You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
11. Kalahavivādasutta. 
862. "Kuto pahūtā kalahā vivādā puridevasokā sahamaccharā ca mānātimānā sahapesuṇā ca, 
kuto pahūtā te, tad iṃgha brūhi". || Sn_IV,11.1 || 
863. "Piyā pahūtā kalahā vivādā paridevasokā sahamaccharā ca [F._162] mānātimānā sahapesuṇā ca, 
macchariyayuttā kalahā vivādā vivādajātesu ca pesuṇāni". || Sn_IV,11.2 || 
(169) 864. "Piyā su lokasmiṃ kutonidānā ye vā pi lobhā vicaranti loke, 
āsā ca niṭṭhā ca kutonidānā, 
ye samparāyāya narassa honti". || Sn_IV,11.3 || 
865. "Chandānidānāni piyāni loke ye vā pi lobhā vicaranti loke, 
āsā ca niṭṭhā ca itonidānā, 
ye samparāyāya narassa honti". || Sn_IV,11.4 || 
866. "Chando nu lokasmiṃ kutonidāno, 
vinicchayā vā pi kuto pahūtā kodho mosavajjañ ca kathaṃkathā ca ye vā pi dhammā samaṇena vuttā". || Sn_IV,11.5 || 
867. "‘Sātaṃ, asātan’ ti yam āhu loke, 
tam ūpanissāya pahoti chando, 
rūpesu disvā vibhavaṃ bhavañ ca vinicchayaṃ kurute jantu loke. || Sn_IV,11.6 || 
868. Kodho mosavajjañ ca kathaṃkathā ca ete pi dhammā dvaya-m-eva sante: 
kathaṃkathī ñāṇapathāya sikkhe, 
ñatvā pavuttā samaṇena dhammā". || Sn_IV,11.7 || 
869. "Sātaṃ asātañ ca kutonidānā, 
kismiṃ asante na bhavanti h’ ete, 
‘vibbavaṃ bhavañ cāpi’ yam etam attaṃ, 
etam me pabrūhi yatonidānaṃ". || Sn_IV,11.8 || 
870. "Phassanidānaṃ sātaṃ asātaṃ, 
phasse asante na bhavanti h’ ete,| 
(170) [F._163] ‘vibhavaṃ bhavañ cāpi’ yam etam atthaṃ, 
etaṃ te pabrūmi itonidānaṃ". || Sn_IV,11.9 || 
871. "Phasso nu lokasmiṃ kutonidāno, 
pariggahā vā pi kuto pahūtā, 
kismiṃ asante na mamattam atthi, 
kismiṃ vibhūte na phusanti phassā". || Sn_IV,11.10 || 
872. "Nāmañ ca rūpañ ca paṭicca phassā, 
icchānidānāni pariggahāni, 
icchā na santyā na mamattam atthi, 
rūpe vibhūte na phusanti phassā". || Sn_IV,11.11 || 
873. "Kathaṃsametassa vibhoti rūpaṃ, 
sukhaṃ dukhaṃ vā pi kathaṃ vibhoti, 
etam me pabrūhi yathā vibhoti, 
‘taṃ jāniyāma’ iti me mano ahū". || Sn_IV,11.12 || 
874. "Na saññasaññī na visaññasaññi no pi asaññī na vibhūtasaññī, -- 
evaṃsametassa vibhoti rūpaṃ, 
saññānidānā hi papañcasaṃkhā". || Sn_IV,11.13 || 
875. "Yan tam apucchimha, akittayī no, 
aññaṃ taṃ pucchāma, tad iṃgha brūhi:| 
(171) ettāvat’ aggaṃ no vadanti h’ eke yakkhassa suddhiṃ idha paṇḍitāse, 
udāhu aññam pi vadanti etto". || Sn_IV,11.14 || 
876. "Ettāvat’ aggam pi vadanti h’ eke yakkhassa suddhiṃ idha paṇḍitāse, 
[F._164] tesaṃ pun' eke samayaṃ vadanti anupādisese kusalā vadānā. || Sn_IV,11.15 || 
877. Ete ca ñatvā ‘upanissitā’ ti ñatvā munī nissaye so vimaṃsī, 
ñatvā vimutto na vivādam eti bhavābhavāya na sameti dhīro" ti || Sn_IV,11.16 || 
KALAHAVIVĀDASUTTAṂ NIṬṬHITAṂ.