You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
5. Sūcilomasutta. 
Evam me sutaṃ: 
Ekaṃ samayaṃ Bhagavā Gayāyaṃ viharati Ṭaṃkitamañce Sūcilomassa yakkhassa bhavane. 
Tena kho pana (048) samayena Kharo ca yakkho Sūcilomo ca yakkho Bhagavato avidūre atikkamanti. 
Atha kho Kharo yakkho Sūcilomaṃ yakkhaṃ etad avora: "eso samaṇo" ti. "N’ eso samaṇo, 
samaṇako eso, yāva jānāmi yadi vā so samaṇo yadi vā samaṇako" ti. 
Atha kho Sūcilomo yakkho yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavato kāyaṃ upanāmesi. 
Atha kho Bhagavā kāyaṃ apanāmesi. 
Atha kho Sūcilomo yakkho Bhagavantaṃ etad avoca: "bhāyasi maṃ samaṇā" ti. "Na khv-āhan taṃ āvuso bhāyāmi, api ca kho te samphasso pāpako" ti. "Pañhaṃ taṃ samaṇa pucchissāmi, sace me [F._48] na vyākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phāḷessāmi, pādesu vā gahetvā pāra-Gaṅgāya khipissāmī" ti. "Na khv-āhan taṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāḷeyya pādesu vā gahetvā pāra-Gaṅgāya khipeyya, api ca tvaṃ āvuso puccha yad ākaṃkhasī" ti. 
Atha kho Sūcilomo yakkho Bhagavantaṃ gāthāya ajjhabhāsi: 
270. "Rāgo ca doso ca kutonidānā, 
aratī ratī lomahaṃso kutojā, 
kuto samuṭṭhāya mano vitakkā kumārakā vaṃkam iv’ ossajanti". || Sn_II,5.1 || 
271. "Rāgo ca doso ca itonidānā, 
arati ratī lomahaṃso itojā, 
ito samuṭṭhāya mano vitakkā kumārakā vaṃkam iv’ ossajanti. || Sn_II,5.2 || 
(049) 272. Snehajā attasambhūtā nigrodhasseva khandhajā puthu visattā kāmesu māluvā va vitatā vane. || Sn_II,5.3 || 
273. Ye naṃ pajānanti yatonidānaṃ, 
te naṃ vinodenti, suṇohi yakkha, 
te duttaraṃ ogham imaṃ taranti atiṇṇapubbaṃ apunabbhavāyā" ti || Sn_II,5.4 || 
SŪCILOMASUTTAṂ NIṬṬHITAṂ.