You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
4. Kasibhāradvājasūtta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Magadhesu viharati Dakkhiṇā- 
(013) girismiṃ Ekanālāyaṃ brāhmaṇagāme. 
Tena kho pana samayena Kasibhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle. 
Atha kho Bhagavā pubbaṇhasamayaṃ mivāsetvā pattacīvaraṃ ādāya yena Kasibhāradvājassa brāhmaṇassa kammanto ten' 
upasaṃkami. 
Tena kho pana samayena Kasibhāradvājassa brāhmaṇassa parivesanā vattati. 
Atha kho Bhagavā vena parivesanā ten’ upasaṃkami, upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Addasā kho Kasibhāradvājo brāhmaṇo Bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna Bhagavantam etad avoca: "ahaṃ kho samaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmi, tvam pi samana kasassu ca vapassu ca, kasitvā ca vapitvā ca bhuñjassū" ti. "Aham pi kho brāhmaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī" ti. "Na kho pana mayaṃ passāma bhoto Gotamassa yugaṃ vā naṅgalaṃ [F._13]vā phālaṃ vā pācanaṃ vā balivadde vā, atha ca pana bhavaṃ Gotamo evam āha: aham pi kho brāhmaṇa kasāmi ca vapāmi ca, 
kasitvā ca vapitvā ca bhuñjāmī" ti. 
Atha kho Kasibhāradvājo brāhmaṇo Bhagavantaṃ gāthāya ajjhabhāsi: 
76. "Kassako paṭijānāsi, na ca passāma te kasiṃ, 
kasin no pucchito brūhi, yathā jānemu te kasiṃ". || Sn_I,4.1 || 
77. "Saddhā bījaṃ, tapo vuṭṭhi, paññā me yuganaṅgalaṃ, 
hirī īsā, mano yottaṃ, sati me phālapācanaṃ. || Sn_I,4.2 || 
(014) 78. Kāyagutto vacīgutto āhāre udare yato saccaṃ karomi niddānaṃ, soraccam me pamocanaṃ, || Sn_I,4.3 || 
79. viriyam me dhurakhorayhaṃ, yogakkhemādhivāhanaṃ gacchati anivattantaṃ, yattha gantvā na socati. || Sn_I,4.4 || 
80. Evam esā kasī kaṭṭhā, sā hoti amatapphalā: 
etaṃ kasiṃ kasitvāna sabbadukkhā pamuccatī" ti. || Sn_I,4.5 || 
Atha kho Kasibhāradvājo brāhmaṇo mahativā kaṃsapātivā pāyāsaṃ vaḍḍhetvā Bhagavato upanāmese: "bhuñjatu bhavaṃ Gotamo pāyāsaṃ, kassako bhavaṃ, yaṃ hi bhavaṃ Gotamo amataphalaṃ kasiṃ kasatī" ti. 
[F._14] 81. "Gāthāghigitam me abhojaneyyaṃ, 
sampassataṃ brāhmaṇa n’ esa dhammo, 
gāthābhigītaṃ panudanti buddhā, 
dhamme satī brāhmaṇa vuttir esā.13 || Sn_I,4.6 || 
82. Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkucavūpasantaṃ annena pānena upaṭṭhahassu, 
khettaṃ hi taṃ puññapekhassa hotī" ti. || Sn_I,4.7 || 
(015) "Atha kassacābaṃ bho Gotama imaṃ pāyāsaṃ dammī" 
ti. "Na kho 'han taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa so pāyāso bhutto sammāpariṇāmaṃ gaccheyya aññatra Tathāgatassa vā Tathāgatasāvakassa vā, 
tena hi tvaṃ brāhmaṇa taṃ pāyāsaṃ appaharite vā chaṭṭehi appāṇake vā udake opilāpehī" ti. 
Atha kho Kasibhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake opilāpesi. 
Atha kho so pāyāso udake pakkhitto cicciṭāyati citiciṭāyati sandhūpāyati sampadhūpāyati. 
Seyyathā pi nāma phālo divasasantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati, evam eva so pāyāso udake pakkhitto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati. 
Atha kho Kasibhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto yena Bhagavā ten’ upasaṃkami, 
upasaṃkamitvā Bhagavato pādesu sirasā nipatitvā Bhaga[F._15]vantaṃ etad avoca: "abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama: seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rūpāni dakkhintī' 
ti, evam evam bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ 
(016) gacchāmi dhammañ ca bhikkhusaṃghañ ca, labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan" ti. 
Alattha kho Kasibhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
Acirūpasampanno kho panāyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva, yass' 
{atthāya kulaputtā} samma-d-eva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, 
‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, 
nāparaṃ itthattāyā' ti {abbhaññāsi.} Aññataro ca kho panāyasmā Bhāradvājo arahataṃ ahosī ti 
Kasibhāradvājasuttaṃ niṭṭhitaṃ.