You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
10. Kokāliyasutta. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho kokāliyo bhikkhu yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhaga-(124)vantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Kokāliyo bhikkhu Bhagavantaṃ etad avoca: 
"pāpicchā bhante Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃgatā" ti. 
Evaṃ vutte Bhagavā Kokāliyaṃ bhikkhuṃ etad avoca: "mā h’ evaṃ Kokāliya, mā h' 
evaṃ Kokāliya, pasādehi kokāliya Sāriputta-Moggallānesu cittaṃ, pesalā Sāriputta-Moggallānā" ti. 
Dutiyam pi kho Kokāliyo bhikkhu Bhagavantaṃ etad avoca: 
"kiñcāpi [F._122] me bhante Bhagavā saddhāyiko paccayiko, atha kho pāpicchā va Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃgatā" ti. 
Dutiyam pi kho Bhagavā Kokāliyaṃ bhikkhuṃ etad avoca: "mā h’ evaṃ Kokāliya, 
mā h’ evaṃ Kokāliya, pasādehi Kokāliya Sāriputta-Moggallānesu cittaṃ, pasalā Sāriputta-Moggallān" ti Tatiyam pi kho Kokāliyo bhikkhu Bhagavantaṃ etad avoca: "kiñcāpi me bhante Bhagavā saddhāyiko paccayiko, 
atha kho pāpicchā va Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃgatā" ti. 
tatiyam pi kho Bhagavā Kokāliyaṃ bhikkhuṃ etad avoca: "nā h’ evaṃ Kokāliya, 
mā h’ evaṃ Kokāliya, pasādehi Kokāliya SāriputtaMoggallānesu cittaṃ, pesalā Sāriputta-Moggallānā" ti. 
Atha kho Kokāliyo bhikkhu uṭṭhāyāsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Acirapakkantassa ca Kokāliyassa bhikkhuno sāsapamattīhi piḷakāhi sabbo kāyo phuṭo ahosi, sāsapamattiyo hutvā mugamattiyo ahesuṃ, muggamattiyo hutvā kalāyamattiyo ahesuṃ, {kaḷāyamattiyo} hutvā kolaṭṭhimattiyo ahesuṃ, 
(125) kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ, kolamattiyo hutvā āmalakamattiyo ahesuṃ, āmalakamattiyo hutvā beḷuvasalāṭukamattiyo ahesuṃ, beḷuvasalāṭukamattiyo hutvā billimattiyo ahesuṃ, billimattiyo hutvā pabhijjiṃsu, pubbañ ca lohitañ ca pagghariṃsu. 
Atha kho Kokāliyo bhikkhu ten’ evābādhena kālam akāsi, kālakato ca Kokāliyo bhikkhu Padumanirayaṃ upapajji SāriputtaMoggallānesu cittaṃ āghātetvā. 
Atha kho Brahmā Sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakāppaṃ Jetavanaṃ [F._123) Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Brahmā Sahampati Bhagavantaṃ etad avoca: "Kokāliyo bhante bhikkhu kālakato, kālakato ca bhante Kokāliyo bhikkhu Padumanirayaṃ upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā" ti. 
Idam avoca Brahmā Sahampati, idaṃ vatvā *bhagavantaṃ abhivādetvā* padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: "imaṃ bhikkhave rattiṃ Brahmā Sahampati abhikkantāya rattiyā --pe-- idam avoca Brahmā Sanampati, idaṃ vatvā* maṃ abhivādetvā* padakkhiṇaṃ katvā tatth’ ev’ antaradhāyī" ti. 
Evaṃ vutte aññataro bhikkhu (126) Bhagavantaṃ etad avoca: "kīvadīghaṃ nu kho bhante Padume niraye āyuppamāṇan" ti. 
"Dīghaṃ kho bhikkhu Padume niraye āyuppamāṇaṃ, taṃ na sukaraṃ saṃkhātuṃ ‘ettakāni vassāni' iti vā ‘ettakāni vassasatāni' iti vā ‘ettakāni vassasahassāni’ iti vā ‘ettakāni vassasatasahassāni’ iti vā" ti. 
"Sakkā pana bhante upamā kātun" ti. 
"Sakkā bhikkhū" ti Bhagavā avoca: "seyyathapi bhikkhu vīsatikhāriko Kosalako tilavāho, tato puriso vassasatassa vassasatassa accayena ekam ekaṃ tilaṃ uddhareyya, khippataraṃ kho so bhikkhu vīsatikhāriko Kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tv-eva eko Abbudo nirayo. 
Seyyathapi bhikkhu vīsati Abbudā nirayā, evam eko Nirabbudo nirayo, seyyathapi bhikkhu vīsati Nirabbudā nirayā, evam eko Ababo nirayo, seyyathāpi bhikkhu vīsati Ababā [F._124] nirayā, evam eko Ahaho nirayo, seyyathapi bhikkhu vīsati Ahahā nirayā, evam eko Aṭaṭo nirayo, 
seyyathāpi bhikkhu vīsati Aṭaṭā nirayā, evam eko Kumudo nirayo, seyyathāpi vīsati Kumudā nirayā, evam eko Sogandhiko nirayo, seyyathāpi bhikkhu vīsati Sogandhikā nirayā, evam eko Uppalako nirayo, seyyathāpi bhikkhu vīsati Uppalakā nirayā, evam eko Puṇḍarīko nirayo, 
seyyathāpi bhikkhu vīsati Puṇḍarīkā nirayā, evam eko Padumo nirayo. 
