You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
6. Dhotakamāṇavapucchā (5). 
1061. "Pucchāmi taṃ Bhagavā, brūhi me taṃ, 
icc-āyasmā Dhotako vācābhikaṃkhāmi mahesi tuyhaṃ: 
tava sutvāna nigghosaṃ sikkhe nibbānam attano". || Sn_V,6.1 || 
1062. "Tena h’ ātappaṃ karohi, 
Dhotakā ti Bhagavā idh’ eva nipako sato ito sutvāna nigghosaṃ sikkhe nibbānam attano". || Sn_V,6.2 || 
1063. "Passām’ ahaṃ devamanussaloke akiñcanaṃ brāhmaṇaṃ iriyamānaṃ, 
taṃ taṃ namassāmi samantacakkhu: 
pamuñca maṃ Sakka kathaṃkathāhi". || Sn_V,6.3 || 
1064. "Nāhaṃ gamissāmi pamocamāya kathaṃkathiṃ Dhotaka kañci loke, 
dhammañ ca seṭṭhaṃ ājānamāno evaṃ tuvaṃ ogham imaṃ taresi". || Sn_V,6.4 || 
1065. "Anusāsa brahme karuṇāyamāno vivekadhammaṃ, yam ahaṃ vijaññaṃ,| 
(205) yathāhaṃ ākāso va avyāpajjamāno idh’ eva santo asito careyyaṃ". || Sn_V,6.5 || 
[F._194] 1066. "Kittayissāmi te santiṃ, 
Dhotakā ti bhagavā diṭṭhe dhamme anītihaṃ yaṃ viditvā sato caraṃ tare loke visattikaṃ". || Sn_V,6.6 || 
1067. "Tañ cāhaṃ abhinandāmi mahesi santim uttamaṃ, 
yaṃ viditvā sato caraṃ tare loke visttikaṃ". || Sn_V,6.7 || 
1068. "Yaṃ kiñci sampajānāsi Dhotakā ti Bhagavā uddhaṃ adho tiriyaṃ cāpi majjhe, 
etaṃ viditvā11 ‘saṅgo’ ti loke bhavābhavāya mā kāsi taṇhan" ti || Sn_V,6.8 || 
DHOTAKAMĀṆAVAPUCCHĀ NIṬṬHITĀ.