You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
7. TISSAMETTEYYASUTTAṂ. 
814. "Methunam anuyuttassa icc-āyasmā Tisso Metteyyo vighātaṃ brūhi {mārisa}, 
sutvāna tava sāsanaṃ viveke sikkhissāmase". || Sn_IV,7.1 || 
[F._154] 815. "Methunam anuyuttassa Metteyyā ti Bhagavā mussat’ evāpi sāsanaṃ, 
micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ. || Sn_IV,7.2 || 
816. Eko pubbe caritvāna methunaṃ yo nisevati, 
yānaṃ bhantaṃ va taṃ loke hīnam āhu putujjanaṃ. || Sn_IV,7.3 || 
817. Yaso kitti ca yā pubbe, hāyat’ evāpi tassa sā, 
etam pi disvā sikkhetha methunaṃ vippahātave. || Sn_IV,7.4 || 
818. Saṃkappehi pareto so kapaṇo viya jhāyati, 
sutvā paresaṃ nigghosaṃ maṃku hoti tathāvidho. || Sn_IV,7.5 || 
819. Atha satthāni Kurute paravādehi codito, 
esa khv-assa mahāgedho: mosavajjaṃ pagāhati. || Sn_IV,7.6 || 
820. Paṇḍito ti samaññāto ekacariyaṃ adhiṭṭhito, 
athāpi methune yutto mando va parikissati. || Sn_IV,7.7 || 
(161) 821. Etam ādīnavaṃ ñatvā muni pubbāpare idha ekacariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ. || Sn_IV,7.8 || 
[F._155] 822. Vivekaṃ yeva sikkhetha, *etad ariyānam* uttamaṃ, 
#tena seṭṭho na# maññetha, sa ve nibbānasantike. || Sn_IV,7.9 || 
823. Rittassa munino carato kāmesu anapekhino oghatiṇṇassa pihayanti kāmesu gathitā pajā" ti. || Sn_IV,7.10 || 
TISSAMETTEYYASUTTAṂ NIṬṬHITAṂ.