You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
11. Kappamāṇavapucchā (10). 
1092. "Majjhe sarasmiṃ tiṭṭhataṃ icc-āyasmā Kappo oghe jāte mahabbhaye jarāmaccuparetānaṃ dīpaṃ pabrūhi mārisa, 
tvañ ca me dīpam akkhāhi, yatha-y-idaṃ nāparaṃ siyā". || Sn_V,11.1 || 
(212) 1093. "Majjhe sarasmiṃ tiṭṭhataṃ kappā ti Bhagavā oghe jāte mahabbhaye jarāmaccuparetānaṃ dīpaṃ pabrūmi Kappa te || Sn_V,11.2 || 
1094. akiñcanaṃ anādānaṃ etaṃ dīpaṃ anāparaṃ, 
nibbānaṃ iti naṃ brūmi, jarāmaccuparikkhayaṃ. || Sn_V,11.3 || 
1095. Etad aññāya ye satā diṭṭhadhammābhinibbutā, 
na te Māra-vasānugā, na te Mārassa paddhagū" ti || Sn_V,11.4 || 
KAPPAMĀṆAVAPUCCHĀ NIṬṬHITĀ.