ariyagarahī nirayaṃ upeti vācaṃ manañ ca paṇidhāya pāpakaṃ. || Sn_III,10.4 || 
661. Abhūtavādī nirayaṃ upeti, 
yo vā pi katvā "na karomī" ti cāha, 
ubbho pi te pecca samā bhavanti nihīnakammā manujā parattha. || Sn_III,10.5 || 
662. Yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa, 
tam eva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃ va khitto. || Sn_III,10.6 || 
663. Yo lobhaguṇe anuyutto, 
so vacasā paribhāsati aññe| 
(128) assaddho kadariyo avadaññū macchari pesuṇiyasamiṃ anuyutto. || Sn_III,10.7 || 
664. Mukhadugga vibhūta-m-anariya bhūnahu pāpaka dukkatakāri purisanta kali avajāta mā bahu bhāṇ' idha, nerayiko 'si. || Sn_III,10.8 || 
665. Rajam ākirasi ahitāya, 
sante garahasi kibbisakārī, 
bahuni ca duccaritāni caritvā gañchisi kho papataṃ cirarattaṃ. || Sn_III,10.9 || 
666. Na hi nassati kassaci kammaṃ, 
eti ha taṃ, labhat’ eva suvāmī, 
dukkhaṃ mando paraloke attani passati kibbisakārī. || Sn_III,10.10 || 
[F._126] 667. Ayosaṃkusamāhataṭṭhānaṃ tiṇhadhāraṃ ayasūlam upeti, | 
(129) atha tatta ayo guḷasannibhaṃ bhojanam atthi tathā patirūpaṃ. || Sn_III,10.11 || 
668. Na hi vaggu vadanti vadantā, 
nābhijavanti, na tāṇam upenti, 
aṅgāre santhate senti, 
agginisamaṃ jalitaṃ pavisanti. || Sn_III,10.12 || 
669. Jālena ca onahiyānā tattha hananti ayomayakūṭehi, 
andhaṃ va timisam āyanti, 
taṃ vitataṃ hi yathā mahikāyo. || Sn_III,10.13 || 
670. Atha lohamayaṃ pana kumbhiṃ agginisamaṃ jalitaṃ pavisanti, 
paccanti hi tāsu cirarattaṃ agginisamāsu samuppilavāso. || Sn_III,10.14 || 
671. Atha pubbalohitamisse tattha *kiṃ paccati* kibbisakārī,| 
(130) yañ ñan disataṃ adhiseti, 
tattha kilijjati samphusamāno. || Sn_III,10.15 || 
672. Puḷavāvasathe salilasmiṃ tattha *kiṃ paccati* kibbisakāri, 
gantuṃ na hi tīram ap’ atthi, 
sabbasamā hi samantakapallā. || Sn_III,10.16 || 
673. Asipattavanaṃ pana tiṇhaṃ taṃ pavisanti samacchidagattā, 
[F._127] jivhaṃ baḷisena gahetvā āracayāracayā vihananti. || Sn_III,10.17 || 
674. Atha Vetaraṇiṃ pana duggaṃ tiṇhadhāraṃ khuradhāram upenti, 
tattha mandā papatanti pāpākarā pāpāni karitvā. || Sn_III,10.18 || 
(131) 675. Khādanti hi tattha rudante sāmā sabalā kākoḷagaṇā ca soṇā sigālā paṭigijjhā, 
kulalā vāyasa ca vitudanti. || Sn_III,10.19 || 
676. Kicchā vatāyaṃ idha vutti, 
yaṃ jano passati kibbisakārī, -- 
tasmā idha jīvitasese kiccakaro siyā naro na ca majje. || Sn_III,10.20 || 
677. Te gaṇitā vidūhi tilavāhā, 
ye Padume niraye upanītā, 
nahutāni hi koṭiyo pañca bhavanti dvādasa koṭisatāni pun’ aññā. || Sn_III,10.21 || 
678. Yāva-dukkhā nirayā idha vuttā, 
tattha pi tāvaciraṃ vasitabbaṃ, -- 
tasmā sucipesalasādhuguṇesu vācaṃ manaṃ satataṃ parirakkhe" ti || Sn_III,10.22 || 
KOKĀLIYASUTTAṂ NIṬṬHITAṂ. 
