You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
9. Kiṃsīlasutta. 
324. "Kiṃsīlo kiṃsamācāro kāni kammāni brūhayaṃ naro sammāviviṭṭh’ assa uttamatthañ ca pāpuṇe". || Sn_II,9.1 || 
325. "Vaddhāpacāyī anusuyyako siyā, 
kālaññu c’ assa garunaṃ dassanāya, 
dhammiṃ kathaṃ erayitaṃ khaṇaññū suṇeyya sakkacca subhāsitāni. || Sn_II,9.2 || 
326. Kālena gacche garunaṃ sakāsaṃ thambhaṃ niraṃkatvā nivātavutti,| 
(057) [F._58] atthaṃ dhammaṃ saññamaṃ brahmacariyaṃ anussare c’ eva samācare ca. || Sn_II,9.3 || 
327. Dhammārāmo dhammarato dhamme ṭhito dhammavinicchayaññū n’ evācare dhammasandosavādaṃ tacchehi niyyetha subhāsitehi. || Sn_II,9.4 || 
328. Hassaṃ jappaṃ paridevaṃ padosaṃ māyākataṃ kuhanaṃ giddhimānaṃ sārambha7-kakkassa8-kasāva9-mucchaṃ hitvā care vītamado ṭhitatto. || Sn_II,9.5 || 
329. Viññātasārāni subhāsitāni, 
sutañ ca viññātaṃ samādhisāraṃ, -- 
na tassa paññā ca sutañ ca vaḍḍhati, 
yo sāhaso hoti naro pamatto. || Sn_II,9.6 || 
330. Dhamme ca ye ariyapavedite ratā anuttarā te vacasā manasā kammanā ca, 
te santi-soracca-samādhisaṇṭhitā sutassa paññāya ca sāram ajjhagū" ti || Sn_II,9.7 || 
KIṂSĪLASUTTAṂ NIṬṬHITAṂ.