You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
10. Purābhedasutta. 
848. "Kathaṃdassī kathaṃsīlo upasanto ti vuccati, 
tam me Gotama pabrūhi pucchito uttamaṃ naraṃ". || Sn_IV,10.1 || 
849. "Vitataṇho purā bhedā ti Bhagavā pubbam antam anissito vemajjhe nūpasaṃkheyyo, tassa n’ atthi purekkhataṃ. || Sn_IV,10.2 || 
(167) 850. Akkodhano asantāsī, avikatthī akukkuco, 
mantabhāṇī anuddhato, sa ve vācāyato muni. || Sn_IV,10.3 || 
[F._160] 851. Nirāsatti anāgate atītaṃ nānusocati, 
vivekadassī phassesu diṭṭhīsu ca na niyyati, || Sn_IV,10.4 || 
852. patilīno akuhako, apihālu amaccharī, 
appagabbho ajeguccho, pesuṇeyye ca no yuto, || Sn_IV,10.5 || 
853. sātiyesu anassāvī atimāne ca no yuto, 
saṇho ca paṭibhānavā, na saddho na virajjati, || Sn_IV,10.6 || 
854. lābhakamyā na sikkhati, alābhe na ca kuppati, 
aviruddho ca taṇhāya rase ca nānugijjhati, || Sn_IV,10.7 || 
855. upekhako sadā sato na loke maññate samaṃ na visesī na nīceyyo, tassa no santi ussadā. || Sn_IV,10.8 || 
856. Yassa nissayatā n’ atthi, ñatvā dhammaṃ anissito bhavāya vibhavāya vā taṇhā yassa na vijjati, || Sn_IV,10.9 || 
857. taṃ brūmi upasanto ti kāmesu anapekhinaṃ, 
ganthā tassa na vijjanti, atāri so visattikaṃ. || Sn_IV,10.10 || 
[F._161] 858. Na tassa puttā pasavo vā khettaṃ vatthuṃ na vijjati,| 
(168) attaṃ vā pi nirattaṃ vā na tasmiṃ upalabbhati. || Sn_IV,10.11 || 
859. Yena naṃ vajju puthujjanā atho samaṇabrāhmaṇā, 
taṃ tassa apurekkhataṃ, tasmā vādesu n’ ejati. || Sn_IV,10.12 || 
860. Vītagedho amaccharī na ussesu vadate muni na samesu na omesu, kappaṃ n’ eti akappiyo. || Sn_IV,10.13 || 
861. Yassa loke sakaṃ n’ atthi, asatā ca na socati, 
dhammesu ca na gacchati, sa ve santo ti vuccatī" ti || Sn_IV,10.14 || 
PURĀBHEDASUTTAṂ NIṬṬHITAṂ.