Padumaṃ kho pana bhikkhu nirayaṃ Kokāliyo bhikkhu upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā" ti. 
Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
(127) 657. "Purisassa hi jātassa kuṭhārī jāyate makhe, 
yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ. || Sn_III,10.1 || 
658. Yo nindiyaṃ pasaṃsati, 
taṃ vā nindati yo pasaṃsiyo, 
vicināti mukhena so kaliṃ, 
kalinā tena sukhaṃ na vindati. || Sn_III,10.2 || 
659. Appamatto ayaṃ kali, 
yo akkhesu dhanaparājayo sabbassāpi sahāpi attanā, -- 
ayam eva mahattaro kali, 
yo sugatesu manaṃ padosaye. || Sn_III,10.3 || 
660. Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsa ca pañca ca abbudāni, 
[F._125] yam ariyagarahī nirayaṃ upeti vācaṃ manañ ca paṇidhāya pāpakaṃ. || Sn_III,10.4 || 
661. Abhūtavādī nirayaṃ upeti, 
yo vā pi katvā "na karomī" ti cāha, 
ubbho pi te pecca samā bhavanti nihīnakammā manujā parattha. || Sn_III,10.5 || 
662. Yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa, 
tam eva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃ va khitto. || Sn_III,10.6 || 
663. Yo lobhaguṇe anuyutto, 
so vacasā paribhāsati aññe| 
(128) assaddho kadariyo avadaññū macchari pesuṇiyasamiṃ anuyutto. || Sn_III,10.7 || 
664. Mukhadugga vibhūta-m-anariya bhūnahu pāpaka dukkatakāri purisanta kali avajāta mā bahu bhāṇ' idha, nerayiko 'si. || Sn_III,10.8 || 
665. Rajam ākirasi ahitāya, 
sante garahasi kibbisakārī, 
bahuni ca duccaritāni caritvā gañchisi kho papataṃ cirarattaṃ. || Sn_III,10.9 || 
666. Na hi nassati kassaci kammaṃ, 
eti ha taṃ, labhat’ eva suvāmī, 
dukkhaṃ mando paraloke attani passati kibbisakārī. || Sn_III,10.10 || 
[F._126] 667. Ayosaṃkusamāhataṭṭhānaṃ tiṇhadhāraṃ ayasūlam upeti, | 
(129) atha tatta ayo guḷasannibhaṃ bhojanam atthi tathā patirūpaṃ. || Sn_III,10.11 || 
668. Na hi vaggu vadanti vadantā, 
nābhijavanti, na tāṇam upenti, 
aṅgāre santhate senti, 
agginisamaṃ jalitaṃ pavisanti. || Sn_III,10.12 || 
669. Jālena ca onahiyānā tattha hananti ayomayakūṭehi, 
andhaṃ va timisam āyanti, 
taṃ vitataṃ hi yathā mahikāyo. || Sn_III,10.13 || 
670. Atha lohamayaṃ pana kumbhiṃ agginisamaṃ jalitaṃ pavisanti, 
paccanti hi tāsu cirarattaṃ agginisamāsu samuppilavāso. || Sn_III,10.14 || 
671. Atha pubbalohitamisse tattha *kiṃ paccati* kibbisakārī,| 
(130) yañ ñan disataṃ adhiseti, 
tattha kilijjati samphusamāno. || Sn_III,10.15 || 
672. Puḷavāvasathe salilasmiṃ tattha *kiṃ paccati* kibbisakāri, 
gantuṃ na hi tīram ap’ atthi, 
sabbasamā hi samantakapallā. || Sn_III,10.16 || 
673. Asipattavanaṃ pana tiṇhaṃ taṃ pavisanti samacchidagattā, 
[F._127] jivhaṃ baḷisena gahetvā āracayāracayā vihananti. || Sn_III,10.17 || 
674. Atha Vetaraṇiṃ pana duggaṃ tiṇhadhāraṃ khuradhāram upenti, 
tattha mandā papatanti pāpākarā pāpāni karitvā. || Sn_III,10.18 || 
(131) 675. Khādanti hi tattha rudante sāmā sabalā kākoḷagaṇā ca soṇā sigālā paṭigijjhā, 
kulalā vāyasa ca vitudanti. || Sn_III,10.19 || 
676. Kicchā vatāyaṃ idha vutti, 
yaṃ jano passati kibbisakārī, -- 
tasmā idha jīvitasese kiccakaro siyā naro na ca majje. || Sn_III,10.20 || 
677. Te gaṇitā vidūhi tilavāhā, 
ye Padume niraye upanītā, 
nahutāni hi koṭiyo pañca bhavanti dvādasa koṭisatāni pun’ aññā. || Sn_III,10.21 || 
678. Yāva-dukkhā nirayā idha vuttā, 
tattha pi tāvaciraṃ vasitabbaṃ, -- 
tasmā sucipesalasādhuguṇesu vācaṃ manaṃ satataṃ parirakkhe" ti || Sn_III,10.22 || 
KOKĀLIYASUTTAṂ NIṬṬHITAṂ.