[F._128] 11. Nālakasutta. 
679. Ānandajāte tidasagaṇe patīte sakkacca Indaṃ sucivasane ca deve dussaṃ gahetvā atiriva thomayante Asito isi addasa divāvihāre. || Sn_III,11.1 || 
(132) 680. Disvāna deve muditamane udagge cittiṃkaritvā idam avocāsi tattha: 
"kiṃ devasaṃgho atiriva kalyarīpo, 
dussaṃ gahetvā bhamayatha kiṃ paṭicca. || Sn_III,11.2 || 
681. Yadā pi āsi asurehi saṅgamo, 
jayo surānaṃ asurā parājitā, 
tadā pi n’ etādiso lomahaṃsano: 
kim abbhutaṃ daṭṭhu marū pamoditā. || Sn_III,11.3 || 
682. Seḷenti gāyanti ca vādayanti ca bhujāni poṭhenti ca naccayanti ca, -- 
pucchāmi vo 'haṃ Merumuddhavāsine, 
dhunātha me saṃsayaṃ khippa mārisā". || Sn_III,11.4 || 
683. "So Bodhisatto ratanavaro atulyo manussaloke hitasukhatāya jāto Sakyānaṃ gāme janapade Lumbineyye, 
ten’ amha tuṭṭhā atiriva kalyarūpā. || Sn_III,11.5 || 
684. So sabbasattutamo aggapuggalo narāsabho sabbapajānaṃ uttamo| 
(133) vattessati cakkaṃ Isivhaye vane nadaṃ va sīho balavā migādhibhū". || Sn_III,11.6 || 
[F._129] 685. Taṃ saddaṃ sutvā turitam avaṃsarī so, 
Suddhodanassa tada bhavanaṃ upāgami, 
nisajja tattha idam avocāsi Sakye: 
"kuhiṃ kumāro, aham api daṭṭhukāmo". || Sn_III,11.7 || 
686. Tato kumāraṃ jalitam iva suvaṇṇaṃ ukkāmukhe va sukusalasampahaṭṭhaṃ daddallamānaṃ suriyā anomavaṇṇaṃ dassesu puttaṃ Asitavhayassa Sakyā. || Sn_III,11.8 || 
687. Disvā kumāraṃ sikhim iva pajjalantaṃ tārāsabhaṃ va nabhasigamaṃ visuddhaṃ suriyan tapantaṃ sarada-r-iv’ abbhamuttaṃ ānandajāto vipulam alattha pītiṃ. || Sn_III,11.9 || 
688. Anekasākhañ ca sahassamaṇḍalaṃ chattaṃ marū dhārayum antalikkhe, 
sucaṇṇadaṇḍā vītipatanti cāmarā, 
na dissare cāmarachattagāhakā. || Sn_III,11.10 || 
(134) 689. Disvā jaṭi Kaṇhasirivhayo isi suvaṇṇanekkhaṃ viya paṇḍukambale setañ ca chattaṃ dhariyanta muddhani udaggacitto sumano paṭiggahe. || Sn_III,11.11 || 
690. Paṭiggahetvā pana Sakyapuṅgavaṃ jigiṃsako lakkhaṇamantapāragū pasannacitto giram abbhudīrayi: 
"anuttar’ āyaṃ dipadānam uttamo". || Sn_III,11.12 || 
691. Ath' attano gamanam anussaranto akalyarūpo galayati assukāni, 
[F._130] disvāna Sakyā isim avocuṃ rudantaṃ: 
"no ce kumāre bhavissati antarāyo". || Sn_III,11.13 || 
692. Disvāna Sakye isi-m-avoca akalye: 
"nāhaṃ kumāre ahitam anussarāmi, 
na cāpi-m-assa bhavissati antarāyo, 
na orak’ āyaṃ, adhimanasā bhavātha. || Sn_III,11.14 || 
