You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
15. Attadaṇḍasutta. 
935. "Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhakaṃ, 
saṃvegaṃ kittayissāmi yathā saṃvijitaṃ mayā. || Sn_IV,15.1 || 
(183) 936. Phandamānaṃ pajaṃ disvā macche appodake yathā aññamaññehi vyāruddhe disvā maṃ bhayam āvisi. || Sn_IV,15.2 || 
937. Samantaṃ asaro loko, disā sabbā sameritā, 
icchaṃ bhavanam attano nāddasāsiṃ anositaṃ, || Sn_IV,15.3 || 
938. osāne tv-eva vyāruddhe disvā me aratī ahu, -- 
ath’ ettha sallaṃ addakkhiṃ duddasaṃ hadayanissitaṃ. || Sn_IV,15.4 || 
939. Yena sallena otiṇṇo disā sabbā vidhāvati, 
[F._174] tam eva sallaṃ abbuyha na dhāvati, nisīdati. || Sn_IV,15.5 || 
940. Tattha sikkhānugīyanti: 
Yāni loke gathitāni, na tesu pasuto siyā, 
nibbijjha sabbaso kāme sikkhe nibbānam attano. || Sn_IV,15.6 || 
941. Sacco siyā appagabbho amāyo rittapesuṇo akkodhano, lobhapāpaṃ vevicchaṃ vitare muni. || Sn_IV,15.7 || 
942. Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase, 
atimāne na tiṭṭheyya nibbānamanaso naro. || Sn_IV,15.8 || 
(184) 943. Mosavajje na niyyetha, rūpe snehaṃ na kubbaye, 
mānañ ca parijāneyya, sāhasā virato care. || Sn_IV,15.9 || 
944. Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye, 
hīyamāne na soceyya, ākāsaṃ na sito siyā. || Sn_IV,15.10 || 
945. Gedhaṃ brūmi "mahogho" ti, ājavaṃ brūmi jappanaṃ, 
ārammaṇaṃ pakappanaṃ, kāmapaṃko duraccayo. || Sn_IV,15.11 || 
[F._175] 946. Saccā avokkamma muni thale tiṭṭhati brāhmaṇo, 
sabbaṃ so paṭinissajja sa ve santo ti vuccati, || Sn_IV,15.12 || 
947. sa ve vidvā, sa vedagū, ñatvā dhammaṃ anissito sammā so loke iriyāno na pihetīdha kassaci. || Sn_IV,15.13 || 
948. Yo 'dha kāme accatari saṃgaṃ loke duraccayaṃ, 
na so socati nājjheti chinnasoto abandhano. || Sn_IV,15.14 || 
949. Yaṃ pubbe, taṃ visosehi, pacchā te māhu kiñcanaṃ, 
majjhe ce no gahessasi, upasanto carissasi. || Sn_IV,15.15 || 
950. Sabbaso nāmarūpasmiṃ yassa n’ atthi mamāyitaṃ, 
asatā ca na socati, sa ve loke na jiyyati. || Sn_IV,15.16 || 
951. Yassa n’ atthi ‘idam me’ ti ‘paresaṃ’ vā pi kiñcanaṃ, 
mamattaṃ so asaṃvindaṃ ‘n’ atthi me’ ti na socati. || Sn_IV,15.17 || 
(185) 952. Aniṭṭhuri ananugiddho anejo sabbadhī samo -- 
tam ānisaṃsaṃ pabrūmi pucchito avikampinaṃ. || Sn_IV,15.18 || 
[F._176] 953. Anejassa vijānato n’ atthi kācini saṃkhiti, 
virato so viyārambhā khemaṃ passati sabbadhi. || Sn_IV,15.19 || 
954. Na samesu na omesu na ussesu vadate muni, 
santo so vītamaccharo nādeti na nirassatī"7 
ti Bhagavā ti8 || Sn_IV,15.20 || 
ATTADAṆḌASUTTAṂ NIṬṬHITAṂ.