You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
5. Paramaṭṭhakasutta. 
796. ‘Paraman’ ti diṭṭhīsu paribbasāno yad uttariṃkurute jantu loke, 
"hīnā" ti aññe tato sabba-m-āha: 
tasmā vivādāni avītivatto. || Sn_IV,5.1 || 
[F._151] 797. Yad attanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā, 
tad eva so tattha samuggahāya nihīnato passati sabbam aññaṃ. || Sn_IV,5.2 || 
798. Taṃ vāpi ganthaṃ kusalā vadanti, 
yaṃ nissito passati hīnam aññaṃ, 
tasmā hi diṭṭhaṃ vā sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya. || Sn_IV,5.3 || 
(157) 799. Diṭṭhim pi lokasmiṃ na kappayeyya ñāṇena vā sīlavatena vā pi, 
‘samo’ ti attānaṃ anūpaneyya ‘hīno’ na maññetha ‘visesi’ vā pi.5 || Sn_IV,5.4 || 
800. Attaṃ pahāya anupādiyāno ñāṇe pi so nissayaṃ no karoti, 
sā ve viyattesu na vaggasārī, 
diṭṭhim pi so na pacceti kiñci. || Sn_IV,5.5 || 
801. Yassūbhayante paṇidhīdha n’ atthi bhavābhavāya idha vā huraṃ vā, 
nivesanā tassa na santi keci dhammesu niccheyya samugahītā, || Sn_IV,5.6 || 
802. tassīdha diṭṭhe va sute mute vā pakappitā n’ atthi aṇū pi saññā: 
taṃ brāhmaṇaṃ diṭṭhim anādiyānaṃ kenīdha lokasmiṃ vikappayeyya. || Sn_IV,5.7 || 
803. Na kappayanti na purekkharonti, 
dhammā pi tesaṃ na paṭicchitāse, | 
(158) [F._152] na brāhmaṇo sīlavatena neyyo, 
pāraṃgato na pacceti tādi ti || Sn_IV,5.8 || 
PARAMAṬṬHAKASUTTAṂ NIṬṬHITAṂ.