You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
12. Munisutta. 
207. Santhavāto bhayaṃ jātaṃ, niketā jāyate rajo, 
aniketam asanthavaṃ: etaṃ ve munidassanaṃ. || Sn_I,12.1 || 
208. Yo jātam ucchijja na ropayeyya, 
jāyantam assa nānuppavecche, 
tam āhu ekaṃ muninaṃ carantaṃ: 
addakkhi so santipadaṃ mahesi. || Sn_I,12.2 || 
(036) 209. Saṃkhāya vatthūni pamāya bījaṃ sineham assa nānuppavecche, 
sa ve munī jātikhayantadassī takkaṃ pahāya na upeti saṃkhaṃ. || Sn_I,12.3 || 
[F._37] 210. Aññāya sabbāni nivesanāni anikāmayaṃ aññataraṃ pi tesaṃ sa ve munī vitagedho agiddho nāyūhatī, pāragato hi hoti. || Sn_I,12.4 || 
211. Sabbābhibhuṃ sabbaviduṃ sumedhaṃ sabbesu dhammesu anūpalitaṃ sabbañjahaṃ taṇhakkhaye vimuttaṃ, 
taṃ vāpi dhīrā muniṃ vedayanti. || Sn_I,12.5 || 
212. Paññābalaṃ sīlavatūpapannaṃ samāhitaṃ jhānarataṃ satīmaṃ saṅgā pamuttaṃ akhilaṃ anāsavaṃ, 
taṃ vāpi dhīra muniṃ vedayanti. || Sn_I,12.6 || 
213. Ekaṃ carantaṃ muniṃ appamattaṃ nindāpasaṃsāsu avedhamānaṃ sīhaṃ va saddesu asantasantaṃ vātaṃ va jālamhi asajjamānaṃ padumaṃ va toyena alippamānaṃ netāram āññesaṃ anaññaneyyaṃ, 
taṃ vāpi --pe--. || Sn_I,12.7 || 
(037) 214. Yo ogahane thambho-r-ivābhijāyati, 
yasmiṃ pare vācā pariyantaṃ vadanti, 
taṃ vītarāgaṃ susamāhitindriyaṃ, 
taṃ vāpi . . . || Sn_I,12.8 || 
215. Yo ve ṭhitatto tasaraṃ va ujjaṃ jigucchati kammehi pāpakehi vīmaṃsamāno visamaṃ samañ ca, 
taṃ vāpi . . . || Sn_I,12.9 || 
216. Yo saññatatto na karoti pāpaṃ, 
daharo ca majjho ca munī yatatto, 
[F._38] arosaneyyo so na roseti kañci, 
taṃ vāpi . . . || Sn_I,12.10 || 
217. Yad aggato majjhato sesato vā piṇḍaṃ labhetha paradattūpajīvī, 
nālan thutun no pi nipaccavādī, 
taṃ vāpi . . . || Sn_I,12.11 || 
218. Muniṃ carantaṃ virataṃ methunasmā, 
yo yobbane na upanibajjhate kvaci, 
madappamādā virataṃ vippamuttaṃ, 
taṃ vāpi . . . || Sn_I,12.12 || 
219. Aññāya lokaṃ paramatthadassiṃ oghaṃ samuddaṃ atitariya {tādiṃ}.6| 
(038) taṃ chinnaganthaṃ asitaṃ anāsavaṃ taṃ vāpi dhīrā muniṃ vedayanti. || Sn_I,12.13 || 
220. Asamā ubho dūravihāravuttino: 
gihi dāraposī amano ca subbato, -- 
parapāṇarodhāya gihī asaññato, 
niccaṃ munī rakkhati pāṇine yato. || Sn_I,12.14 || 
221. Sikhī yathā nīlagīvo vihaṅgamo haṃsassa nopeti javaṃ kudācanaṃ, 
evaṃ gihī nānukaroti bhikkhuno munino vivittassa vanamhi jhāyato ti| || Sn_I,12.15 || 
MUNISUTTAṂ NIṬṬHITAṂ. 
Uragavaggo paṭhamo. 
Tass’ uddānaṃ: 
Urago Dhaniyo c’ eva Visānañ ca tathā Kasi Cundo Parābhavo c’ eva Vasalo Mettabhāvanā Sātāgiro Āḷavako Vijjaya ca tathā Muni, 
dvādas’ etāni suttāni Uragavaggo ti vuccatī ti.| 
(039) [F._39] II. CŪLAVAGGA.