You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._49] 6. Dhammacariyasutta. 
274. Dhammacariyaṃ brahmacariyaṃ etad āhu vasuttamaṃ: 
pabbajito pi ce hoti agārasmā anagāriyaṃ, || Sn_II,6.1 || 
275. So ce mukharajātiko vihesābhirato mago, 
jīvitan tassa pāpiyo, rajaṃ vaḍḍheti attano. || Sn_II,6.2 || 
276. Kalahābhirato bhikkhu mohadhammena āvaṭo akkhātam pi na jānāti dhammaṃ Baddhena desitaṃ. || Sn_II,6.3 || 
277. Vihesaṃ bhāvitattānaṃ avijjāya purakkhato saṃkilesaṃ na jānāti maggaṃ nirayagāminaṃ, || Sn_II,6.4 || 
278. vinipātaṃ samāpanno gabbhā gabbhaṃ tamā tamaṃ, 
sa ve tādisako bhikkhu pecca dukkhaṃ nigacchati. || Sn_II,6.5 || 
279. Gūthakūpo yathā assa sampuṇṇo gaṇavassiko, 
yo evarūpo assa, dubbisodho hi saṅgaṇo. || Sn_II,6.6 || 
280. Yaṃ evarūpaṃ jānātha bhikkhavo gehanissitaṃ pāpicchaṃ pāpasaṃkappaṃ pāpāacāragocaraṃ, || Sn_II,6.7 || 
(050) [F._50] 281. sabbe samaggā hutvāna abhinibbijjayātha naṃ: 
kāraṇḍavaṃ niddhamatha, kasambuṃ apakassatha, || Sn_II,6.8 || 
282. tato palāpe vāhetha assamaṇe samaṇamānine. 
Niddhamitvāna pāpicche pāpāacāragocare || Sn_II,6.9 || 
283. suddhā suddhehi saṃvāsaṃ kappayavho patissatā, 
tato samaggā nipakā dukkhass’ antaṃ karissathā ti || Sn_II,6.10 || 
DHAMMACARIYASUTTAṂ NIṬṬHITAṂ.