You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
4. Mahāmaṅgalasutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi: 
258. "Bahū devā manussā ca maṅgalāni acintayuṃ ākaṃkhamānā sotthānaṃ, brūhi maṅgalam uttamaṃ". || Sn_II,4.1 || 
259. "Asevanā ca bālānaṃ paṇḍitānañ ca sevanā pūjā ca pūjanīyānaṃ, etam maṅgalam uttamaṃ. || Sn_II,4.2 || 
[F._46] 260. Patirūpadesavāso ca pubbe ca katapuññatā attasammāpaṇidhi ca, etam maṅgalam uttamaṃ. || Sn_II,4.3 || 
(047) 261. Bāhusaccañ ca sippañ ca vinayo ca susikkhito subhāsitā ca yā vācā, etaṃ . . . || Sn_II,4.4 || 
262. Mātāpitu-upaṭṭhānaṃ puttadārassa saṅgaho anākulā ca kammantā, etaṃ . . . || Sn_II,4.5 || 
263. Dānañ ca dhammacariyā ca ñātakānañ ca saṅgaho anavajjāni kammāni, etaṃ . . . || Sn_II,4.6 || 
264. Ārati viratī pāpā majjapānā ca suññamo appamādo ca dhammesu, etaṃ . . . || Sn_II,4.7 || 
265. Gāravo ca nivāto ca santuṭṭhī ca kataññutā kālena dhammasavanaṃ, etaṃ . . . || Sn_II,4.8 || 
266. Khantī ca sovacassatā samaṇānañ ca dassanaṃ kālena dhammasākacchā, etaṃ . . . || Sn_II,4.9 || 
267. Tapo ca brahmacariyā ca ariyasaccāna dassanaṃ [F._47] nibbānasacchikiriyā ca, etaṃ . . . || Sn_II,4.10 || 
268. Phuṭṭhassa lokadhammehi cittam yassa na kampati asokaṃ virajaṃ khemaṃ, etaṃ . . . || Sn_II,4.11 || 
269. Etādisāni katvāna sabbattha-m-aparājitā, 
sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalam uttaman" ti || Sn_II,4.12 || 
MAHĀMAṄGALASUTTAṂ NIṬṬHITAṂ.