You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
[F._128] 11. Nālakasutta. 
679. Ānandajāte tidasagaṇe patīte sakkacca Indaṃ sucivasane ca deve dussaṃ gahetvā atiriva thomayante Asito isi addasa divāvihāre. || Sn_III,11.1 || 
(132) 680. Disvāna deve muditamane udagge cittiṃkaritvā idam avocāsi tattha: 
"kiṃ devasaṃgho atiriva kalyarīpo, 
dussaṃ gahetvā bhamayatha kiṃ paṭicca. || Sn_III,11.2 || 
681. Yadā pi āsi asurehi saṅgamo, 
jayo surānaṃ asurā parājitā, 
tadā pi n’ etādiso lomahaṃsano: 
kim abbhutaṃ daṭṭhu marū pamoditā. || Sn_III,11.3 || 
682. Seḷenti gāyanti ca vādayanti ca bhujāni poṭhenti ca naccayanti ca, -- 
pucchāmi vo 'haṃ Merumuddhavāsine, 
dhunātha me saṃsayaṃ khippa mārisā". || Sn_III,11.4 || 
683. "So Bodhisatto ratanavaro atulyo manussaloke hitasukhatāya jāto Sakyānaṃ gāme janapade Lumbineyye, 
ten’ amha tuṭṭhā atiriva kalyarūpā. || Sn_III,11.5 || 
684. So sabbasattutamo aggapuggalo narāsabho sabbapajānaṃ uttamo| 
(133) vattessati cakkaṃ Isivhaye vane nadaṃ va sīho balavā migādhibhū". || Sn_III,11.6 || 
[F._129] 685. Taṃ saddaṃ sutvā turitam avaṃsarī so, 
Suddhodanassa tada bhavanaṃ upāgami, 
nisajja tattha idam avocāsi Sakye: 
"kuhiṃ kumāro, aham api daṭṭhukāmo". || Sn_III,11.7 || 
686. Tato kumāraṃ jalitam iva suvaṇṇaṃ ukkāmukhe va sukusalasampahaṭṭhaṃ daddallamānaṃ suriyā anomavaṇṇaṃ dassesu puttaṃ Asitavhayassa Sakyā. || Sn_III,11.8 || 
687. Disvā kumāraṃ sikhim iva pajjalantaṃ tārāsabhaṃ va nabhasigamaṃ visuddhaṃ suriyan tapantaṃ sarada-r-iv’ abbhamuttaṃ ānandajāto vipulam alattha pītiṃ. || Sn_III,11.9 || 
688. Anekasākhañ ca sahassamaṇḍalaṃ chattaṃ marū dhārayum antalikkhe, 
sucaṇṇadaṇḍā vītipatanti cāmarā, 
na dissare cāmarachattagāhakā. || Sn_III,11.10 || 
(134) 689. Disvā jaṭi Kaṇhasirivhayo isi suvaṇṇanekkhaṃ viya paṇḍukambale setañ ca chattaṃ dhariyanta muddhani udaggacitto sumano paṭiggahe. || Sn_III,11.11 || 
690. Paṭiggahetvā pana Sakyapuṅgavaṃ jigiṃsako lakkhaṇamantapāragū pasannacitto giram abbhudīrayi: 
"anuttar’ āyaṃ dipadānam uttamo". || Sn_III,11.12 || 
691. Ath' attano gamanam anussaranto akalyarūpo galayati assukāni, 
[F._130] disvāna Sakyā isim avocuṃ rudantaṃ: 
"no ce kumāre bhavissati antarāyo". || Sn_III,11.13 || 
692. Disvāna Sakye isi-m-avoca akalye: 
"nāhaṃ kumāre ahitam anussarāmi, 
na cāpi-m-assa bhavissati antarāyo, 
na orak’ āyaṃ, adhimanasā bhavātha. || Sn_III,11.14 || 
693. Sambodhiyaggaṃ phusissat' āyaṃ kumāro, 
so dhammacakkaṃ paramavisuddhadassī vattessat’ āyaṃ bahujanahitānukampī, 
vitthārik' assa bhavissati brahmacariyaṃ. || Sn_III,11.15 || 
(135) 694. Mamañ ca āyu na ciram idhāvaseso, 
ath’ antarā me bhavissati kālakiriyā, 
so 'haṃ na sussaṃ asamadhurassa dhammaṃ, 
ten’ amhi aṭṭo vyasanagato aghāvī". || Sn_III,11.16 || 
695. So Sākiyānaṃ vipulaṃ janetva pūtiṃ antepuramhā niragama brahmacārī. -- 
So bhāgineyyaṃ sayam anukampamāno samādapesi asamadhurassa dhamme:12 || Sn_III,11.17 || 
696. "‘Buddho’ ti ghosaṃ yada parato suṇāsi ‘sambodhipatto vicarati dhammamaggaṃ,' gantvāna tattha samayaṃ paripucchiyāno carassu tasmiṃ Bhagavati brahmacariyaṃ". || Sn_III,11.18 || 
697. Tenānusiṭṭho hitamanasena tādinā anāgate paramavisuddhadassinā [F._131] so Nālako upacitapuññasañcayo Jinaṃ patikkhaṃ parivasi rakkhitindriyo. || Sn_III,11.19 || 
698. Sutvāna ghosaṃ Jinavaracakkavattane gantvāna disvā isinisabhaṃ pasanno| 
(136) moneyyaseṭṭhaṃ munipavaraṃ apucchi samāgate Asitavhayassa sāsane ti3 || Sn_III,11.20 || 
Vatthugāthā niṭṭhitā. 
