You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
(027) 9. Hemavatasutta. 
153. "Ajja pannaraso uposatho, 
iti Sātāgiro yakkho divyā ratti upaṭṭhitā, 
anomanāmaṃ satthāraṃ handa passāma Gotamaṃ". || Sn_I,9.1 || 
154. "Kacci mano supaṇihito iti Hemavato yakkho sabbabhūtesu tādino, 
kacci iṭṭhe aniṭṭhe ca saṃkapp’ assa vasīkatā". || Sn_I,9.2 || 
155. "Mano c’ assa supaṇihito iti Sātāgiro yakkho sabbabhūtesu tādino, 
atho iṭṭhe aniṭṭhe ca saṃkapp’ assa vasījatā", || Sn_I,9.3 || 
[F._28] 156. "Kacci adinnaṃ nādiyati, 
iti Hemavato yakkho kacci pāṇesu saññato, 
kacci ārā pamādamhā, kacci jhānaṃ na riñcati". || Sn_I,9.4 || 
157. "Na so adinnaṃ ādiyati, 
iti Sātāgiro yakkho atho pāṇesu saññato, 
atho ārā pamādamhā, Buddho jhānaṃ na riñcati". || Sn_I,9.5 || 
158. "Kacci musā na bhaṇati,| 
iti Hemavato yakkho 
(028) Kacci na khīṇavyappatho, 
Kacci vebhūtiyan nāha, kacci samphaṃ na bhāsati". || Sn_I,9.6 || 
159. "Musā ca so na bhaṇati, 
iti Sātāgiro yakkho atho na khīṇavyappatho, 
atho vebhūtiyan nāha, mantā atthaṃ so bhāsati". || Sn_I,9.7 || 
160. "Kacci na rajjati kāmesu, 
iti Hemavato yakkho kacci cittaṃ anāvilaṃ, 
kacci mohaṃ atikkanto, kacci dhammesu cakkhumā". || Sn_I,9.8 || 
161. "Na so rajjati kāmesu, 
iti Sātāgiro yakkho atho cittaṃ anāvilaṃ, 
sabbamohaṃ atikkanto. 
Buddho dhammesu cakkhumā". || Sn_I,9.9 || 
162. "Kacci vijjāya sampanno, 
iti Hemavato yakkho kacci saṃsuddhacāraṇo, 
kacci 'ssa āsavā khīṇā, kacci n’ atthi punabbhavo". || Sn_I,9.10 || 
(029) [F._29] 163. "Vijjāya-m-eva sampanno, 
iti Sātāgiro yakkho atho saṃsuddhacāraṇo, 
sabb’ assa āsavā khīṇā, n’ atthi tassa punabbhavo. || Sn_I,9.11 || 
16 A. 2Sampannaṃ munino cittaṃ kammanā vyappathena ca, 
vijjācaraṇasampannaṃ dhammato naṃ pasaṃsasi. || Sn_I,9.11A || 
16 B. 2Sampannaṃ munino cittaṃ kammanā vyappathena ca, 
vijjācaraṇasampannaṃ dhammato anumodasi. || Sn_I,9.11B || 
164. Sampannaṃ munino cittaṃ kammanā vyappathena ca, 
vijjācaraṇasampannaṃ handa passāma Gotamaṃ. || Sn_I,9.12 || 
165. Eṇijaṃghaṃ kisaṃ dhīraṃ appāhāraṃ alolupaṃ muniṃ vanasmiṃ jhāyantaṃ ehi passāma Gotamaṃ. || Sn_I,9.13 || 
166. Sīhaṃ v’ ekacaraṃ nāgaṃ kāmesu anapekhinaṃ upasaṃkamma pucchāma maccupāsā pamocanaṃ. || Sn_I,9.14 || 
167. Akkhātāraṃ pavattāraṃ sabbadhammāna pāraguṃ Buddhaṃ verabhayātītam mayaṃ pucchāma Gotamaṃ", || Sn_I,9.15 || 
168. "Kismiṃ loko samuppanno, 
iti Hemavato yakkho kismiṃ kubbati santhavaṃ, 
kissa loko upādāya kismiṃ loko vihaññati". || Sn_I,9.16 || 
(030) 169. "Chassu loko samuppanno, 
Hemavatā ti Bhagavā chassu kubbati santhavaṃ, 
[F._30] channam eva upādāya chassu loko vihaññati". || Sn_I,9.17 || 
170. "Kataman taṃ upādānaṃ, yattha loko vihaññati, 
niyyānaṃ pucchito brūhi: kathaṃ dukkhā pamuccati". || Sn_I,9.18 || 
171. "Pañca kāmagunā loke manochaṭṭhā paveditā, 
ettha chandaṃ virājetvā evaṃ dukkhā pamuccati. || Sn_I,9.19 || 
172. Etaṃ lokassa niyyānaṃ akkhātaṃ vo yathātathaṃ, 
etam vo aham akkhāmi: evaṃ dukkhā pamuccati". || Sn_I,9.20 || 
173. "Ko sū 'dha taratī oghaṃ, ko 'dha tarati aṇṇavaṃ, 
{appatiṭṭhe} anālambe ko gambhīre na sīdati". || Sn_I,9.21 || 
174. "Sabbadā sīlasampanno paññavā susamāhito ajjhattacintī satimā oghaṃ tarati duttaraṃ. || Sn_I,9.22 || 
175. Virato kāmasaññya sabbasaṃyojanātigo nandībhavaparikkhīṇo, so gambhīre na sīdati". || Sn_I,9.23 || 
176. "Gambhīrapaññaṃ nipuṇatthadassiṃ akiñcanaṃ kāmabhave asattaṃ [F._31] taṃ passatha sabbadhi vippamuttaṃ dibbe pathe kamamānaṃ mahesiṃ. || Sn_I,9.24 || 
177. Anomanāmaṃ nipuṇatthadassiṃ paññādadaṃ kāmālaye asattaṃ 
(031) taṃ passatha sabbaviduṃ sumedhaṃ ariye pathe kamamānaṃ mahesiṃ. || Sn_I,9.25 || 
178. Suddiṭṭhaṃ vata no ajja suppabhātaṃ suhuṭṭhitaṃ, 
yaṃ addasāma Sambuddhaṃ oghatiṇṇam anāsavaṃ. || Sn_I,9.26 || 
179. Ime dasasatā yakkhā iddhimanto yasassino sabbe taṃ saraṇaṃ yanti, tvan no satthā anuttaro. || Sn_I,9.27 || 
180. Te mayaṃ vicarissāma gāmā gāmaṃ nagā nagaṃ namassamānā Sambuddhaṃ dhammassa ca sudhammatan" ti || Sn_I,9.28 || 
Hemavatasuttaṃ niṭṭhitaṃ.