You are here: BP HOME > PT > Khuddakanikāya: Suttanipāta > fulltext
Khuddakanikāya: Suttanipāta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUragavagga
Click to Expand/Collapse OptionCūlavagga
Click to Expand/Collapse OptionMahāvagga
Click to Expand/Collapse OptionAṭṭhakavagga
Click to Expand/Collapse OptionPārāyanavagga
9. Māgandiyasutta. 
835. "disvāna Taṇhaṃ Aratiṃ Ragañ ca nāhosi chando api methunasmiṃ kim ev’ edaṃ muttakarīsapuṇṇaṃ, 
pādā pi naṃ samphusitaṃ na icche". || Sn_IV,9.1 || 
(164) 836. "Etādisañ ce ratanam na icchasi nāriṃ narindehi bahūhi patthitaṃ, 
diṭṭhigataṃ silavatānujīvitaṃ bhavīpapattiñ ca vadesi kīdisaṃ". || Sn_IV,9.2 || 
837. "Idaṃ vadāmī’ ti na tassa hoti Māgandiyā ti Bhagavā dhammesu niccheyya samuggahītaṃ, 
passañ ca diṭṭhīsu anuggahāya ajjhattasantiṃ pacinaṃ adassaṃ". || Sn_IV,9.3 || 
838. "Vinicchayā yāni pakappitāni, 
iti Māgandiyo te ve muni brūsi anuggahāya, 
‘ajjhattasantī’ ti yam etam atthaṃ kathan nu dhīrehi paveditaṃ taṃ". || Sn_IV,9.4 || 
839. "Na diṭṭhiyā na sutiyā na ñāṇena, 
Māgandiyā ti Bhagavā sīlabbatenāpi *na suddhim* āha adiṭṭhiyā assutiyā aññāṇā [F._158.] asīlatā abbatā no pi tena, 
ete ca nissajja anuggahāya santo anissāya bhavaṃ na jappe". || Sn_IV,9.5 || 
840. "No ce kira diṭṭhiyā na sutiyā na ñāṇena iti Māgandiyo sīlabbatenāpi visuddhim {āha}| 
(165) adiṭṭhiyā assutiyā aññāṇā asīlatā abbatā no pi tena, 
maññe-m-ahaṃ momuham eva {dhammaṃ}, 
diṭṭhiyā eke paccenti suddhiṃ". || Sn_IV,9.6 || 
841. "Diṭṭhiñ ca nissāya anupucchamāno Māgandiyā ti Bhagavā samuggahītesu pamoham āgā ito ca nāddakkhi aṇum pi saññaṃ, 
tasmā tuvaṃ momuhato dahāsi. || Sn_IV,9.7 || 
842. Samo visesī uda vā nihīno yo maññatī, so vivadetha tena, 
tīsu vidhāsu avikampamāno -- 
‘samo, visesī' ti na tassa hoti. || Sn_IV,9.8 || 
843. ‘Saccan’ ti so brāhmaṇo kiṃ vadeyya, 
‘musā’ ti vā so vivadetha kena: 
yasmiṃ samaṃ visamañ cāpi n’ atthi, 
sa kena vādaṃ paṭisaṃyujeyya. || Sn_IV,9.9 || 
844. Okam pahāya aniketasārī gāme akubbaṃ muni santhavāni kāmehi ritto apurekkharāno kathaṃ na viggayha janena kayirā, || Sn_IV,9.10 || 
845. Yehi vivitto vicareyya loke, 
na tāni uggayha vadeyya nāgo:| 
(166) [F._159] elambujaṃ kaṇṭakaṃ vārijaṃ yathā jalena paṃkena c’ anūpalittaṃ, 
evaṃ munī santivādo agiddho kāme ca loke ca anūpalitto. || Sn_IV,9.11 || 
846. Na vedagū diṭṭhiyā na mutiyā sa mānam eti, na hi tammayo so, 
na kammanā no pi sutena neyyo anūpanīto so nivesanesu. || Sn_IV,9.12 || 
847. Saññāvirattassa na santi ganthā, 
paññāvimuttassa na santi mohā: 
saññañ ca diṭṭhiñ ca ye aggahesuṃ, 
te ghaṭṭayantā vicaranti loke" ti || Sn_IV,9.13 || 
MĀGANDIYASUTTAṂ NIṬṬHITAṂ.