You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
1. Vatthugāthā. 
976. Kosalānaṃ purā rammā agamā Dakkhiṇāpathaṃ ākiñcaññaṃ patthayāno brāhmaṇo mantapāragū. || Sn_V,1.1 || 
[F._180] 977. So Assakassa visaye Aḷakassa samāsane vasī Godhāvarīkūle uñchena ca phalena ca. || Sn_V,1.2 || 
978. Tass’ eva upanissāya gāmo ca vipulo ahū, 
tato jātena āyena mahāyaññam akappayi, || Sn_V,1.3 || 
979. mabāyaññaṃ yajitvāna puna pāvisi assamaṃ. 
Tasmiṃ patipaviṭṭhamhi añño āgañchi brāhmaṇo || Sn_V,1.4 || 
980. ugghaṭṭapādo tasito paṃkadanto rajassiro, 
so ca naṃ upasaṃkamma satāni pañca yācati. || Sn_V,1.5 || 
981. Tam enam Bāvarī disvā āsanena nimantayi, 
sukhañ ca kusalaṃ pucchi, idaṃ vacanam abravi:18 || Sn_V,1.6 || 
982. "Yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ vissajjitam mayā, 
anujānāhi me brahme, n’ atthi pañca satāni me". || Sn_V,1.7 || 
(191) 983. "Sace me yācamānassa bhavaṃ nānupadassati, 
sattame divase tuyhaṃ muddhā phalatu sattadhā". || Sn_V,1.8 || 
[F._181] 984. Abhisaṃkharitvā kuhako bheravaṃ so akittayi, -- 
tassa taṃ vacanaṃ sutvā Bāvarī dukkhito ahū, || Sn_V,1.9 || 
985. ussussati anāhāro sokasallasamappito, 
atho pi evaṃcittassa jhāne na ramatī mano. || Sn_V,1.10 || 
986. Utrastaṃ dukkhitaṃ disvā devatā atthakāminī Bāvariṃ upasaṃkamma idaṃ vacanam abravi:9 || Sn_V,1.11 || 
987. "Na so muddhaṃ pajānāti, kuhako so dhanatthiko, 
muddhani muddhapāte vā ñāṇaṃ tassa na vijjati". || Sn_V,1.12 || 
988. "Bhotī carahi jānāti, tam me akkhāhi pucchitā muddhaṃ muddhādhipātañ ca, taṃ suṇoma vaco tava". || Sn_V,1.13 || 
989. "Aham p’ etaṃ na jānāmi, ñāṇam m' ettha na vijjati, 
muddhaṃ muddhādhipāto ca Jinānaṃ h’ eta dassanaṃ". || Sn_V,1.14 || 
990. "Atha ko carahi jānāti asmiṃ puthavimaṇḍale muddhaṃ muddhādhipātañ ca, tam me akkhāhi devate". || Sn_V,1.15 || 
(192) [F._182] 991. "Purā Kapilavatthumhā nikkhanto lokanāyako apacco Okkākarājassa Sakyaputto pabhaṃkaro. || Sn_V,1.16 || 
992. So hi brāhmaṇa sambuddho sabbadhammāna pāragū sabbābhiññābalappatto sabbadhammesu cakkhumā sabbadhammakkhayaṃ patto vimutto upadhisaṃkhaye, || Sn_V,1.17 || 
993. Buddho so Bhagavā loke dhammaṃ deseti cakkhumā: 
taṃ tvaṃ gantvāna pucchassu, so te taṃ vyākarissati". || Sn_V,1.18 || 
994. ‘Sambuddho’ ti vaco sutvā udaggo Bāvarī ahū, 
sok’ assa tanuko āsi, pītiñ ca vipulaṃ labhi. || Sn_V,1.19 || 
995. So Bāvarī attamano udaggo taṃ devataṃ pucchati vedajāto: 
"katamamhi gāme nigamamhi vā puna katamamhi vā janapade lakanātho, 
yattha gantvā namassemu Sambuddhaṃ dipaduttamaṃ". || Sn_V,1.20 || 
996. "Sāvatthiyaṃ Kosalamandire Jino pahūtapañño varabhūrimedhaso, 
so Sakyaputto vidhuro anāsavo muddhādhipātassa vidū narāsabho". || Sn_V,1.21 || 
997. Tato āmantayī sisse brāhmaṇe mantapārage: 
[F._183] "etha māṇavā, akkhissaṃ, suṇotha vacanaṃ mama: || Sn_V,1.22 || 
(193) 998. yass’ eso dullabho loke pātubhāvo abhiṇhaso, 
sv-ājja lokamhi uppanno Sambuddho iti vissuto, 
khippaṃ gantvāna Sāvatthiṃ passavho dipaduttamaṃ". || Sn_V,1.23 || 
999. "Kathañ carahi jānemu disvā ‘Buddho’ ti brāhmaṇa, 
ajānatan no pabrūhi, yathā jānemu taṃ mayaṃ". || Sn_V,1.24 || 
1000. "Āgatāni hi mantesu mahāpurisalakkhaṇā dvattiṃsā ca vyākhyātā samattā anupubbaso. || Sn_V,1.25 || 
1001. Yass’ ete honti gattesu mahāpurisalakkhaṇā, 
dve va tassa gatiyo, tatiyā hi na vijjati. || Sn_V,1.26 || 
1002. Sace agāraṃ ajjhāvasati, vijeyya paṭhaviṃ imaṃ adaṇḍena asatthena dhammena-m-anusāsati. || Sn_V,1.27 || 