693. Sambodhiyaggaṃ phusissat' āyaṃ kumāro, 
so dhammacakkaṃ paramavisuddhadassī vattessat’ āyaṃ bahujanahitānukampī, 
vitthārik' assa bhavissati brahmacariyaṃ. || Sn_III,11.15 || 
(135) 694. Mamañ ca āyu na ciram idhāvaseso, 
ath’ antarā me bhavissati kālakiriyā, 
so 'haṃ na sussaṃ asamadhurassa dhammaṃ, 
ten’ amhi aṭṭo vyasanagato aghāvī". || Sn_III,11.16 || 
695. So Sākiyānaṃ vipulaṃ janetva pūtiṃ antepuramhā niragama brahmacārī. -- 
So bhāgineyyaṃ sayam anukampamāno samādapesi asamadhurassa dhamme:12 || Sn_III,11.17 || 
696. "‘Buddho’ ti ghosaṃ yada parato suṇāsi ‘sambodhipatto vicarati dhammamaggaṃ,' gantvāna tattha samayaṃ paripucchiyāno carassu tasmiṃ Bhagavati brahmacariyaṃ". || Sn_III,11.18 || 
697. Tenānusiṭṭho hitamanasena tādinā anāgate paramavisuddhadassinā [F._131] so Nālako upacitapuññasañcayo Jinaṃ patikkhaṃ parivasi rakkhitindriyo. || Sn_III,11.19 || 
698. Sutvāna ghosaṃ Jinavaracakkavattane gantvāna disvā isinisabhaṃ pasanno| 
(136) moneyyaseṭṭhaṃ munipavaraṃ apucchi samāgate Asitavhayassa sāsane ti3 || Sn_III,11.20 || 
Vatthugāthā niṭṭhitā. 
699. "Aññātam etaṃ vacanaṃ Asitassa yathātathaṃ, 
taṃ taṃ Gotama pucchāma sabbadhammāna pāraguṃ: || Sn_III,11.21 || 
700. Anagāriy' upetassa bhikkhācariyaṃ jigiṃsato muni pabrūhi me puṭṭho moneyyaṃ uttamaṃ padaṃ". || Sn_III,11.22 || 
701. "Moneyyan te upaññissan ti Bhagavā dukkaraṃ durabhisambhavaṃ, 
handa te naṃ pavakkhāmi, santhambhassu daḷho bhava. || Sn_III,11.23 || 
702. Samānabhāvaṃ kubbetha gāme akkuṭṭhavanditaṃ, 
manopadosaṃ {rakkheyya}, santo anuṇṇato care. || Sn_III,11.24 || 
(137) 703. Uccāvacā niccharanti dāye aggisikhūpamā [F._132] nariyo muniṃ palobhenti, tā su taṃ mā palobhayuṃ. || Sn_III,11.25 || 
704. Virato methunā dhammā hitvā kāme parovare aviruddho asāratto pāṇesu tasathāvare, || Sn_III,11.26 || 
705. ‘yathā ahaṃ tathā ete, yathā ete tathā ahaṃ,' 
attānaṃ upamaṃ katvā na haneyya na ghātaye. || Sn_III,11.27 || 
706. Hitvā icchañ ca lobhañ ca, yattha satto puthujjano, 
cakkhumā {paṭipajjeyya}, tareyya narakaṃ imaṃ. || Sn_III,11.28 || 
707. Ūnūdaro mitāhāro appicch’ assa alolupo, 
sa ve icchāya nicchāto aniccho hoti nibbuto. || Sn_III,11.29 || 
708. Sa piṇḍacāraṃ caritvā vanantam abhihāraye upaṭṭhito rukkhamūlasmiṃ āsanūpagato muni. || Sn_III,11.30 || 
709. Sa jhānapasuto dhīro vanante ramito siyā, 
