You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
4. Suddhaṭṭhakasutta. 
788. ‘Passāmi suddhaṃ paramaṃ {arogaṃ}, 
diṭṭhena saṃsuddhi narassa hoti' 
etābhijānaṃ19 ‘paraman’ ti ñatvā suddhānupassī ti pacceti ñāṇaṃ. || Sn_IV,4.1 || 
(155) 789. Diṭṭhena ce suddhi narassa hoti, 
ñāṇena vā so pajahāti dukkhaṃ, 
aññena so sujjhati sopadhīko, 
diṭṭhī hi naṃ pāva tathā vadānaṃ. || Sn_IV,4.2 || 
790. Na brāhmaṇo aññato suddhim āha diṭṭhe sute sīlavate mute vā, 
puññe ca pāpe ca anūpalitto attañjaho na-y-idha pakubbamāno. || Sn_IV,4.3 || 
[F._150] 791. Purimaṃ pahāya aparaṃ sitāse ejānugā *te na* taranti saṅgaṃ, 
te uggahāyanti nirassajanti kapīva sākhaṃ pamuñcaṃ gahāya. || Sn_IV,4.4 || 
792. Sayaṃ samādāya vatāni jantu uccāvacaṃ gacchati saññasatto, 
vidvā ca vedehi samecca dhammaṃ na uccāvacaṃ gacchati bhūripañño. || Sn_IV,4.5 || 
793. Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā, 
tam evadassiṃ vivaṭaṃ carantaṃ kenīdha lokasmiṃ vikappayeyya. || Sn_IV,4.6 || 
794. Na kappayanti, na purekkharonti, 
"accantasuddhī" ti na te vadanti,| 
(156) ādānaganthaṃ gathitaṃ visajja āsaṃ na kubbanti kuhiñci loke. || Sn_IV,4.7 || 
795. Sīmātigo brāhmaṇo, tassa n’ atthi ñatvā va disvā va samuggahītaṃ, 
na rāgarāgī na virāgaratto, 
tassīdha n’ atthī param uggahītan ti || Sn_IV,4.8 || 
SUDDHAṬṬHAKASUTTAṂ NIṬṬHITAṂ.