You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
12. Cūḷaviyūhasutta. 
878. "Sakaṃ sakaṃ diṭṭhi paribbasānā viggayha nānā kusalā vadanti: 
‘yo evaṃ jānāti, sa vedi dhammaṃ, 
idam paṭikkosam akevalī so.’ || Sn_IV,12.1 || 
879. Evam pi viggayha vivādiyanti, 
‘bālo paro akusalo’ ti cāhu, 
sacco nu vādo katamo imesaṃ, 
sabbe va h’ ime kusalā vadānā". || Sn_IV,12.2 || 
(172) 880. "Parassa ce dhammam anānujānaṃ bālo mago hoti nihīnapañño, 
sabbe va bālā sunihīnapaññā, 
sabbe v’ ime diṭṭhi paribbasānā. || Sn_IV,12.3 || 
881. Sandiṭṭhiyā ce pana vīvadātā saṃsuddhapaññā kusalā mutīmā, 
na tesaṃ koci parihīnapañño, 
diṭṭhi hi tesam pi tathā samattā. || Sn_IV,12.4 || 
[F._165] 882. Na vāham ‘etaṃ tathiyan' ti brūmi, 
yam āhu bālā mithu aññamaññaṃ: 
sakaṃ sakaṃ diṭṭhim akaṃsu saccaṃ, 
tasmā hi ‘bālo’ ti paraṃ dahanti". || Sn_IV,12.5 || 
883. "Yam āhu ‘saccaṃ tathiyan’ ti eke, 
tam āhu aññe ‘tucchaṃ musā’ ti, 
evam pi viggayha vivādiyanti, 
kasmā na ekaṃ samaṇā vadanti". || Sn_IV,12.6 || 
884. "Ekaṃ hi saccaṃ na dutīyam atthi, 
yasmiṃ pajāno vivade pajānaṃ, 
nānā te saccāni sayaṃ thunanti, 
tasmā na ekaṃ samaṇā vadanti". || Sn_IV,12.7 || 
(173) 885. "Kasmā nu saccāni vadanti nānā pavādiyāse kusalā vadānā: 
saccāni su tāni bahūni nānā, 
udāhu te takkam anussaranti". || Sn_IV,12.8 || 
886. "Na h’ eva saccāni bahūni nānā, 
aññatra saññāya niccāni loke, 
takkañ ca diṭṭhīsu pakappayitvā ‘saccaṃ, musā’ ti dvayadhammam āhu. || Sn_IV,12.9 || 
887. Diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī vinicchaye ṭhatva pahassamāno ‘bālo paro akusalo’ ti cāha. || Sn_IV,12.10 || 
888. Yen’ eva ‘bālo’ ti paraṃ dahāti, 
tenātumānaṃ ‘kusalo’ ti cāha: 
sayam attanā so kusalo vadāno aññaṃ vimāneti, tath' eva pāvā. || Sn_IV,12.11 || 
[F._166] 889. Atīsaraṃdiṭṭhiyā so samatto mānena matto paripuṇṇamānī sayam eva sāmaṃ manasābhisitto, 
diṭṭhī hi sā tassa tathā samattā. || Sn_IV,12.12 || 
890. Parassa ce hi vacasā nihīno, 
tumo sahā hoti nihīnapañño: 
atha ce sayaṃ vedagū hoti dhīro, 
na koci bālo samaṇesu atthi. || Sn_IV,12.13 || 
(174) 891. ‘Aññaṃ ito yābhivadanti dhammaṃ, 
aparaddhā suddhim akevalīno,'2 
evaṃ hi tithyā puthuso vadanti, 
sandiṭṭhirāgena *hi te* 'bhirattā. || Sn_IV,12.14 || 
892. ‘Idh’ eva suddhi' iti vādiyanti, 
nāññesu dhammesu visuddhim āhu, 
evam pi tithyā puthuso niviṭṭhā sakāyane tattha daḷhaṃ vadānā. || Sn_IV,12.15 || 
893. Sakāyane cāpi daḷhaṃ vadāno kam ettha ‘bālo’ ti paraṃ daheyya: 
sayam eva so medhakaṃ āvaheyya paraṃ vadaṃ bālam asuddhidhammaṃ. || Sn_IV,12.16 || 
894. Vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ so lokasmiṃ vivādam eti, 
hitvāna sabbāni vinicchayāni na medhakaṃ kurute jantu loke" ti || Sn_IV,12.17 || 
CŪḶAVIYŪHASUTTAṂ NIṬṬHITAṂ.