jhāyetha rukkhamūlasmiṃ attānam abhitosayaṃ. || Sn_III,11.31 || 
710. Tato ratyā vivasane gāmantam abhihāraye, 
[F._133] avhānaṃ nābhinandeyya abhihārañ ca gāmato. || Sn_III,11.32 || 
711. Na munī gāmam āgamma kulesu sahasā care ghāsesanaṃ chinnakatho, na vācam payutaṃ bhaṇe. || Sn_III,11.33 || 
712. ‘Alatthaṃ yad, idaṃ sādhu, nālatthaṃ, kusalām' iti ubhayen’ eva so tādī rukkhaṃ va upanivattati. || Sn_III,11.34 || 
(138) 713. Sa pattapāṇī vicaranto amūgo mūgasammato appaṃ dānaṃ na hīḷeyya, dātāraṃ nāvajāniya. || Sn_III,11.35 || 
714. Uccāvacā hi paṭipadā samaṇena pakāsitā: 
na pāraṃ diguṇaṃ yanti, na idaṃ ekaguṇaṃ mutaṃ. || Sn_III,11.36 || 
715. Yassa ca visatā n’ atthi chinnasotassa bhikkhuno, 
kiccākiccappahīnassa pariḷāho na vijjati. || Sn_III,11.37 || 
716. Moneyyan te upaññissan:12 ti Bhagavā khuradhārūpamo bhave, 
jivhāya tāluṃ āhacca udare saññato siyā, || Sn_III,11.38 || 
717. alānacitto ca siyā, na cāpi bahu cintaye, 
[F._134] nirāmagandho asito brahmacariyaparāyano. || Sn_III,11.39 || 
718. Ekāsanassa sikkhetha samaṇopāsanassa ca, 
ekattaṃ monam akkhātaṃ, eko ce abhiramissati, || Sn_III,11.40 || 
719. atha bhāsihi dasa disā. 
Sutvā dhīrānaṃ nigghosaṃ jhāyīnaṃ kāmacāginaṃ tato hiriñ ca saddhañ ca bhiyyo kubbetha māmako. || Sn_III,11.41 || 
(139) 720. Tan nadīhi vijānātha sobbhesu padaresu ca: 
saṇantā yanti kussobbhā, tuṇhī yāti mahodadhi. || Sn_III,11.42 || 
721. Yad ūnakaṃ, taṃ saṇati, yaṃ pūraṃ, santam eva taṃ: 
aḍḍhakumbhūpamo bālo, rahado pūro va paṇḍito. || Sn_III,11.43 || 
722. Yaṃ samaṇo bahu bhāsati upetaṃ atthasaṃhitaṃ jānaṃ so dhammaṃ deseti, jānaṃ so bahu bhāsati. || Sn_III,11.44 || 
723. Yo ca jānaṃ yatatto, jānaṃ na bahu bhāsati, 
sa munī monam arahati, sa munī monam ajjhagā" ti16 || Sn_III,11.45 || 
NALAKASUTTAṂ NIṬṬHITAṂ. 
[F._135] 12. Dvayatānupassanāsutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Tena kho pana samayena Bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno (140) hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi: "‘ye te bhikkhave kusalā dhammā ariyā niyyānikā sambodhagāmino, tesaṃ vo bhikkhave kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodhagāmīnaṃ kā upanisā savanāyā’ ti, iti ce bhikkhave pucchitāro assu, te evam assu vacanīyā: ‘yāvad eva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyā’ ti. 