699. "Aññātam etaṃ vacanaṃ Asitassa yathātathaṃ, 
taṃ taṃ Gotama pucchāma sabbadhammāna pāraguṃ: || Sn_III,11.21 || 
700. Anagāriy' upetassa bhikkhācariyaṃ jigiṃsato muni pabrūhi me puṭṭho moneyyaṃ uttamaṃ padaṃ". || Sn_III,11.22 || 
701. "Moneyyan te upaññissan ti Bhagavā dukkaraṃ durabhisambhavaṃ, 
handa te naṃ pavakkhāmi, santhambhassu daḷho bhava. || Sn_III,11.23 || 
702. Samānabhāvaṃ kubbetha gāme akkuṭṭhavanditaṃ, 
manopadosaṃ {rakkheyya}, santo anuṇṇato care. || Sn_III,11.24 || 
(137) 703. Uccāvacā niccharanti dāye aggisikhūpamā [F._132] nariyo muniṃ palobhenti, tā su taṃ mā palobhayuṃ. || Sn_III,11.25 || 
704. Virato methunā dhammā hitvā kāme parovare aviruddho asāratto pāṇesu tasathāvare, || Sn_III,11.26 || 
705. ‘yathā ahaṃ tathā ete, yathā ete tathā ahaṃ,' 
attānaṃ upamaṃ katvā na haneyya na ghātaye. || Sn_III,11.27 || 
706. Hitvā icchañ ca lobhañ ca, yattha satto puthujjano, 
cakkhumā {paṭipajjeyya}, tareyya narakaṃ imaṃ. || Sn_III,11.28 || 
707. Ūnūdaro mitāhāro appicch’ assa alolupo, 
sa ve icchāya nicchāto aniccho hoti nibbuto. || Sn_III,11.29 || 
708. Sa piṇḍacāraṃ caritvā vanantam abhihāraye upaṭṭhito rukkhamūlasmiṃ āsanūpagato muni. || Sn_III,11.30 || 
709. Sa jhānapasuto dhīro vanante ramito siyā, 
jhāyetha rukkhamūlasmiṃ attānam abhitosayaṃ. || Sn_III,11.31 || 
710. Tato ratyā vivasane gāmantam abhihāraye, 
[F._133] avhānaṃ nābhinandeyya abhihārañ ca gāmato. || Sn_III,11.32 || 
711. Na munī gāmam āgamma kulesu sahasā care ghāsesanaṃ chinnakatho, na vācam payutaṃ bhaṇe. || Sn_III,11.33 || 
712. ‘Alatthaṃ yad, idaṃ sādhu, nālatthaṃ, kusalām' iti ubhayen’ eva so tādī rukkhaṃ va upanivattati. || Sn_III,11.34 || 
(138) 713. Sa pattapāṇī vicaranto amūgo mūgasammato appaṃ dānaṃ na hīḷeyya, dātāraṃ nāvajāniya. || Sn_III,11.35 || 
714. Uccāvacā hi paṭipadā samaṇena pakāsitā: 
na pāraṃ diguṇaṃ yanti, na idaṃ ekaguṇaṃ mutaṃ. || Sn_III,11.36 || 
715. Yassa ca visatā n’ atthi chinnasotassa bhikkhuno, 
kiccākiccappahīnassa pariḷāho na vijjati. || Sn_III,11.37 || 
716. Moneyyan te upaññissan:12 ti Bhagavā khuradhārūpamo bhave, 
jivhāya tāluṃ āhacca udare saññato siyā, || Sn_III,11.38 || 
717. alānacitto ca siyā, na cāpi bahu cintaye, 
[F._134] nirāmagandho asito brahmacariyaparāyano. || Sn_III,11.39 || 
718. Ekāsanassa sikkhetha samaṇopāsanassa ca, 
ekattaṃ monam akkhātaṃ, eko ce abhiramissati, || Sn_III,11.40 || 
719. atha bhāsihi dasa disā. 
Sutvā dhīrānaṃ nigghosaṃ jhāyīnaṃ kāmacāginaṃ tato hiriñ ca saddhañ ca bhiyyo kubbetha māmako. || Sn_III,11.41 || 
(139) 720. Tan nadīhi vijānātha sobbhesu padaresu ca: 
saṇantā yanti kussobbhā, tuṇhī yāti mahodadhi. || Sn_III,11.42 || 
721. Yad ūnakaṃ, taṃ saṇati, yaṃ pūraṃ, santam eva taṃ: 
aḍḍhakumbhūpamo bālo, rahado pūro va paṇḍito. || Sn_III,11.43 || 
722. Yaṃ samaṇo bahu bhāsati upetaṃ atthasaṃhitaṃ jānaṃ so dhammaṃ deseti, jānaṃ so bahu bhāsati. || Sn_III,11.44 || 
723. Yo ca jānaṃ yatatto, jānaṃ na bahu bhāsati, 
sa munī monam arahati, sa munī monam ajjhagā" ti16 || Sn_III,11.45 || 
NALAKASUTTAṂ NIṬṬHITAṂ.