1003. Sace ca so pabbajati agārā anagāriyaṃ, 
vivattacchaddo sambuddho arahā bhavati anuttaro. || Sn_V,1.28 || 
[F._184] 1004. Jātiṃ gottañ ca lakkhaṇaṃ mante sisse punāpare muddhaṃ muddhādhipātañ ca manasā yeva pucchatha. || Sn_V,1.29 || 
1005. Anāvaraṇadassāvī yadi buddho bhavissati, 
manasā pucchite pañhe vācāya vissajessati". || Sn_V,1.30 || 
1006. Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā Ajito {Tissa-Metteyyo} Puṇṇako atha Mettagū16 || Sn_V,1.31 || 
(194) 1007. Dhotako Upasīvo ca Nando ca atha Hemako Todeyya-Kappā dubhayo Jatukaṇṇī ca paṇḍito || Sn_V,1.32 || 
1008. Bhadrāvudho Udayo ca Posālo cāpi brāhmaṇo Mogharājā ca medhāvī Piṅgiyo ca mahā isi, || Sn_V,1.33 || 
1009. paccekagaṇino sabbe sabbalokassa vissutā jhāyī jhānaratā dhīrā pubbavāsanavāsitā, || Sn_V,1.34 || 
1010. Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā: || Sn_V,1.35 || 
1011. Aḷakassa Patiṭṭhānaṃ purimaṃ Māhissatiṃ tadā [F._185] Ujjeniñ cāpi Gonaddhaṃ Vedisaṃ Vanasavhayaṃ12 || Sn_V,1.36 || 
1012. Kosambiṃ cāpi Sāketaṃ Sāvatthiñ ca puruttamaṃ Setavyaṃ Kapilavatthuṃ Kusinārañ ca mandiraṃ || Sn_V,1.37 || 
1013. Pāvañ ca Bhoganagaraṃ Vesāliṃ Māgadhaṃ puraṃ Pāsāṇakañ cetiyañ ca ramaṇīyaṃ manoramaṃ. || Sn_V,1.38 || 
(195) 1014. Tasito v’ udakaṃ sītaṃ mahālābhaṃ va vāṇijo chāyaṃ ghammābhitatto va turitā pabbatam āruhaṃ. || Sn_V,1.39 || 
1015. Bhagavā ca tamhi samaye bhikkhusaṃghapurakkhato bhikkhūnaṃ dhammaṃ deseti, sīho va nadatī vane. || Sn_V,1.40 || 
1016. Ajito addasa Sambuddhaṃ vītaraṃsi va bhāṇumaṃ candaṃ yathā pannarase pāripūriṃ upāgataṃ. || Sn_V,1.41 || 
1017. Ath’ assa gatte disvāna paripūrañ ca vyañjanaṃ ekamantaṃ ṭhito haṭṭho manopañhe apucchatha: || Sn_V,1.42 || 
1018. "Ādissa jammanaṃ brūhi, gottaṃ {brūhi} salakkhaṇaṃ, 
[F._186] mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo". || Sn_V,1.43 || 
1019. "Vīsaṃvassasataṃ āyu, so ca gottena Bāvari, 
tīṇ’ assa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū, || Sn_V,1.44 || 
1020. lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe, 
pañca satāni vāceti, sadhamme pāramiṃ gato". || Sn_V,1.45 || 
(196) 1021. "Lakkhaṇānaṃ pavicayaṃ Bāvarissa naruttama taṇhacchida pakāsehi, mā no kaṃkhāyitaṃ ahū". || Sn_V,1.46 || 
1022. "Mukhaṃ jivhāya chādeti, uṇṇ' assa bhamukantare, 
kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava". || Sn_V,1.47 || 
1023. Pucchaṃ hi kiñci asuṇanto sutvā pañhe viyākate vicinteti jano sabbo vedajāto katañjali:10 || Sn_V,1.48 || 
1024. ‘Ko nu devo va Brahmā vā Indo vā pi Sujampati manasā pucchi te pañhe, kam etaṃ paṭibhāsati.’ || Sn_V,1.49 || 
1025. "Muddhaṃ muddhādhipātañ ca Bāvarī paripucchati, 
[F._187] taṃ vyākarohi Bhagavā, kaṃkhaṃ vinaya no ise". || Sn_V,1.50 || 
1026. "Avijjā muddhā ti jānāhi, vijjā muddhādhipātinī saddhāsatisamādhīhi chandaviriyena saṃyutā". || Sn_V,1.51 || 
1027. Tato vedena mahatā santhambhitvāna māṇavo ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati: || Sn_V,1.52 || 
1028. "Bāvarī brāhmaṇo bhoto saha sissehi mārisa udaggacitto sumano pāde vandati cakkhuma". || Sn_V,1.53 || 
(197) 1029. "Sukhito Bāvarī hotu saha sissehi brāhmaṇo, 
tvañ cāpi sukhito hohi, ciraṃ jīvāhi māṇava. || Sn_V,1.54 || 
1030. Bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ katāvakāsā pucchavho, yaṃ kiñci manas’ icchatha". || Sn_V,1.55 || 
1031. Sambuddhena katokāso nisīditvāna pañjali Ajito paṭhamaṃ pañhaṃ tattha pucchi Tathāgataṃ. || Sn_V,1.56 || 
VATTHUGĀTHĀ NIṬṬHITĀ.