Kiñ ca dvayataṃ vadetha: ‘idaṃ dukkhaṃ, ayaṃ dukkhasamudayo’ ti ayam ekānupassanā, 
‘ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadā’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā-dvayatānupassino kho bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṃkhaṃ:12 diṭṭhe va dhamme aññā, 
sati vā upādisese anāgāmitā" ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
724. "Ye dukkhaṃ na-ppajānanti atho dukkhassa sambhavaṃ, 
yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati, 
[F._136] tañ ca maggaṃ na jānanti dukkhūpasamagāminaṃ, || Sn_III,12.1 || 
725. cetovimuttihīnā te atho paññāvimuttiyā, 
abhabbā te antakiriyāya, te ve jātijarūpagā. || Sn_III,12.2 || 
726. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ, 
yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,| 
(141) tañ ca maggaṃ pajānanti dukkhūpasamagāminaṃ, || Sn_III,12.3 || 
727. cetovimuttisampannā atho paññāvimuttiyā bhabbā te antakiriyāya, na te jātijarūpagā" ti. || Sn_III,12.4 || 
"‘Siyā aññena pi pariyāyena sammā-dvayatānupassanā' 
ti, iti ce bhikkhave pucchitāro assu, ‘siyā’ ti 'ssu vacanīyā, kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, 
sabbaṃ upadhipaccayā’ ti ayam ekānupassanā, ‘upadhīnan tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo' 
ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" --pe-- athāparaṃ etad avoca Satthā: 
728. "Upadhīnidānā pabhavanti dukkhā ye keci lokasmiṃ anekarūpā, 
yo ve avidvā upadhiṃ karoti, 
punappunaṃ dukkham upeti mando, -- 
[F._137] tasmā pajānaṃ upadhiṃ na kayirā dukkhassa jātippabhavānupassī" ti. || Sn_III,12.5 || 
"‘Siyā aññena pi pariyāyena sammā-dvayatānupassanā' 
ti, iti ce bhikkhave pucchitāro assu, ‘siyā’ ti 'ssu vacanīyā, kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, 
sabbaṃ avijjāpaccayā’ ti ayam ekānupassanā, ‘avijjāya tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo' 
ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athaparaṃ etad avoca Satthā: 
(142) 729. "Jātimaraṇasaṃsāraṃ *ye vajanti* punappunaṃ itthabhāvaññathābhāvaṃ, avijjāy’ eva sā gati. || Sn_III,12.6 || 
730. Avijjā h’ ayaṃ mahāmoho, yen' idaṃ saṃsitaṃ ciraṃ, 
vijjāgatā ca ye sattā, nāgacchanti punabbhavan" ti. || Sn_III,12.7 || 
"‘Siyā aññena pi’ . . . #kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ saṅkhārapaccayā’ ti ayam ekānupassanā, ‘saṃkhārānan te-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
731. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ saṃkhārapaccayā, 
saṃkhārānaṃ nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.8 || 
732. Etam ādīnavaṃ ñatvā ‘dukkhaṃ saṃkhārapaccayā' [F._138] sabbasaṃkhārasamathā saññāya uparodhanā evaṃ dukkhakkhayo hoti, -- etaṃ ñatvā yathātathaṃ || Sn_III,12.9 || 
733. sammaddasā vedaguno samma-d-aññāya paṇḍitā abhibhuyya Mārasaṃyogaṃ nāgacchanti punabbhavan" ti. || Sn_III,12.10 || 
(143) "‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ viññāṇapaccayā’ ti ayam ekānupassanā, ‘viññāṇassa tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
734. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ viññāṇapaccayā, 
viññāṇassa nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.11 || 
735. Etam ādīnavaṃ ñatvā ‘dukkhaṃ viññāṇapaccayā' 
viññāṇūpasamā bhikkhu nicchāto parinibbuto" ti. || Sn_III,12.12 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ phassapaccayā' ti ayam ekānupassanā, ‘phassassa tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
736. "Tesam phassaparetānaṃ bhavasotānusārinaṃ [F._139] kummaggapaṭipannānaṃ ārā saṃyojanakkhayo. || Sn_III,12.13 || 
737. Ye ca phassaṃ pariññāya aññāya upasame ratā, 
te ve phassābhisamayā nicchātā parinibbutā" ti. || Sn_III,12.14 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ vedanāpaccayā’ ti ayam ekānupassanā, ‘vedanānan tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
(144) 738. "Sukhaṃ vā yadi vā dukkhaṃ adukkhamasukhaṃ sahā ajjhattañ ca bahiddhā ca yaṃ kiñci atthi veditaṃ, || Sn_III,12.15 || 
739. etaṃ ‘dukkhan’ ti ñatvāna mosadhammaṃ palokinaṃ phussa phussa vayaṃ passaṃ evaṃ tattha virajjati, 
vedanānaṃ khayā bhikkhu nicchāto parinibbuto" ti. || Sn_III,12.16 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ taṇhāpaccayā’ ti ayam ekānupassanā, ‘taṇhāya tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
740. "Taṇhādutiyo puriso dīgham addhāna saṃsaraṃ [F._140] itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. || Sn_III,12.17 || 
741. Etam ādīnavaṃ ñatvā taṇhā dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbaje" ti. || Sn_III,12.18 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ upādānapaccayā’ ti ayam ekānupassanā, ‘upādānānan tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
742. "Upādānapaccayā bhavo, bhūto dukkhaṃ nigacchati, 
jātassa maraṇam hoti, eso dukkhassa sambhavo. || Sn_III,12.19 || 
743. Tasmā upādānakkhayā samma-d-aññāya paṇḍitā jātikkhayaṃ abhiññāya nāgacchanti punabbhavan" ti. || Sn_III,12.20 || 
(145) "‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā' ti ayam ekānupassanā, ‘ārambhānan tv-eva asesavirāganirodhā n' 
atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
744. "yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā, 
ārambhānaṃ nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.21 || 
745. Etam ādīnavaṃ ñatvā ‘dukkhaṃ ārambhapaccayā' 
[F._141] sabbārambhaṃ paṭinissajja anārambhe4-vimuttino || Sn_III,12.22 || 
746. ucchinnabhavataṇhassa santacittassa bhikkhuno vitiṇṇo jātisaṃsāro, n’ atthi tassa punabbhavo" 
ti. || Sn_III,12.23 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayā’ ti ayam ekānupassanā,6 ‘āhārānan tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
747. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayā, 
āhārānaṃ nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.24 || 
748. Etam ādīnavaṃ ñatvā ‘dukkhaṃ āhārapaccayā' 
sabbāhāraṃ pariññāya sabbāhāram anissito || Sn_III,12.25 || 
(146) 749. ārogyaṃ samma-d-aññāya āsavānaṃ parikkhayā saṃkhāya sevī dhammaṭṭho saṃkhaṃ na upeti vedagū" ti. || Sn_III,12.26 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ iñjitapaccayā’ ti ayam ekānupassanā, ‘iñjitānan tv-eva asesavirāganirodhā n’ atthi dukkhassa sambhavo’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
[F._142] 750. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ iñjitapaccayā, 
iñjitānaṃ nirodhena n’ atthi dukkhassa sambhavo. || Sn_III,12.27 || 
751. Etam ādīnavaṃ ñatvā ‘dukkhaṃ iñjitapaccayā' 
tasmā ejaṃ vossajja saṃkhāre uparundhiya anejo anupādāno sato bhikkhu paribbaje" ti. || Sn_III,12.28 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘nissitassa calitaṃ hotī’ ti ayam ekānupassanā, ‘anissito na calatī’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
752. "Anissito na calati, nissito ca upādiyaṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. || Sn_III,12.29 || 
753. Etam ādīnavaṃ ñatvā ‘nissayesu mahabbhayaṃ' 
anissito anupādāno sato bhikkhu paribbaje" ti. || Sn_III,12.30 || 
"‘Siyā aññena pi’ . . . kathañ ca siyā: ‘rūpehi bhikkhave āruppā santatarā’ ti ayam ekānupassanā, 
(147) ‘āruppehi nirodho santataro’ ti ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
754. "Ye ca rūpūpagā sattā ye ca āruppavāsino [F._143] nirodhaṃ appajānantā, āgantāro punabbhavaṃ. || Sn_III,12.31 || 
755. Ye ca rūpe pariññāya arūpesu {susaṇṭhitā}, 
nirodhe ye vimuccanti, te janā maccuhāyino" ti. || Sn_III,12.32 || 
"‘Siyā aññena pi' . . . kathañ ca siyā: yaṃ bhikkhave sadevakassa lokassa samārakassa {sabrahmakassa} sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘idaṃ saccan’ ti upanijjhāyitaṃ, 
tadam ariyānaṃ ‘etaṃ musā’ ti yathābhūtaṃ samma-ppaññāya suddiṭṭhaṃ -- ayam ekānupassanā, yaṃ bhikkhave sadevakassa --pe-- sadevamanussāya ‘idaṃ musā’ ti upanijjhāyitaṃ, tadam ariyānaṃ ‘etaṃ saccan’ ti yathābhūtaṃ samma-ppaññāya suddiṭṭhaṃ -- ayaṃ dutiyānupassanā. 
Evaṃ sammā" . . . athāparaṃ etad avoca Satthā: 
756. "Anattani attamānaṃ passa lokaṃ sadevakaṃ niviṭṭhaṃ nāmarūpasmiṃ, ‘idaṃ saccan’ ti maññati. || Sn_III,12.33 || 
757. Yena yena hi maññanti, tato taṃ hoti aññathā, 
taṃ hi tassa musā hoti, mosadhammaṃ hi ittaraṃ. || Sn_III,12.34 || 
(148) 758. amosadhammaṃ nibbānaṃ, tad ariyā saccato vidū, 
te ve saccābhisamayā nicchātā parinibbutā" ti. || Sn_III,12.35 || 
[F._144] "‘Siyā aññena pi pariyāyena sammā-dvayatānupassanā ti, iti ce bhikkhave pucchitāro assu, ‘siyā’ ti 'ssu vacanīyā, 
kathañ ca siyā: yaṃ bhikkhave sadevakassa --pe-- sadevamanussāya ‘idaṃ sukhan’ ti upanijjhāyitaṃ, tadam ariyānaṃ ‘etaṃ dukkhan’ ti yathābhūtaṃ samma-ppaññāya suddiṭṭhaṃ -- ayam ekānupassanā, yaṃ bhikkhave sadevakassa . . . sadevamanussāya ‘idaṃ dukkhan’ ti upanijjhāyitaṃ, tadam ariyānaṃ ‘etaṃ sukan’ ti yathābhūtaṃ samma-ppaññāya suddiṭṭhaṃ -- ayaṃ dutiyānupassanā. 
Evaṃ sammā-dvayatānupassino kho bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṃkhaṃ9: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā" ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
759. "Rūpā saddā rasā gandhā phassā dhammā ca kevalā iṭṭhā kantā manāpā ca, *yāvat’ ‘atthī’ ti* vuccati, || Sn_III,12.36 || 
760. Sadevakassa lokassa ete vo sukhasammatā, 
yattha c’ ete nirujjhanti, taṃ nesaṃ dukkhasammataṃ. || Sn_III,12.37 || 
761. ‘Sukhan’ ti diṭṭham ariyehi sakkāyass’ uparodhanaṃ, 
#paccanīkam idaṃ hoti# sabbalokena passantaṃ. || Sn_III,12.38 || 
(149) [F._145] 762. Yaṃ pare sukhato āhu, tad ariyā āhu dukkhato, 
yaṃ pare dukkhato āhu, tad ariyā sukhato vidū, -- 
passa dhammaṃ durājānaṃ, sampamūḷh’ ettha aviddasū. || Sn_III,12.39 || 
763. Nivutānaṃ tamo hoti, andhakāro apassataṃ, 
satañ ca vivaṭaṃ hoti āloko passatām iva, 
santike na vijānanti magā dhammass' akovidā. || Sn_III,12.40 || 
764. Bhavarāgaparetehi bhavasotānusārihi māradheyyānupannehi nāyaṃ dhammo susambudho. || Sn_III,12.41 || 
765. Ko nu aññatra-m-ariyehi padaṃ sambuddhum arahati, 
yaṃ padaṃ samma-d-aññāya parinibbanti anāsavā" ti. || Sn_III,12.42 || 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinanduṃ. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū ti 
DVAYATĀNUPASSANĀSUTTAṂ NIṬṬHITAṂ. 
(150) Tass’ uddānaṃ: Saccaṃ upadhi avijjañ ca saṃkhārā viññāṇapañcamaṃ, phassa-vedaniyā taṇhā upādānārambhā āhārā iñjite phanditaṃ rūpaṃ sacca-dukkhena soḷasā ti. 
Mahāvaggo tatiyo. 
Tass’ uddānaṃ: Pabbajjañ ca Padhānañ ca Subha . . . Sundari (tathā) Māghasuttaṃ Sabhiyo ca selo Sallaṃ pavuccati Vāseṭṭho cāpi Kokāli Nālako Dvayatānupassanā, dvādas’ etāni suttāni Mahāvaggo ti vuccatī ti.